अध्याय ३ - भाग ४

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ धातुसम्बन्धे प्रत्ययाः ।
२ क्रियासमभिहारे लोट्, लोटः हिस्वौ वा च तध्वमोः ।
३ समुच्चये अन्यतरस्यां ।
४ यथाविधि अनुप्रयोगः पूर्वस्मिन् ।
५ सम् उत् चये सामान्यवचनस्य ।
६ छन्दसि लुङ्लङ्लिटः ।
७ लिङ् अर्थे लेट् ।
८ उपसंवाद आशङ्कयोः च ।
९ तुम् अर्थे सेसेनसे असेंक्सेकसेन्+अध्यै अध्यैंकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ।
१० प्रयै रोहिष्यै अव्यथिष्यै ।
११ दृशे विख्ये च ।
१२ शकि णमुल्कमुलौ ।
१३ ईश्वरे तोसुंकसुनौ ।
१४ कृत्य अर्थे तवैकेंकेन्यत्वनः ।
१५ अवचक्षे च ।
१६ भावलक्सणे स्था इण्कृवदिचरिहुतमिजनिभ्यः तोसुन् ।
१७ सृपितृदोः कसुन् ।
१८ अलम् खल्वोः प्रतिषेधयोः प्राचां क्त्वा ।
१९ उदीचां माङः व्यतीहारे ।
२० पर अवरयोगे च ।
२१ समानकर्तृकयोः पूर्वकाले ।
२२ आभीक्ष्ण्ये णमुल् च ।
२३ न यदि अणाकाङ्क्षे ।
२४ विभाषा अग्रे प्रथमपूर्वेषु ।
२५ कर्मणि आक्रोशे कृञः खमुञ् ।
२६ स्वादुमि णमुल् ।
२७ अन्यथा एवम् कथम् इत्थंसु सिद्ध अ रयोगः चेत् ।
२८ यथातथयोरसूयाप्रतिवचने ।
२९ कर्मनि दृशिविदोः साकल्ये ।
३० यावति विन्दजीवोः ।
३१ चर्म(न्)उदरयोः पूरेः ।
३२ वर्षप्रमाणे ऊल्पः च स्य न्यतरास्यं ।
३३ चेले क्नोपेः ।
३४ निमूलसमूलयोः कषः ।
३५ शुष्कचूर्णरूक्षेषु पिषः ।
३६ समूल अकृतजीवेषु हंकृञ्ग्रहः ।
३७ करणे हनः ।
३८ स्नेहने पिषः ।
३९ हस्ते वर्तिग्रहोः ।
४० स्वे पुषः ।
४१ अधिकरणे बन्धः ।
४२ संज्ञायां ।
४३ कर्त्रोर्जीवपुरुषयोर्नशिवहोः ।
४४ ऊर्ध्वे शुषिपूरोः ।
४५ उपमाने कर्मणि च ।
४६ कषादिषु यथाविधि नुप्रयोगः ।
४७ उपदंशः तृतीयायां ।
४८ हिंसा अर्थानां च समानार्तृका- णां ।
४९ सप्तम्यां च उपपीडरुधकर्षः ।
५० संआसत्तौ ।
५१ प्रमाणे च ।
५२ अप आदाने परीप्सायां ।
५३ द्वितीयायां च ।
५४ स्व अङ्गे अध्रुवे ।
५५ परिक्लिश्यंआने च ।
५६ विशिपतिपदिस्कन्दां व्याप्यंआनआसेव्यंआनयोः ।
५७ अस्यतितृषः क्रिया अन्तरे कालेषु ।
५८ नाम्नि आदिशिग्रहोः ।
५९ अव्यये अयथाभिप्रेत आख्याने कृञः क्त्वा- णमुलौ ।
६० तिर्यचि अपवर्गे ।
६१ स्व अङ्गे तस्प्रत्यये कृभ्वोः ।
६२ नाधाअर्थप्रत्यये च्वि अर्थे ।
६३ तूष्णीमि भुवः ।
६४ अन्वचि आनुलोम्ये ।
६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्ति अर्थेषु तुमुन् ।
६६ पर्याप्तिवचनेषु अलमर्थेषु ।
६७ कर्तरि कृत् ।
६८ भव्यगेयप्रवचनीय उपस्थाणीयजन्य आप्लाव्य आपात्या वा ।
६९ लः कर्मणि च भावे च अकर्मकेभ्यः. ।
७० तयोरेव कृत्यक्तखलर्थाः ।
७१ अदिकर्मणि क्तः कर्तरि च ।
७२ गत्य् अर्थाकर्मक श्लिषशीङ् श्था असवसजनरुहजीर्यतिभ्यः ।
७३ दाशगोघ्नौ सम्प्रदाए ।
७५ ताभ्यां अन्यत्र उण् आदयः ।
७६ क्तः अधिकरणे च ध्रौव्यगतिप्रति अवसान र्थेभ्यः ।
७७ लस्य ।
७८ तिप्तस्झि सिप्थस्थ मिप्वस्मः त आताम् झ थासाथांध्वम् इट्वहिमहिङ् ।
७९ ट्- इतः आत्मनेपदानां टेरे ।
८० थाअः से ।
८१ लिटः तझयोरेशिरेच् ।
८२ पर्स्मैपदानां णलतुसुस्थलथुसणल्वमाः ।
८३ विदः लटः वा ।
८४ ब्रुवः पञ्चानां आदितः आहः ब्रुवः ।
८५ लोटः लङ्वत् ।
८६ एरुः ।
८७ सेर्हि अपित् च ।
८८ वा छन्दसि ।
८९ मेर्निः ।
९० आं एतः ।
९१ सवाभ्यां व अमौ ।
९२ आट् उत्तमस्य पित् च ।
९३ एतः ऐ ।
९४ लेटः अटाटौ ।
९५ आतः ऐ ।
९६ वा एतः अन्यत्र ।
९७ इतः च लोपः परस्मैपदेषु ।
९८ सः उत्तमस्य ।
९९ नित्यं ङ्- इतः ।
१०० इतः च ।
१०१ तस्थस्थमिपां तांतंत अमः ।
१०२ लिङः सीयुट् ।
१०३ यासुट् परसिपदेषु दात्तः ङ्- इत् च ।
१०४ कित् आशिषि ।
१०५ झस्य रन् ।
१०६ इटः अत् ।
१०७ सुट् तिथोः ।
१०८ झेर्जुः ।
१०९ सीच् अभ्यस्तविदिभ्यः च ।
११० आतः ।
१११ लङः शाकटायनस्य एव ।
११२ द्विषः च ।
११३ तिङ्श्- इत्सार्वधातुकं ।
११४ आर्धधातुकं शेषः ।
११५ १इट् च ।
११६ लिङ् आशिषि .

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP