अध्याय ३ - भाग १

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ प्रत्ययः ।
२ परश्च ।
३ आद्य् उदात्तः च ।
४ अनुदत्तौ सुप्पितौ ।
५ गुप्तिज्कित् भ्यः सन् ।
६ मान्बधदान्शान्भ्यो दीर्घश्च अभ्यासस्य ।
७ धातोः कर्मणः समानकर्तृकात् इच्छायां वा ।
८ सुपः आत्मनः क्यच् ।
९ काम्यच् च ।
१० उपमानात् आचारे ।
११ कर्तुः क्यङ् सालोपश्च ।
१२ भृश आदिभ्यः भुवि अच्वेः लोपश्च हलः ।
१३ लोहित आदि- डाच् भ्यः क्यष्. १४ कष्टाय क्रमणे ।
१५ कर्मणः रोमन्थतपोभ्यां वर्तिचरोः ।
१६ बाष्प ऊष्माभ्यां उद्वमने ।
१७ शब्दवैरकलह अभ्रकण्वमेघेह्यः करणे ।
१८ सुख आदिभ्यः कर्तृवेदनायां ।
१९ नमः वरिवः चित्रङः क्यच् ।
२० पुच्छभाण्डचीवरात् णिङ् ।
२१ मुण्डमिश्रस्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः णिच् ।
२२ धातोरेक अचः हलादेः क्रियासम्भिहारे यङ् ।
२३ नित्यं कौटिल्ये गतौ ।
२४ लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायां ।
२५ सत्यापपाशरूपवीणातूलश्लोकसेनालोम(न्)त्वच वर्म(न्)वर्णचूर्णचुरादिभ्यो णिच् ।
२६ हेतुमति च ।
२७ कण्डू आदिभ्यो यक् ।
२८ गुपूधूपविच्छिपणिपनिभ्य आयः ।
२९ ऋतेरीयङ् ।
३० कमेर्णिङ् ।
३१ आय आदयः आर्धद् हातुके वा ।
३२ सन् आदि अन्ताः धतवः ।
३३ स्यतासी लृलुटोः ।
३४ सिप् बहुलं लेटि ।
३५ कास्प्रत्ययात् आम् अमन्त्रे लिटि ।
३६ इच् आदेश्च गुरुमतः अनृच्छः ।
३७ दय अय आसश्च ।
३८ उषविदजागृभ्यः न्यतरस्यां ।
३९ भीह्रीभृहुवां श्लुवत् च ।
४० कृञ् च अनुप्रयुज्यते लिटि ।
४१ विदां कुर्वन्तु इति अन्यतरस्यां ।
४२ अभ्युत्सादयाम् प्रजनयांचिकयाम्रमयाम्+अकःपावयां+क्रियात्विदाम्+अक्रन्न् इति छन्द्स्सि ।
४३ च्लि लुङि ।
४४ च्लेः सिच् ।
४५ शलः इक् उपधात् अनिटः क्सः ।
४६ श्लिषः आलिङ्गने ।
४७ न दृशः ।
४८ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ।
४९ विभाषा धेट्श्व्योः ।
५० गुपेश् छन्दसि ।
५१ न ऊनयतिध्वनयति एलयति अर्दयतिभ्यः ।
५२ अस्यतिवक्तिख्यातिभ्यः अङ् ।
५३ लिपिसिचिह्वश्च ।
५४ आत्मनेपदेषु अन्यतरस्यां ।
५५ पुषादिद्युतादि ल्त् इ तः परस्मैपदेषु ।
५६ सर्तिशास्तिअर्तिभ्यश्च ।
५७ इरि तो वा ।
५८ जृलपॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।
५९ कृमृदृरुहिभ्यश् छन्दसि ।
६० चिण् ते पदः ।
६१ दीपजनबुधपूरितायिप्यायिह्यः न्यतरस्यां ।
६२ अचः कर्मकर्तरि ।
६३ दुहश्च ।
६४ न रुधः ।
६५ तपः अनुतापे च ।
६६ चिण् भावकर्मणोः ।
६७ सार्वधातुके यक् ।
६८ कर्तरि शप् ।
६९ दिवादिभ्यः श्यन् ।
७० वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।
७१ यसः अनुपसर्गात् ।
७२ संयसश्च ।
७३ सु आदिभ्यह् श्नुः ।
७४ श्रुवः शृ च ।
७५ अक्षः अन्यतरस्यां ।
७६ तनूकरणे तक्षः ।
७७ तुदादिभ्यः शः ।
७८ रुधादिभ्यः श्नं ।
७९ तणादिकृञ्भ्यः उः ।
८० धिन्वि कृण्व्योर च ।
८१ क्रीआदिभ्यः श्ना ।
८२ स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ।
८३ हलः श्नः शानच् हौ ।
८४ छन्दसि शायच् अपि ।
८५ व्यत्ययो बहुलं ।
८६ लिङि आशिषि अङ् ।
८७ कर्मवत् कर्मणा तुल्यक्रियः ।
८८ तपः तपःकर्मकस्य एव ।
८९ न दुहस्नुनमां यक्चिणौ ।
९० कुषिरजोः प्राचां श्यन् परस्मैपदं च ।
९१ धातोः ।
९२ तत्र उपपदं सप्तमीस्थम् ।
९३ कृत् अतिङ् ।
९४ वा असरूपः अस्त्रियां ।
९५ कृत्याः प्राङ् ण्वुलः ।
९६ तव्यत्तव्य अनीयरः ।
९७ अचः यत् ।
९८ पोरत् उपधात् ।
९९ शकिशहोश्च ।
१०० गदमदचरयमश्च अनुपसर्गे ।
१०१ अवद्यपण्यवर्याः गर्ह्यपणितव्य अनिरोधेषु ।
१०२ वह्यं करणम् ।
१०३ अर्यः स्वामि(न्)वैश्ययोः ।
१०४ उपसर्या काल्या प्रजने ।
१०५ अजर्यं संगतम् ।
१०६ वदः सुपि क्यप् च ।
१०७ भुवो भावे ।
१०८ हनः त च ।
१०९ एतिस्तुसाः वृदृजुषः क्यप् ।
११० ऋत् उपधात् च अक्ल्पिचृतेः ।
१११ ई च खनः ।
११२ भृञः असंज्ञायां ।
११३ मृजेर्विभाषा ।
११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्य अव्यथ्याः ।
११५ भिद्य उद्ध्यौ नदे ।
११६ पुष्यसिध्यौ नक्षत्रे ।
११७ विपूयविनीयजित्याः मुञ्जकल्कहलिषु ।
११८ प्रति अपिभ्यां ग्रहेश् छन्दसि ।
११९ पद अस्वैरि(न्)बाह्यापक्स्येषु च ।
१२० विभाषा कृवृषोः ।
१२१ युग्यं च पत्त्रे ।
१२२ अमावस्यत् अन्यतरस्यां ।
१२३ छन्दसि निष्टर्क्यदेवहूयप्रणीय उन्नीय उच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याआपृच्छ्य- प्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्य उपचाय्यपृडानि ।
१२४ ऋहलोर्ण्यत् ।
१२५ ओरावश्यके ।
१२६ आसुयुवपिरपिलपित्रपिचमश्च ।
१२७ आनाय्यः अनित्ये ।
१२८ प्रणाय्यः असंमतौ ।
१२९ पाय्यसांनाय्यनिकाय्यधाय्याः मानहविः निवाससामिधेनीषु ।
१३० क्रतौ कुण्डपाय्यसंचाय्यौ ।
१३१ अग्नौ परिचाय्य उपचाय्यसमूह्याः ।
१३२ चित्य अग्निचित्ये च ।
१३३ ण्वुल्तृचौ ।
१३४ नन्दिग्रहिपच आदिभ्यः ल्यु- णिनिअचः ।
१३५ इक् उपध ज्ञाप्रीकिरः कः ।
१३६ आतश्च उपसर्गे ।
१३७ पाघ्राध्माधेट्दृशः शः ।
१३८ अनुपसर्गात् लिम्पविन्दधारिपारिवेदिउदेजिचेतिसातिसाहिह्यश्च ।
१३९ ददाति दधात्योर्विभाषा ।
१४० ज्वलिति कसन्तेभ्यः णः ।
१४१ श्याआत् व्यध आस्रुसंस्रुअतीण् अवसा अवहृलिहश्लिषश्वसश्च ।
१४२ दुन्योरनुपसर्गे ।
१४३ विभाषा ग्रहेः ।
१४४ गेहे कः ।
१४५ शिल्पिनि ष्वुन् ।
१४६ गः थकन् ।
१४७ ण्युट् च ।
१४८ हश्च व्रीहिकालयोः ।
१४९ प्रुसृल्वः समभिहारे वुन् ।
१५० आशिषि च ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP