संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|अष्टाध्यायी|अध्याय ३| भाग २ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ अध्याय ३ - भाग २ महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला. Tags : ashtadhyayigrammerpaniniअष्टाध्यायीपाणिनीव्याकरण भाग २ Translation - भाषांतर १ कर्मणि अण् ।२ ह्वावाअमश्च ।३ आतः अनुपसर्गे कः ।४ सुपि स्थः ।५ तुन्दशोकयोः परिमृज अपनुदोः ।६ प्रे दा- ज्ञः ।७ समि ख्यः ।८ गापोः टक् ।९ हरतेरनुद्यमने अच् ।१० वयसि च ।११ आङि ताच्छील्ये ।१२ अर्हः ।१३ स्तम्बकर्णयोः रमिजपोः ।१४ शमि धातोः संज्ञायां ।१५ अधिकरणे शेतेः ।१६ चरेश् टः ।१७ भिक्षाशेना आदायेषु च ।१८ पुरसग्रतसग्रेषु सर्तेः ।१९ पूर्वे कर्तरि ।२० कृञः हेतुताच्छील्यआनुलोम्येषु ।२१ दिवाविब्भानिशाप्रभाभास्कार अन्त अनन्त आदिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाहुअहन् यद् तद् धनुसरुष्षु ।२२ कर्मणि भृतौ ।२३ न शब्दस्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ।२४ स्तम्बशकृतोरिन् ।२५ हरतेः दृतिनाथयोः पशौ ।२६ फलेग्रहिरात्मम्भरिश्च ।२७ छन्दसि वनसनरक्षिमथां ।२८ एजेः खश् ।२९ नासिकास्तनयोः ध्माधेटोः ।३० नाडीमुष्ट्योश्च ।३१ उदि कूले रुजिवहोः ।३२ वह अभ्रे लिहः ।३३ परिमाणे पचः ।३४ मितनखे च ।३५ विधु अरुषोः तुदः ।३६ असूर्यललाटयोःदृशितपोः ।३७ उग्रम्पश्य इरम्मदपाणि- ंधमाः ।३८ प्रियवशे वदः खच् ।३९ द्विषत्त्परयोः तापेः ।४० वाचि यमः व्रते ।४१ पुर्सर्वयोः दारिसहोः ।४२ सर्वकूल अभ्रकरीषेषु कषः ।४३ मेघ ऋतिभयेषु कृञः ।४४ क्षेमप्रियमद्रेए अण् च ।४५ आशिते भुवः करणभावयोः ।४६ संज्ञा यां भृतॄ वृजिधारिशहितपिदमः ।४७ गमश्च ।४८ अन्त अत्यन्त अध्व(न्)दूरपारसर्वानन्तेषु डः ।४९ आशिषि हनः ।५० अपे क्लेशतमसोः ।५१ कुमारशीर्षयोह् णिनिः ।५२ लक्षणे जायापत्योः टक् ।५३ अमनुष्यकर्तृके च ।५४ शक्तौ हस्ति(न्)कपाटयोः ।५५ पाणिघताडघौ शिल्पिनि ।५६ आढ्यसुभगस्थूलपलितनग्न अन्धप्रियेषु च्वि र्थेषु अच्वौ कृञः करणे ख्युन् ।५७ कर्तरि भुवः खिष्णुच्खुकञौ ।५८ स्पृशः अनुदके क्विन् ।५९ ऋत्विज् दधृष्स्रज् दिश् उष्णिह् अञ्चु युजिक्रुञ्चां च ।६० त्यदादिषु दृशः अणालोचने कञ् च ।६१ सद् सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजां उपसर्गे अपि क्विप् ।६२ भजः ण्विः ।६३ छन्दसि सहः ।६४ वहश्च ।६५ कव्यपुरीषपुरीष्येषु ञ्युट् ।६६ हव्ये अनन्तःपादं ।६७ जनसनखनक्रमगमो विट् ।६८ अदः अन् अन्ने ।६९ क्रव्ये च ।७० दुहः कप् घश्च ।७१ मन्त्रे श्वेतवहौक्थशः पुरो- डाशो ण्विन् ।७२ अवे यजः ।७३ विच् उपे छन्दसि ।७४ आतः मनिन् क्वनिप्वनिपश्च ।७५ अन्येभ्यः अपि दृश्यन्ते ।७६ क्विप् च ।७७ स्थः क च ।७८ सुप्य् अजातौ णिनिः ताच्छिल्ये ।७९ कर्तरि उपमाने ।८० व्रते ।८१ बहुलं आभीक्ष्ण्ये ।८२ मनः ।८३ आत्ममाने खश्च ।८४ भूते ।८५ करणे यजः ।८६ कर्मणि हनः ।८७ ब्रह्म्(न्)भ्रूणवृत्रेषु क्विप् ।८८ बहुलं छन्दसि ।८९ सुकर्म(न्)पापमन्त्रपुण्येसु कृञः ।९० सोमे सुञः ।९१ अग्नौ चेः ।९२ कर्मणि अग्नि आख्यायां ।९३ कर्मणि इनिः विक्रियः ।९४ दृशेः क्वनिप् ।९५ राजनि युधिकृञः ।९६ सहे च ।९७ सप्तम्यां जनेर्डः ।९८ पञ्चम्यां अजातौ ।९९ उपसर्गे च संज्ञायां ।१०० अनौ कर्मणि ।१०१ अन्येषु अपि दृश्यते ।१०२ निष्ठा ।१०३ सुयजोर्ङ्वनिप् ।१०४ जीर्यतेरतृन् ।१०५ छन्दसि लिट् ।१०६ लिटः कानच् वा ।१०७ क्वसुः च ।१०८ भाषायां सदवसश्रुवः ।१०९ उपेयिवान् अनाश्वान् अनूचानसः च ।११० लुङ् ।१११ अनद्यतने लङ् ।११२ अभिज्ञावचने लृट् ।११३ न यदि ।११४ विभाषा साकाङ्क्षे ।११५ परोक्षे लिट् ।११६ हशश्वतोर्लङ् च ।११७ प्रश्ने च आसन्नकाले ।११८ लट् स्मे ।११९ अपरोक्षे च ।१२० ननौ पृष्टप्रतिवचने ।१२१ नन्वोर्विभाषा ।१२२ पुरि लुङ् च अस्मे ।१२३ वर्तमाने लट् ।१२४ लटः शतृशनचौ अरथमाअमान धिअरणे ।१२५ सम्बोधने च ।१२६ लक्षणहेत्वोः क्रियायाः ।१२७ तौ सत् ।१२८ पूङ्यजोः शानन् ।१२९ ताच्छील्यवयोवचनशक्तिषु चानश् ।१३० इङ् धार्योः शतृ ऋच्छ्रिणि ।१३१ द्विषः अमित्रे ।१३२ सुञः यज्ञसंयोगे ।१३३ अर्हः पूजायां ।१३४ आक्वेः तच्छीलतद्धर्मतत्साधुकारिषु ।१३५ तृन् ।१३६ अलंकृञ्निराकृञ्प्रजन उत्पच उत्पत उन्मदरुचिअपत्रपवृतुवृधुसहचर इष्णुच् ।१३७ णेश् छन्दसि ।१३८ भुवश्च ।१३९ ग्लाजिस्थश्च क्स्नुः ।१४० त्रसिगृधिधृषिक्षिपेः क्नुः ।१४१ शमिति अष्टाभ्यः घिनुण् ।१४२ संपृच अनुरुध आङ्यम आङ्यसपरिसृसंसृजपरिदेविसंज्वर परिक्षिपपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजआक्रीड- विविचत्यजरजभज अतिचर अपचर आमुष अभ्याहनश्च ।१४३ वौ कषलसकत्थस्रम्भः ।१४४ अपे च लषः ।१४५ प्रे लपसृद्रुमथवदवसः ।१४६ निन्दहिंसक्लिशखादविनाशपरिक्लिशपरिरटपरिवादिव्याभाष असूयः वुञ् ।१४७ देविक्रुशोः च उपसर्गे ।१४८ चलनशब्द र्थात् अकर्मकात् उच् ।१४९ अनुदात्त इतः च हलादेः ।१५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ।१५१ क्रुधमण्ड अर्थेभ्यः च ।१५२ न यः ।१५३ सूददीपदीक्षः च ।१५४ लषपतपदस्थाभूवृषहनकमगमशॄभ्यः उकञ् ।१५५ जल्पभिक्षकुट्टलुण्टवृङ्ह्यः षाकन् ।१५६ प्रजोरिनिः ।१५७ जिदृक्षिविश्रि इण्वम अव्यथ अभ्यमपरिभूप्रसूभ्यः च ।१५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यः आलुच् ।१५९ दाधेट्सिशदसदः उः ।१६० सृघसि अदः क्मरच् ।१६१ भञ्जभासमिदः घुरच् ।१६२ विदिभिदिच्छिदेः कुरच् ।१६३ इण्नश्जिसर्तिभ्यः क्वरप् ।१६४ गत्वरः च ।१६५ जागुरूकः ।१६६ यजजपदशां यङः ।१६७ नमिकम्पिस्मि अजसकमहिंसदीपः रः ।१६८ सन् आशंसभिक्षः उः ।१६९ विन्दुरिच्छुः ।१७० क्यात् छन्दसि ।१७१ आतृगमहनजनः किकिनौ लिट् च ।१७२ स्वपितृषोः नजिङ् ।१७३ शॄवन्द्योरारुः ।१७४ भियः क्रुक्लुकनौ ।१७५ स्था- ईशभासपिसकसः वरच् ।१७६ यः च यङः ।१७७ भ्राजभासधुर्विद्युत ऊर्जिपॄजुग्रावस्तुवः क्विप् ।१७८ अन्येभ्यः अपि दृश्यते ।१७९ भुवः संज्ञा अन्तरयोः ।१८० विप्रसम्भ्यः डु असंज्ञायां ।१८१ धः कर्मणि ष्ट्रन् ।१८२ दाप्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।१८३ हलसूकरयोः पुवः ।१८४ अर्तिलूधूसूखनशहचरः इत्रः ।१८५ पुवः संज्ञायां ।१८६ कर्तरि च ऋषिदेवतयोः ।१८७ ञि इतः क्तः ।१८८ मतिबुद्धिपूजा अर्थेभ्यः च । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP