संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १३

व्रतोद्यापन प्रयोगः - पूजा भाग १३

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही , म्हणून उद्यापनांच्या प्रयोगांचा संग्रह . व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते .


अथ द्वितीयाव्रतानि ॥

तावत्कार्तिकशुक्लद्वितीया याद्वितीया भ्रातृ द्वितीया च । तस्यां यमं सांगं यमुनां च पूजयेत् ‍ । तत्र प्रयोगः ।

प्रातः साभ्यंगं स्नात्वा । देशकालौ स्मृत्वा । आत्मनः अवैधव्यभ्रात्रायुष्यवृद्धिप्राप्तिकामनया यमपूजां करिष्ये । इति संकल्प्य ।

पटे चंद नादिना यमं चित्रगुप्तं यमदूतांश्व यमदूतांश्व विलिख्य गंधादिभिः संपूज्य । भ्रातृभगिनीभिः यमायार्घो देयः । तत्र मंत्रः ।

एह्रेहि मार्तडज पाशहस्त यमांतकालोकधरामरेश । भ्रातृद्वितीयाकृतदेवपूजां गृहाण चार्घ्ये भगवन्नमस्ते ॥१॥

धर्मराज नमस्तुभ्य नमस्ते यमुनाग्रज । त्राहि मां किंकरैः सार्द्धं सूर्यपुत्र नमोस्तु त ॥२॥

अत्र भ्राता भगिनीं वस्त्रदिना प्रतोष्य तदूग्रहे भुक्ता । ततः भगिनी आशिषः प्रार्थयेत् ‍ ।

मार्कडेयो बलिर्व्यासी हनुमांश्व विभीषणः । कृपो द्रौणिः परशुराम ऐतऽष्टौ चिरजीवनः ॥१॥

मार्कडेय महाभाग सप्तकल्पांतजीवन । चिरंजीवी यथा त्वं हि तथामे भ्रातरं कुरु ॥२॥

अस्योद्यापनं प्रमाणाभावान्नोक्तम् ‍ ॥ इति यमद्वितीयाव्रतम् ‍ ॥ अथ तृतीयाव्रतोद्याप नानि ॥

तत्रादौ मत्स्यपुराणोक्तं सौभाग्यशयनव्रतम् ‍ ॥ तच्च चैत्रशुल्कतृतीयायां द्वादश अष्टौ सप्तवा वर्षपर्यन्तं कार्यम् ‍ । तद्यथा ।

प्रातःशुल्कतिलैः स्नात्वा । देशकालौ संकीर्त्य । ममाऽत्मनः भर्त्रासह एकशय्यासनशयनभोगसौभाग्यपुत्रपौत्राद्यभिप्राप्तये

श्रीउमामहेश्वरप्रीत्यर्थ सौभाग्य शयनव्रतं करिष्ये । इति संकल्प । उमामहेश्वरयोः प्रतिमां शौवर्णी पंचामृतपुरःसरं तत्तन्मंत्रेण संपूज्य ।

कुर्यात् ‍ तद्यथा ॐ पाटलायै नमः शिवाय नमः पदौ पूजायामि १ ( एवं सर्वत्र ) जयायै० शिवाय० गुल्फौ पूजयामि २ त्रिगुणाय० भवान्यै नमः

जंघायुग्मं पू० ३ रुद्राय० जयाययै० जानुनी पू०४ हरिकेशाय० वरदायै० उरु०५ ईशनाय रत्यै नमः कटी पू०६ शूलिने० कोटरायै० कुक्षिद्वयं पू०

७ शूलपाणये० मंगलायै० उदरं० ८ सर्वात्मने० ईशान्ये० कुचद्वयं९ वेदात्मने० रुद्राण्यै० कंठं०१० त्रिपुरघ्राय० करद्वयं०

११ त्रिलोच नाय० कालानलप्रियायै बाहुद्वयं १२ सौभाग्यभवनायै० सर्पभूषणाय० कंठं० १३ स्वाहा स्वधायै० ईश्वराय० मुखं

१४ शूलिने० अशोकमधुवासिन्यै० ओष्ठौ० १५ स्थाणवे० चन्द्रमुख प्रियायै० मुखं० १६ अर्द्धनारीश्वराय० असितांग्यै० नासायुग्मं ०

१७॥ उग्राय० ललितायै० भ्रुयुग्मं० १८ शर्वाय० देव्यै० कर्णद्वयं० १९ श्रीकंठाय० शिवायै० केशान् ०२० भीमाय० सर्वात्मने० उग्रसौम्यरुपायै नमः शिरः पूजयामि

२१ इति संपूज्य ॥ पुरतः सौभाग्याष्टकं स्थापयेत् ‍

paan 47 b( घृतनिष्पावकुसुंभक्षीरजीरकतृणराजेक्षुलवणधान्यानि इति सौभाग्यष्टकम् ‍)

एवं संपूज्य चैत्रे गोश्रृङोदकं प्राश्य मल्लिकापुष्पं निवेद्य भूमौ स्वपेत् ‍ । पुनः प्रभाते संपूज्य देवं द्विजं दांपत्यं माल्यवस्त्रविभूषणैः संपूज्य

सौभाग्यष्टकसंयुक्तं सुवर्णप्रतिमाद्वयं सदक्षिणाकं ललिता प्रीयतामिति वदन् ‍ ब्राह्मणाय दद्यात् ‍ । एवमेव प्रतिमासं तृतीयायां प्राशने दानमंत्रे पुष्पे

च वक्ष्यमाणविधिना विशेषो ज्ञेयः । तद्यथा १ वैशाखे गोमयं प्राशयेत् ‍ । अशोक पुष्पं दत्त्वा विजया प्रीयतामिति विप्राय दद्यात् ‍ २ (एवं सर्वत्र ज्ञेयम् ‍)

ज्येष्ठे मंदारकुसुमं प्राश्य कमलं दत्त्वा भद्रा प्रीयताम् ‍ ३ आषाढे बिल्वपत्रं कौसुंभं भवानी च ४ श्रावने दधि नीलोत्पलं च कुमुदा

५ भाद्र्पदे कुशोदकं मालतीपुष्पं शिवा च ६ आश्विनी क्षीरं कुब्जकपुष्पं वास्तुदेवी च ७ कार्तिके नवनीतघृतं करवीरपुष्पं गौरी च

८ मार्गशीर्षे गोमूत्रं बाणपुष्पं मंगला च ९ पौषे घृतं चंपकपुष्पं कमला च १० माघे कृष्णतिलान् ‍ निर्गुडीपुष्पं सती च

११ फाल्गुने पंचगव्यं प्राश्य जपापुष्पं समर्प्य उमा प्रीयतामिति च निवेद येत् ‍ १२ पूर्वोक्तपुष्पाभावे जपाकुसुमं

कौसुंभमालतीशतपत्रिकाकरवीरान्यतमं निवेदयेत् ‍ । एवं संवत्सरपर्य्यमुपोष्य व्रतान्ते उद्यापनं कुर्यात् ‍ । तद्यथा ।

देशकालौ संकीर्त्य ममात्मनः भर्त्रा सह सर्वकामफलाप्तिपूर्वकमानन्त्यपदप्राप्तिकामः पूर्वाचरितसौभाग्यशयनव्रतोद्यापनं

करिष्ये इति संकल्प्य लिङुतोभद्रमंडले सर्वोपस्करसंयुते शयने हैममुमामहेश्वर गोयुग्मं च संस्थाप्य षोडशोप चारैः संपूजयेत् ‍ ।

ततो वस्त्रादिना ब्राह्मणान् ‍ संपूज्य । सुखसंतानवृद्धयर्थ शयनं ते द्विजोत्तम ॥ ददामि व्रतपूर्त्यर्थ प्रीयेतां मे ह्युमेश्वरौ ॥१॥

इत्याचार्याय सोपकरां शय्यां प्रतिमायुतां गां सवत्सां च दत्त्वा ब्राह्मणान् ‍ सदन्नेन संभोज्य आशिषो गृहीत्वा भुञ्जीत ।

एवं करोति यः सम्यकू सौभाग्यशयनव्रत ‍ ॥ सर्वान्कामानवाप्नोति पदमानंत्यमश्नुते ॥१॥

यस्तु द्वादश वर्षाणि सौभाग्यशयनव्रतम् ‍ ॥ करोति सप्त चाष्टौ वा श्रीकंठभवेनऽमरैः ॥ पूज्यमानो वसेत्सम्य ग्यावत्कल्पायुतत्रयम् ‍ ॥२॥

इति सौभाग्यशयनव्रतोद्यापनम् ‍ ॥

N/A

References : N/A
Last Updated : June 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP