संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|अष्टाध्यायी|अध्याय ३| भाग ३ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ अध्याय ३ - भाग ३ महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला. Tags : ashtadhyayigrammerpaniniअष्टाध्यायीपाणिनीव्याकरण भाग ३ Translation - भाषांतर १ उण् आदयः बहुलं ।२ भूते अपि दृश्यन्ते ।३ भविष्यति गमि(न्)आदयः ।४ यावत्पुरानिपातयोः लट् ।५ विभाषा कदाकर्ह्योः ।६ किंवृत्ते लिप्सायां ।७ लिप्स्यंआनसिद्धौ च ।८ लोट् अर्थलक्षणे च ।९ लिङ् च ऊर्ध्वमौहूर्तिके ।१० तुमुन् ण्वुलौ क्रियायां क्रियाअर्थायाम् ।११ भाववचनाश्च ।१२ अण् कर्मणि च ।१३ लृट् शेषे च ।१४ लृटः सत् वा ।१५ अनद्यतने लुट् ।१६ पदरुजविशस्पृशः घञ् ।१७ सृ स्थिरे ।१८ भावे ।१९ अकर्तरि च कारके संज्ञायां ।२० परिमण आख्यायां सर्वेभ्यः ।२१ इङः च ।२२ उपसर्गे रुवः ।२३ समि युद्रुदुवः ।२४ श्रि- णीभुवः अन्यतरस्यां ।२५ वौ क्षुस्रुवः ।२६ अव उदोर्नियः ।२७ प्रे द्रुस्तुस्रुवः ।२८ निसभ्योः पूल्वोः ।२९ उद् न्योर्ग्रः ।३० कॄ धान्ये ।३१ यज्ञे समि स्तुवः ।३२ प्रे स्त्रः अयज्ञे ।३३ प्रथने वौ अशब्दे ।३४ छन्दोनाम्नि च ।३५ उदि ग्रहः ।३६ समि मुष्टौ ।३७ परिन्योर्नीइणोर्द्यूताभ्रेषयोः ।३८ परौ अनुप अत्यये इणः ।३९ वि उपयोः शेतेः पर्याये ।४० हस्त आदाने चेरस्तेये ।४१ निवासचितिशरीरौपसंआधानेषु आदेः च कः ।४२ संघे च अनौत्तराधर्ये ।४३ कर्मव्यतिहारे णच् स्त्रियां ।४४ अभिविधौ भावे इनुण् ।४५ आक्रोशे अवन्योर्ग्रहः ।४६ प्रे लिप्सायां ।४७ परौ यज्ञे ।४८ नौ वृ धान्ये ।४९ उदि श्रयतियौतिपूद्रुवः ।५० विभाषा आङि रुप्लुवोः ।५१ अवे ग्रहः वर्षप्रतिबन्धे ।५२ प्रे वणिजां ।५३ रश्मौ च ।५४ वृ- णोतेराच्छादने ।५५ परौ भुवः अवज्ञाने ।५६ एरच् ।५७ ॠदोरप् ।५८ ग्रहवृदृनिः चिगमः च ।५९ उपसर्गे अदः ।६० नौ ण च ।६१ व्यधजपोरनुपसर्गे ।६२ स्वनहसोर्वा ।६३ यमः समुपनिविषु ।६४ नौ गदनदपठस्वनः ।६५ क्वणः वीणायां च ।६६ नित्यं पणः परिमाणे ।६७ मदः अन् उपसर्गे ।६८ प्रमदसम्मदौ हर्षे ।६९ समुदोरजः पशुषु ।७० अक्षेषु ग्लहः ।७१ प्रजने सर्तेः ।७२ ह्वः सम्प्रसारणं च नि अभि उपविषु ।७३ आङि युद्धे ।७४ निपानं आहावः ।७५ भावे अनुपसर्गस्य ।७६ हनः च वधः ।७७ मूर्तौ घनः ।७८ अन्तर्घनः देशे ।७९ अगार एकदेशे प्रघण प्रघाणौ च ।८० उद्घनः अत्याधानं ।८१ अपघनः अङ्गं ।८२ करणे अयः विद्रुषु ।८३ स्तम्बे क च ।८४ परौ घः ।८५ उपघ्नः आश्रये ।८६ संघ उद्घौ गणप्रशंसयोः ।८७ निघः नीमितं ।८८ डु इत् अः क्त्रिः ।८९ टु- इतः अथुच् ।९० यजयाचयतविछप्रछरक्षः नङ् ।९१ स्वपः नन् ।९२ उपसर्गे घोः किः ।९३ कर्मणि अधिकरणे च ।९४ स्त्रियां क्तिन् ।९५ स्थागापापचां भावे ।९६ मन्त्रे वृष इषपचमनविदभूवीराः उदात्तः ।९७ ऊतियूतिजूतिसातिहेतिकीर्तयः च ।९८ व्रजयजोर्भावे क्यप् ।९९ संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञ् इणः ।१०० कृञः श च ।१०१ इच्छा ।१०२ अ प्रत्ययात् ।१०३ गुरोः च हलः ।१०४ ष्- इत् भिदा आदिभ्यः अङ् ।१०५ चिन्तिपूजिकथिकुम्बिचर्चः च ।१०६ आत् अः च उपसर्गे ।१०७ णि आसस्रन्थः युच् ।१०८ रोग आख्यायां ण्वुल् बहुलं ।१०९ संज्ञायां ।११० विभाषा आख्यानपरिप्रश्नयोरिञ् च ।१११ पर्याय अर्ह ऋण उत्पत्तिषु ण्वुच् ।११२ आक्रोशे नञि अनिः ।११३ कृत्यल्युटः बहुलं ।११४ नपुंसके भावे क्तः ।११५ ल्युट् च ।११६ कर्मणि च येन संस्प्रशात् कर्तुः शरीरसुखं ।११७ करणाधिकरणयोः च ।११८ पुंसि संज्ञायां घः प्रायेण ।११९ गोचरसंचरवहव्रज व्यज आपणनिगमाः च ।१२० अवे तॄस्त्रोर्घञ् ।१२१ हलः च ।१२२ अध्यायन्यायौद्यावसंहार आधार आवयाः च ।१२३ उदङ्कः अनुदके ।१२४ जालं आनायः ।१२५ खनः घ च ।१२६ ईषद्दुस्सुषु कृच्छ्र अकृच्छ्र अर्थेषु खल् ।१२७ कर्तृकर्मणोः च भूकृञोः ।१२८ आतः युच् ।१२९ छन्दसि गत्यर्थेभ्यः ।१३० अन्येभ्यः अपि दृश्यते ।१३१ वर्तमानसामीप्ये वर्तमानात् वा ।१३२ आशंसायां भूतवत् च ।१३३ क्षिप्रवचने लृट् ।१३४ आशंसावचने लिङ् ।१३५ न अनद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ।१३६ भविष्यति मर्यादाअचने अवरस्मिन् ।१३७ कालविभागे च अनहोरात्रा- णां ।१३८ परस्मिन् विभाषा ।१३९ लिङ्निमित्ते लृङ् क्रिया अतिपत्तौ ।१४० भूते च ।१४१ वा आ उत अप्योः ।१४२ गर्हायां लट् अपिजात्वोः ।१४३ विभाषा कथमि लिङ् च ।१४४ किंवृत्ते लिङ्लृटौ ।१४५ अनवक्ल्प्ति अमर्षयोरकिंवृत्ते अपि ।१४६ किं किल अस्ति अर्थेषु लृट् ।१४७ जातुयदोर्लिङ् ।१४८ यत् चयत्रयोः ।१४९ गर्हायां च ।१५० चित्रीकरणे च ।१५१ शेषे लृट् अयदौ ।१५२ उताप्योः समर्थयोः लिङ् ।१५३ कामप्रवेदने अकच्चिति ।१५४ सम्भवाने अलं इति चेत् सिद्ध अप्रयोगे ।१५५ विभाषा धातौ सम्भावनाचने अयदि ।१५६ हेतुहेतुमतोर्लिङ् ।१५७ इच्छा अर्थेषु लिङ्लोटौ ।१५८ समानकर्तृकेषु तुमुन् ।१५९ लिङ् च ।१६० इच्छाअर्थेभ्यः विभाषा वर्तंआने ।१६१ विधिनिमन्त्रणआमन्त्रण अधि इष्टसम्प्रश्नप्र अर्थनेषु लिङ् ।१६२ लोट् च ।१६३ प्रैष अतिसर्गप्राप्तकालेषु कृत्याः च ।१६४ लिङ् च ऊर्ध्वमौहुर्तिके ।१६५ स्मे लोट् ।१६६ अधीष्टे च ।१६७ कालसमयवेलासु तुमुन् ।१६८ लिङ् यदि ।१६९ अर्हे कृत्यतृचः च ।१७० आवश्यक आधमर्ण्ययोः णिनिः ।१७१ कृत्याः च ।१७२ शकि लिङ् च ।१७३ आशिषि लिङ्लोटौ ।१७४ क्तिच् क्तौ च संज्ञायां ।१७५ माङि लुङ् ।१७६ स्म उत्तरे लङ् च । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP