संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|अष्टाध्यायी|अध्याय ३| भाग १ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ अध्याय ३ - भाग १ महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला. Tags : ashtadhyayigrammerpaniniअष्टाध्यायीपाणिनीव्याकरण भाग १ Translation - भाषांतर १ प्रत्ययः ।२ परश्च ।३ आद्य् उदात्तः च ।४ अनुदत्तौ सुप्पितौ ।५ गुप्तिज्कित् भ्यः सन् ।६ मान्बधदान्शान्भ्यो दीर्घश्च अभ्यासस्य ।७ धातोः कर्मणः समानकर्तृकात् इच्छायां वा ।८ सुपः आत्मनः क्यच् ।९ काम्यच् च ।१० उपमानात् आचारे ।११ कर्तुः क्यङ् सालोपश्च ।१२ भृश आदिभ्यः भुवि अच्वेः लोपश्च हलः ।१३ लोहित आदि- डाच् भ्यः क्यष्. १४ कष्टाय क्रमणे ।१५ कर्मणः रोमन्थतपोभ्यां वर्तिचरोः ।१६ बाष्प ऊष्माभ्यां उद्वमने ।१७ शब्दवैरकलह अभ्रकण्वमेघेह्यः करणे ।१८ सुख आदिभ्यः कर्तृवेदनायां ।१९ नमः वरिवः चित्रङः क्यच् ।२० पुच्छभाण्डचीवरात् णिङ् ।२१ मुण्डमिश्रस्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः णिच् ।२२ धातोरेक अचः हलादेः क्रियासम्भिहारे यङ् ।२३ नित्यं कौटिल्ये गतौ ।२४ लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायां ।२५ सत्यापपाशरूपवीणातूलश्लोकसेनालोम(न्)त्वच वर्म(न्)वर्णचूर्णचुरादिभ्यो णिच् ।२६ हेतुमति च ।२७ कण्डू आदिभ्यो यक् ।२८ गुपूधूपविच्छिपणिपनिभ्य आयः ।२९ ऋतेरीयङ् ।३० कमेर्णिङ् ।३१ आय आदयः आर्धद् हातुके वा ।३२ सन् आदि अन्ताः धतवः ।३३ स्यतासी लृलुटोः ।३४ सिप् बहुलं लेटि ।३५ कास्प्रत्ययात् आम् अमन्त्रे लिटि ।३६ इच् आदेश्च गुरुमतः अनृच्छः ।३७ दय अय आसश्च ।३८ उषविदजागृभ्यः न्यतरस्यां ।३९ भीह्रीभृहुवां श्लुवत् च ।४० कृञ् च अनुप्रयुज्यते लिटि ।४१ विदां कुर्वन्तु इति अन्यतरस्यां ।४२ अभ्युत्सादयाम् प्रजनयांचिकयाम्रमयाम्+अकःपावयां+क्रियात्विदाम्+अक्रन्न् इति छन्द्स्सि ।४३ च्लि लुङि ।४४ च्लेः सिच् ।४५ शलः इक् उपधात् अनिटः क्सः ।४६ श्लिषः आलिङ्गने ।४७ न दृशः ।४८ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ।४९ विभाषा धेट्श्व्योः ।५० गुपेश् छन्दसि ।५१ न ऊनयतिध्वनयति एलयति अर्दयतिभ्यः ।५२ अस्यतिवक्तिख्यातिभ्यः अङ् ।५३ लिपिसिचिह्वश्च ।५४ आत्मनेपदेषु अन्यतरस्यां ।५५ पुषादिद्युतादि ल्त् इ तः परस्मैपदेषु ।५६ सर्तिशास्तिअर्तिभ्यश्च ।५७ इरि तो वा ।५८ जृलपॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।५९ कृमृदृरुहिभ्यश् छन्दसि ।६० चिण् ते पदः ।६१ दीपजनबुधपूरितायिप्यायिह्यः न्यतरस्यां ।६२ अचः कर्मकर्तरि ।६३ दुहश्च ।६४ न रुधः ।६५ तपः अनुतापे च ।६६ चिण् भावकर्मणोः ।६७ सार्वधातुके यक् ।६८ कर्तरि शप् ।६९ दिवादिभ्यः श्यन् ।७० वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।७१ यसः अनुपसर्गात् ।७२ संयसश्च ।७३ सु आदिभ्यह् श्नुः ।७४ श्रुवः शृ च ।७५ अक्षः अन्यतरस्यां ।७६ तनूकरणे तक्षः ।७७ तुदादिभ्यः शः ।७८ रुधादिभ्यः श्नं ।७९ तणादिकृञ्भ्यः उः ।८० धिन्वि कृण्व्योर च ।८१ क्रीआदिभ्यः श्ना ।८२ स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ।८३ हलः श्नः शानच् हौ ।८४ छन्दसि शायच् अपि ।८५ व्यत्ययो बहुलं ।८६ लिङि आशिषि अङ् ।८७ कर्मवत् कर्मणा तुल्यक्रियः ।८८ तपः तपःकर्मकस्य एव ।८९ न दुहस्नुनमां यक्चिणौ ।९० कुषिरजोः प्राचां श्यन् परस्मैपदं च ।९१ धातोः ।९२ तत्र उपपदं सप्तमीस्थम् ।९३ कृत् अतिङ् ।९४ वा असरूपः अस्त्रियां ।९५ कृत्याः प्राङ् ण्वुलः ।९६ तव्यत्तव्य अनीयरः ।९७ अचः यत् ।९८ पोरत् उपधात् ।९९ शकिशहोश्च ।१०० गदमदचरयमश्च अनुपसर्गे ।१०१ अवद्यपण्यवर्याः गर्ह्यपणितव्य अनिरोधेषु ।१०२ वह्यं करणम् ।१०३ अर्यः स्वामि(न्)वैश्ययोः ।१०४ उपसर्या काल्या प्रजने ।१०५ अजर्यं संगतम् ।१०६ वदः सुपि क्यप् च ।१०७ भुवो भावे ।१०८ हनः त च ।१०९ एतिस्तुसाः वृदृजुषः क्यप् ।११० ऋत् उपधात् च अक्ल्पिचृतेः ।१११ ई च खनः ।११२ भृञः असंज्ञायां ।११३ मृजेर्विभाषा ।११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्य अव्यथ्याः ।११५ भिद्य उद्ध्यौ नदे ।११६ पुष्यसिध्यौ नक्षत्रे ।११७ विपूयविनीयजित्याः मुञ्जकल्कहलिषु ।११८ प्रति अपिभ्यां ग्रहेश् छन्दसि ।११९ पद अस्वैरि(न्)बाह्यापक्स्येषु च ।१२० विभाषा कृवृषोः ।१२१ युग्यं च पत्त्रे ।१२२ अमावस्यत् अन्यतरस्यां ।१२३ छन्दसि निष्टर्क्यदेवहूयप्रणीय उन्नीय उच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याआपृच्छ्य- प्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्य उपचाय्यपृडानि ।१२४ ऋहलोर्ण्यत् ।१२५ ओरावश्यके ।१२६ आसुयुवपिरपिलपित्रपिचमश्च ।१२७ आनाय्यः अनित्ये ।१२८ प्रणाय्यः असंमतौ ।१२९ पाय्यसांनाय्यनिकाय्यधाय्याः मानहविः निवाससामिधेनीषु ।१३० क्रतौ कुण्डपाय्यसंचाय्यौ ।१३१ अग्नौ परिचाय्य उपचाय्यसमूह्याः ।१३२ चित्य अग्निचित्ये च ।१३३ ण्वुल्तृचौ ।१३४ नन्दिग्रहिपच आदिभ्यः ल्यु- णिनिअचः ।१३५ इक् उपध ज्ञाप्रीकिरः कः ।१३६ आतश्च उपसर्गे ।१३७ पाघ्राध्माधेट्दृशः शः ।१३८ अनुपसर्गात् लिम्पविन्दधारिपारिवेदिउदेजिचेतिसातिसाहिह्यश्च ।१३९ ददाति दधात्योर्विभाषा ।१४० ज्वलिति कसन्तेभ्यः णः ।१४१ श्याआत् व्यध आस्रुसंस्रुअतीण् अवसा अवहृलिहश्लिषश्वसश्च ।१४२ दुन्योरनुपसर्गे ।१४३ विभाषा ग्रहेः ।१४४ गेहे कः ।१४५ शिल्पिनि ष्वुन् ।१४६ गः थकन् ।१४७ ण्युट् च ।१४८ हश्च व्रीहिकालयोः ।१४९ प्रुसृल्वः समभिहारे वुन् ।१५० आशिषि च । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP