संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग १

व्रतोद्यापन प्रयोगः - पूजा भाग १

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


॥ श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीशंकराय नमः ॥ अथ व्रतोद्यापनप्रकाश प्रारंभः ॥
वंदे महेश्वर साम्बं सगणं भक्तवत्सलम् ॥ श्रीहरिं च गणाधीशं तपनं पितरौ तथा ॥१॥
जयदेवं श्रीधरमथ, वासुदेवहरनंदविष्णुमुखान् ॥ एतान्गुर्वाचार्यान्, वृद्धाञ्शिष्टान्पुनःपुनर्नत्वा ॥२॥
कातीयपारस्कर-सूत्रकदंबं विलोक्य गृह्योक्तम् ॥ अन्यदपि व्रतिहेतोः कुर्वे ग्रंथं यथामति वै ॥३॥
निबंधाः शतशोऽस्माकं गौडानां सन्ति प्राक्तना ॥ तथापि भूमिदेवानां प्रीतिदोयं भविष्यति ॥४॥
ग्रन्थेस्मिन्बहुसाहस्त्रे चातुर्थीलालभास्करे ॥ निबंधाः सप्त प्रोक्ताः प्रागष्टमोयं निरुप्यते ॥५॥

तत्र तावदुद्यापनावश्यकता हेमाद्रौ नंदीपु राणे । कुर्यादुद्यापनं तस्य समाप्तौ यदुदीरितम् ॥ उद्यापनं विना यत्तु तद्धुतं निष्फलं भवेत् ॥१॥
यत्र चोद्यापनं नोक्तं व्रतानुगुणतश्वरेत् ॥ वित्तानुसारतो दद्यादनुक्तोद्यापने व्रते ॥२॥
गां चैव कांचनं दद्याह्रतस्य परिपूर्त्तये ॥ गवां मौल्यं च निष्कः स्यात्तदंर्द्धं पादमेव च ॥ आ दौ मध्ये तथा चान्ते व्रतस्योद्यापनं चरेत् ॥३॥

अथ व्रतोद्यापने वर्ज्यकालमाह हेमाद्रौ गार्ग्यः ॥ अस्तगे च गुरौ शुक्रे बाले वृद्धे मलिम्लुचे ॥ उद्यापनमुपारंभं व्रतानां नैव कारयेत् ॥१॥
(ज्योतिर्निबंधेपि) अस्ते शुक्रेज्ययोर्बाल्ये वार्द्धके सिंहगे गुरौ ॥ त्रयोदशदिने पक्षे मासे न्यूनेऽधि के त्यजेत् ॥२॥
केजिद्वक्रेऽतिचारेपि नीचराशि १० गते गुरौ ॥ धनुर्मीनगते सूर्ये गुरुणा संयुतेऽपि च ॥३॥
बाले वृद्धे च संध्यंशे चतुः ४ पंच ५ त्रि ३ वासरान् ॥ जीवे च भार्गवे चैव विवाहा दिषु वर्जयेत् ॥४॥

(हेमाद्रौ सत्यव्रतः) उदयस्था तिथिर्या हि न भवेद्दिनमध्यभाक्‍ ॥ सा खंडा न व्रतानां स्यादारंभश्व समापनमिति ॥ (तव्द्यतिरिक्तायामखंडायां प्रारंभश्व समापनम् ॥ रविर्यां तिथिं समुदेति अस्तं याति च सा संपूर्णा तत्तह्रतोक्तकालव्यापिनी ग्राह्या वा) ॥ व्यतीपातादिनिषिद्ध योगभद्रादुष्टवासरादिरहितासु चंद्रतारादिबलान्वितासु स्वदैवत्यासु निषिद्धास्वपि तिथिषु च व्रतारंभ समाप्तीकार्ये ॥

अथ सर्वव्रतोद्यापनोपयोगिप्रयोगः ॥ तत्र तावह्रतोद्यानं चिकीर्षुः पूर्वदिने हविष्यान्नेन एकभक्तव्रतं विधाय तत्तत्कल्पोक्तनियमवान् द्वितीयेह्री प्रातरुत्थाय नद्यादौ भस्मगोम मयमृत्तिकास्नानपुरःसरं यथाविधि स्नात्वा देवर्षिपितृन्संतर्प्य धौतवाससी परिधाय तिलकादि धृत्वा शरीरशुद्धयर्थं पंचगव्यं प्राश्य संध्यादिनित्यावश्यकं समापयेत् । ततः सुमुहूर्ते सपुत्रः सपत्नीकः शुभासने प्राङ्‌मुख उपविश्य स्ववामे पत्नीं चोपवेश्य सुवर्णादिपवित्रे धृत्वा द्विराचम्य प्राणानायम्य शांतिपाठं पठित्वा लक्ष्मीनारायणादिदेवान्प्रणमेत् ॥ अथ शान्तिपाठः ॥ ॐ आनोभद्राः क्रतवोयन्तु व्विश्वतोदब्धासोऽअपरीतासऽउद्धिदः ॥ देवानोयथासदमिद्वृधेऽअसन्नप्प्रायुवोरक्षितारोदिवेदिवे ॥१॥
देवानांभद्रासुमतिऋजूयतान्देवाना रातिरभिनोनिवर्तताम् ॥ देवाना सख्यमुप सेदिमाव्वयन्दे वानऽआयुः प्प्रतिरंतुजीवसे ॥२॥
तान्पूर्व्वयानिव्दाहूमहेव्वयम्भगम्मित्रमदितिन्दक्षमस्त्रिधम् ॥२॥
अर्य्यमणम्ब्वरुणर्ठः सोममश्विनासरस्वतीनः सुभगामयस्करत् ॥३॥
तन्नोव्वातोमयोभुव्वातुभेष जन्तन्मातापृथिवीतत्पिताद्यौः ॥ तद्‌ग्रावाणः सोमसुतो मयो भुवस्तदश्विनाश्रृणुतन्धिष्ण्यायुवम् ॥४॥
तमीशानञ्जगतस्तस्थुषस्पतिन्धियाञ्जिन्न्वमवसेहूमहेव्वयम् ॥ पूषानोयथाव्वेदसामसदृधेरक्षितापायु रदब्धः स्वस्तये ॥५॥
स्वस्तिनऽइन्द्रोवृद्धश्रवाः स्वस्तिनः पूषव्विश्ववेदाः ॥ स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिः स्वस्तिनोबृहस्पतिर्द्दधातु ॥६॥
पृषदश्वामरुतः पृश्रिमातरः शुभंयानाबानोव्विदथेषुज्ग्मयः ॥ अग्निजिह्रामनवः सूरचक्षसोव्विश्वेदेवाऽअवसागमन्निह ॥७॥
भद्रङ्‌कर्णेभिः श्रृणुयामदेवाभद्रंपश्येमाक्ष भिर्यजत्राः ॥ स्थिरैरङैस्तुष्टुवा सस्तनूभिर्व्व्यशेमहिदेवहितंयायुः ॥८॥
शतमिन्नुशरदोऽअन्निदे वायत्रानश्वक्राजरसन्तनूनाम् ॥ पुत्रासोयत्र पितरोभवंमानोमध्यारी(रिषतायुर्गन्तोः ॥९॥
अदिति र्धौरदितिरन्तरिक्षमदितिर्म्मतासपितासपुत्रः ॥ विश्वेदेवाऽअदितिः पञ्चजनाऽअदितिर्जातमदिति र्ज्जनित्त्वम् ॥१०॥
तम्पत्प्नीभिरनुगच्छेमदेवाः पुत्रैर्भ्रातृभिरुतवाहिरण्यैः ॥ नाकङृश्णानाः सुकृतस्य लोकेतृतीयेपृष्ठेऽअधिरोचनेदिवः ॥११॥
आयुष्यँव्वर्च्चस्यर्ठरायस्पोषमौद्धिदम् ॥ इदर्ठः हिरण्यं वर्च्चस्वज्जैत्रायाविशतादुमाम्‍ ॥१२॥
द्यौः शांतिरन्तरिक्षर्ठः शांतिः पृथिवीशांतिरापः शांति रोषधयः शांतिः ॥ व्वनस्ततयः शांतिर्विश्वेदेवाः शांतिर्ब्रह्मशांतिः सर्व्वर्ठःशांतिः शांतिरेवशांतिः सामाशांतिरोधि ॥१३॥
यतोयतः समीहसेततोनोऽअभङ्‌कुरु ॥ शन्नः कुरु प्रजाभ्योभयन्नः पशुश्यः ॥१४॥
सुशांतिर्भवस्तु ॥ ॐ श्रीमहागणाधिपतये नमः ॥ ॐ लक्षीनारायणाभ्यां नमः ॥ ॐ उमामहेश्वराभ्यां नमः ॥ ॐ वानीहिरण्यगर्भाभ्यां नमः ॥ ॐ शचीपुरंदराभ्यां नमः ॥ ॐ मातृपितृचरणकमलेभ्यो नमः ॥ ॐ कुलदेवताभ्यो नमः ॐ इष्टदेवताभ्यो नमः ॥ ॐ ग्रामदेवताभ्यो नमः ॥ ॐ स्थानदेवताभ्यो नमः ॥ ॐ वास्तुदेवताभ्यो नमः ॥ ॐ सर्वेभ्यो देवभ्यो नमः ॥ ॐ पुण्यं पुण्याहं दीर्घमायुरस्तु ॥ ॐ सुमुखश्वैकदंतश्व कपिलोगजकर्णकः ॥ लंबोदरश्व विकटो विघ्रनाशो विनायकः ॥१॥
धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः ॥ द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥२॥
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ॥ संग्रामेसंकटे चैव विघ्रस्तस्य न जाय ते ॥३॥
अभीप्सितार्थसिद्धयर्थे पूजितो यः सुरासुरैः ॥ सर्वविघ्रहरस्तस्मै गणाधिपतये नमः ॥४॥
सर्वम ङुलमांगल्ये शिवे सर्वार्थसाधिके ॥ शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते ॥५॥
विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् ॥ सरस्वती प्रणम्यादौ सर्वकार्यार्थसिद्धये ॥६॥
वक्रतुंड महाकाय सूर्यकोटिसमप्रभ । अविघ्रं कुरु मे देव सर्वकार्येषु सर्वदा ॥७॥
इति प्रणम्य ॥ संकल्पं कुर्यात् ॥

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP