संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ८

व्रतोद्यापन प्रयोगः - पूजा भाग ८

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


ततः । समस्तदेवदेवेश सर्वतृप्तिकरं परम् ॥ अखंडानंदसंपूर्ण गृहाणजलमुत्तमम् ॥१॥
इत्याचमनं दद्यात् ॥ (तांबूलम्) पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं तांबूलं प्रतिगृह्यताम् ॥ ॐ अमुकदेवाय० तांबूल स० ॥१॥
(ऋतुफलम्)॥ इदंफलं मया देव स्थापितं पुरतस्तव ॥ तेन मे सफलावाप्तिर्भवेज्जन्मनिजर्‍मनि । ॐ याः फलिनीर्य्याऽअफलाऽअपुष्पायाश्वपुष्पिणीः ॥ वृहस्पतिप्रसूतास्तानोमुञ्चन्त्वर्ठहसः ॥ ॐ भू० अमुकदेवाय० फलंस० ॥१५॥
(दक्षिणा) हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ॥ अनन्तपुण्यफलदमतः शांतिं प्रयच्छमे । ॐ हिरण्यगर्भः समवर्त्तताग्रेभूतस्यजातःपतिरेकऽआसीत् । सदाधारपृथिवींद्यामुतेमाङ्‌कस्मैदैवायहविषव्विधेम ॥ ॐ भू० अमुकदेवाय दक्षिणां० । इति नारिकेलसहितां दक्षिणां समर्पयेत् ॥१६॥
(कर्पूरर्तिक्यम) कदलीगर्भसंभूतं कर्पूरं च प्रदीपितम् । आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव ॥ ॐ इद्र्ठहविःप्प्रजननम्मेऽस्तुदशवीर र्ठसर्व्वगणस्वस्तये ॥
आत्मसनिप्रजासनिपशुसनिलोकसन्न्यभयसनि अग्रिःप्प्रजाम्बहुलाम्मेकरोत्वन्नम्पयोरेतोऽअस्मासुधत्त ॥ ॐ भू० अमुकदेवाय नमः कर्पूरार्तिक्यं प्रदर्शयामि ॥ इति यथाचारं नीराजनं कुर्यात् ॥१७॥
(प्रदक्षिणा) यानि कानि च पापानि जन्मांतरकृतानि च । तानि सर्वाणि नश्यंतु प्रदक्षिणपदेपदे ॥ ॐ सप्तास्यासन्परिधयस्त्रिःसप्तस मिधःकृताः । देवायज्ञन्तन्न्वानाऽअबध्रन्न्पुरुषम्पशुम ॥ ॐ अमुकदेवाय० प्रदक्षिणां समर्पयामि ॥१८॥
(इति विष्णौ चतस्त्रः प्रदक्षिणाः४ शिवे तिस्त्रः ३। दुर्गायामेका १ गणेशे तिस्त्रः३ रवौ सप्त ७ प्रदक्षिणाः कार्याः) ततो नानापत्रपुष्पैः पुष्पांजलिं । सेवन्तिकाबकुलचंपकपाटलाब्जैः पुन्नागजातिकरवीरसालपुष्पैः । बिल्वप्रवालतुलसीदलमंजरीभिस्त्वां पूजयामि जगदीश्वर मे प्रसीद । ॐ यज्ञेनयज्ञमयजन्तदेवास्तानिध्रस्तानिध्रर्म्मणिप्रथमान्न्यासन् ॥ तेहनाकम्महिमानः सचन्तयत्रपूर्वेसाध्याः सन्तिदेवाः ॥ ॐ अमुकदेवाय० पुष्पंजर्लिं समर्पयामि ॥१९॥
(प्रणामः) ॐ नमः सर्वहिता र्थाय जगदाधारहेतवे ॥ साष्टांगोयं प्रणामस्ते दीनत्वेन मया कृतः ॥२०॥

इति साष्टांगं प्रणम्य विशेपार्घ्यं दद्यात् ॥ ताम्रपात्रे जलगंधाक्षतपुष्पाणि फलं हिरण्यं नारिकेलं च गृहीत्वा जानुभ्यां धरिणीं गत्वा । ॐ नारायण जगन्नाथ लक्ष्मीकान्त अयानिधे ॥ गृहाणार्घ्यं दातं व्रतसंपूर्तिहेतवे ॥१॥
इत्यर्घ्यं दत्त्वा । यन्मया भक्तुयुक्तेन पत्रं पुष्पं फलं जलम् ॥ प्रकल्पितं च नैवेद्यं तद्धुहाण जगत्पते ॥२१॥
इति देवाय निवेदयेत् ॥ ततो ब्राह्मणान्संपूज्य गीतशास्त्रपुराण कथाश्रवणादिना जागरपूर्वकं रात्रिं निनयेत् ॥ ततःप्रातः आचार्यो यजमानश्व नित्यकर्म समाप्य पूर्वाऽऽवाहितमंडलदेवताः पंचोपचारैः संपूज्य होमं कुर्यात् ( न रात्रौ होमः पूर्वाह्र एव देवानां काल त्वात् ) अथशिवव्रतोद्यापनेषु लिंगतोभद्रपूजाप्रयोगः ॥ आचम्य । प्राणानायम्य देशकालौ संकीर्त्य । अद्यामुकशिवव्रतोद्यापनकर्मणि श्रीभवानीशंकरप्रीत्यर्थम् एवद्दरदशलिंगतोभद्रमंडले देवतावाहनं प्रतिष्ठापूजनं च करिष्ये इति संकल्प्य पुष्पाक्षतानादाय मण्डलवाह्ये ईशानकोणे ॐ गुरुवे नमः गुरु मावाहयामिस्थापयामि १ (एवं सर्वत्र) अग्रेय्याम् ॐ गणपतये नमः २ नैऋत्यां ॐ दुर्गायै नमः ३ वायव्याम्‍ ॐ क्षेत्रपालाय नमः ४ (ततो भद्रमध्ये) ॐ सदाशिवाय नमः ५ (अष्टदले) पूर्वस्यां दिशि ॐ कालाग्निरुद्राय नमः ६ ॐ कूर्माय नमः ७ ॐ मंडूकाय नमः ८ (आग्नेय्याम्) ॐ वाराहाय नमः ९ ॐ अनंताय नमः १० (दक्षिणे) ॐ पृथिव्यै नमः ११ ॐ स्कंदाय नमः  १२ ॐ सुधासिं धवे नमः १३ (नैऋत्याम्) ॐ नलाय० १४ पद्माय० १५ (पश्चिमे) ॐ पत्रेभ्यो० १६ ॐ केसरेभ्यो० १७ ॐ कर्णिकायै० १८ (वायव्याम्) ॐ सिंहाय नमः १९ ॐ पद्मासनाय० २० (उत्तरे) ॐ धर्माय० २१ ज्ञानाय० २२ ॐ वैराग्याय० २३ (ऐशान्याम्) ॐ ऐश्वर्याय० २४ ॐ चिदाकाशाय० २५ (पद्ममध्ये) ॐ योगपीठत्मने० २६ (कर्णिकोपरि) पूर्वे ॐ पृथिव्यै० २७ दक्षिणे ॐ कपालाय० २८ पश्चिमे ॐ सप्तसरिध्घ० २९ उत्तरे ॐ सप्तसागरेभ्य० ३० कर्णिका समीपे चत्वारि श्वेतभद्राणि तद्देवतास्थापनम् ॥ पूर्वे ॐ तत्पुरुषाय० ३१ दक्षिणे ॐ अघोराय० ३२ पश्चिमे ॐ सद्योजाताय ० ३३ उत्तरे ॐ वामदेवाय०३४ (अथ तत्समीपे कृष्णानि अष्टौभद्राणि तद्देवतास्थापनम्  ऐशान्यादिक्रमेण) ऐशान्ये० ॐ भगवत्यै० ३५ पूर्वे ॐ उमाभै० आग्नेय्याम् ॐ शंकरप्रियायै० ३६ दक्षिणे ॐ पार्वत्यै ३७ नैऋत्ये ॐ गौर्य्यै० ३८ पश्चिमे ॐ काल्यै ३९ वायव्याम् ॐ कौर्म्यै०४९ उत्तरे ॐ विश्वंभर्य्यै० ४१ ततः कृष्णभद्राणामधः अष्टो रक्तभद्राणि तद्देवतास्थापनम् । ऐसान्याम् ॐ नंदिने नमः ४२ पूर्वे ॐ महाकालाय० ४३ आग्नेय्याम ॐ वृषभाय० ४४ दक्षिणे ॐ भृङरिटिने०४५ नैऋत्याम् ॐ स्कंदाय० ४६ पश्चिमे ॐ उमा पतये० ४७ वायव्याम् ॐ चंडेश्वराय० ४८ उत्तरे ॐ सोमसूत्राय० ४९ अथ लिंगोपरि चत्वारि श्वेतभद्राणि तद्देवतास्थापनम् । पूर्वे ॐ धात्रे नमः ५० दक्षिणे ॐ मित्राय० ५१ पश्चिमे ॐ यमाय० ५२ उत्तरे ॐ रुद्राय० ५३ ततस्तत्समीपे लिंगोपरि अष्टौ पीतभद्राणि तद्देवतास्थापनम् । ऐशान्याम् ॐ वरुणाय० ५४ पूर्वे ॐ सूर्य्याय० ५५ आग्नेय्याम् ॐ भगाय० ५६ दक्षिणे ॐ विवस्वते० ५७ नैऋते ॐ पुरुषोत्तमाय ५८ पश्चिमे ॐ सवित्रे० ५९ वायव्याम् ॐ त्वष्ट्रे नमः ६० उत्तरे ॐ विष्णवे नमः ६१ ततो द्वादशलिंगदेवतास्थापनं पूर्वादिक्रमेण । (पूर्वे) ॐ शिवाय० ६२ ॐ एकनेत्राय० ६३ ॐ एकरुद्राय० ६४ (दक्षिणे) ॐ त्रिमूर्तये० ६५ ॐ श्रीकंण्ठाय ६६ ॐ वामदेवाय०६७ (पश्चिमे) ॐ ज्येष्ठाय० ६८ ॐ श्रेष्ठाय० ६९ ॐ रुद्राय०॥ ७० (उत्तरे) ॐ कालाय ० ७१ ॐ कलविकर्णाय० ७२ ॐ बलविकर्णाय० ७३ अथ श्वेतशोडश्वापीदेवतास्थापनम् । ईशान्यादि क्रमेण । ॐ अणिमायै० ७४ ॐ महिमायै० ७५ ॐ लघिमायै० ७६ ॐ गरिमायै० ७७ ॐ प्राप्त्यै० ७८ ॐ प्राकाम्यायै० ७९ ॐ ईशितायै० ८० ॐ वशितायै० ८१ पुनः ईशानादिक्रमेण । ॐ ब्राह्मयै० ८२ ॐ माहेश्वर्य्यै० ८३ ॐ कौमार्यै० ८४ ॐ वैष्णव्यै० ८५ ॐ वाराह्यै० ८६ ॐ इन्द्राण्यै० ८७ ॐ चामुंडायै० ८८ ॐ चंडिकायै ८९ ततः वापीसमीपे अष्टौ रक्तभद्राणि तद्देवतास्थापनम् ॥ ईशा नादिक्रमेण ॥ ॐ असितांगभैरवाय ० ९० रुरुभैरवाय० ९१ ॐ चण्डभैरवाय० ९२ ॐक्रोधभैरवाय० ९३ ॐ उन्मत्तभैरवाय० ९४ कालभैरवाय० ९५ ॐ भीषणभैरवाय० ९६ ॐ संहारभैरवाय० ९७ अथाष्टवल्लीदेवतास्थापनम् ॥ ईशानादिक्रमेण ॥ ॐ घृताच्यै० ९८ ॐ मेनकायै० ९९ ॐ रंभायै० १०० ॐ उर्वश्यै० १०१ ॐ तिलोत्तमायै- १०२ ॐ सुकेश्यै० १०३ ॐ मंजुघोषायै० १०४ ॐ अप्सरायै- १०५ ततो मंडलमध्ये परिधिसमीपे श्रृङ्खलादेवतास्थापनम् ॥ आग्नेय्यादिक्रमेण ॥ ॐ भवाय० १०६ ॐ शिवाय० १०७ ॐ रुद्राय० १०८ ॐ पशुपतये० १०९ ॐ उग्राय० ११० ॐ महादेवाय० १११ ॐ भीमाय० ११२ ॐ ईशानाय० ११३ ॐ अनंताय० ११४ ॐ वासुकये० ११५ ततो नैऋत्यपरिधिसमीपे श्रृंखलादेवताः ॥ ॐ तक्षकाय० ११६ ॐ कुरलीरकाय० ११७ ॐ कर्कोटकाय० ११८ ॐ शंखपालाय०११९ ॐ कंबलाय० १२० ॐ अश्वतराय० १२१ ॐ वैन्याय० १२२ ॐ अंगाय० १२३ ॐ हैहयाय० १२४ ॐ अर्जुनाय० १२५ ततो वायव्ये दश श्रृंखलादेवताः ॥ ॐ शाकुंतलाय० १२६ ॐ भरताय० १२७ ॐ नलाय० १२८ ॐ रामाय० १२९ ॐ सार्वभौमाय० १३० ॐ निषधाय० १३१ ॐ विंध्याचलाय० १३२ ॐ माल्यवते० १३३ ॐ पारियात्राय० १३४ ॐ सह्याय १३५ ततः ईशान्यपारिधिसमीपे दश श्रृखलादेवताः ॥ ॐ हेमकूटाय० १३६ ॐ गंधमादनाय० १३७ ॐ कुलाचलाय० १३८ ॐ हिमवते० १३९ ॐ रैवता चलाय० १४० ॐ देवगिरये० १४१ ॐ मलयाचलाय० १४२ ॐ कनकाचलाय० १४३ ॐ पृथिव्यै० १४४ ॐ अनंताय० १४५ अथ चतुर्दिक्षु खंडेन्दुदेवतास्थापनम् ॥ ईशान्यादिक्रमेण ॥ ऐशान्याम् । ॐ अश्विनीकुमाराभ्यां १४६ आग्नेय्याम् ॐ विश्वेभ्योदेवेभ्यो० १४७ नैऋत्याम् ॐ पितृभ्यो० १४८ वायव्याम् ॐ नागेभ्यो० १४९ ततो मंडलाद्वहिः प्रथमं सत्त्वपरिधौ पूर्वादिक्रमेण देवताः । ॐ इंद्रायः १५० ॐ अग्नये १५१ ॐ यमाय० १५२ ॐ निऋतये० १५३ ॐ वरुणाय० १५४ ॐ वायवे० १५५ ॐ कुबेराय० १५६ ॐ ईशानाय० १५७ (इंद्रेशानयोर्मध्ये) ॐ ब्राह्मणे नमः १५८ (वरुणनिऋत्योर्मध्ये) ॐ अनंताय० १५९ तद्वहिः रजःपरिधौ पूर्वादिक्रमेण देवताः । ॐ वज्राय० १६० ॐ शक्तये० १६१ ॐ दंडाय० १६२ ॐ खङाय० १६३ ॐ पाशाय० १६४ ॐ अंकुशाय० १६५ ॐ गदायै ॐ त्रिशूलाय० १६७ ॐ पद्माय० १६८ ॐ चक्राय० १७९ तद्वहिस्तमोमयकृष्णपरिधौ पूर्वादिक्रमेण देवताः । ॐ कश्यपाय० १७० ॐ अत्रये० १७१ ॐ भरद्वाजाय० १७२ ॐ विश्वमित्राय० १७३ ॐ गौतमाय० १७४ ॐ जमदग्नये० १७५ ॐ वसिष्ठाय० १७६ ॐ अरुंधत्यै० १७७ (ततःपूर्वे) ॐ ऋग्वेदाय० १७८ दक्षिणे ॐ यजुर्वेदाय० १७९ पश्चिमे ॐ सामवेदाय० १८० उत्तरे ॐ अथर्ववेदाय० १८१ एवं देवताः संस्थाप्य ॐ मनोपूजूतिरिति पुष्पाणि विकीर्य । ॐ द्वादशलिंगतोभद्रंडलदेवताभ्यो नमईति षोडशोपचारैः संपूज्य प्रणमेत् ॥ ततो मंडलमध्येमहीद्यौरिति पूर्वोर्क्तैर्मत्रैस्ताम्रकलशं पूर्णपात्र निधानांतं पूर्ववत्संस्थाप्य तत्र वरुणमावाह्य संपूज्य तदुपरि प्रधानदेवशिवप्रतिमामग्न्युत्तारणपूर्वकं संस्थाप्य पुरुषसूक्तेन संपूज्य रुद्राध्यायोक्तषोडशंमंत्रैः प्रार्थयेत् ॥ इति रुद्रयामलोक्तद्वादशलिंगतो भद्रमंडलपूजाप्रयोगः ॥ अथशिवव्रतेषु देवीव्रतेषु साधारणतया एकलिंगतोभद्रादिसर्वमंडलदेवतापू जनप्रयोगः ॥ देशकालौ संकीर्त्य । मया पूर्वाचरितस्य अमुकव्रतस्य उद्यापनकर्मणि श्रीभवानीशंकर प्रीतये अस्मिन् लिंगतोभद्रंमंडले यथोक्तदेवतास्थापनमहंकरिष्ये । इति संकल्प । पुष्पाक्षतान् गृहीत्वा । ब्रह्मदिदेवान् (पूर्वोक्तसर्वतोभद्रदेवतानां वैदिक्तैर्मत्रैः) प्रणवाद्यैर्नाममंत्रैर्वा स्थापयेत् ॥ तद्यता (मध्ये) ॐ ब्रह्मणे नमः ब्रह्मणमावाह्यामि स्थापयामि १ (एवंसर्वत्र) (पूर्वे) ॐ इंद्रायनमः २ (आग्नेय्याम्) ॐ अग्नये०३ (दक्षिणे ॐ यमाय ०४ (नैऋत्याम्) ॐ निऋतये०५ (पश्चिमे) ॐ वरुणाय०६ (वायव्याम्) ॐ वायवे०७ (उत्तरे) ॐकुबेराय०८ (ऐशान्याम्) ॐ ईशानाय०९ (ईशानपूर्वयोर्मध्ये) ॐ अष्टवसुभ्यो नमः १० (इंद्राग्न्योर्मध्ये) ॐ एकादशरुद्रेभ्यो० ११ (अग्नियमयोर्मध्ये) ॐ द्वादशादित्येभ्यो० १२ यमनिऋत्योर्मध्ये ॐ अश्विभ्यां नमः १३ निऋतिवरुणयोर्मध्ये ॐ विश्वेभ्यो देवेभ्यो नमः । तत्रैव ॐ पितृभ्यो नमः १४ वरुणवाय्वोर्मध्ये ॐ नागेभ्यो० १५ वायूत्तरयोर्मध्ये ॐ स्कंदाय०१६ उत्तरेशानयोर्मध्ये ॐ वृषभायनमः१७ ततः ईशानादिदलेषु ॐ दक्षाय नमः ॥१८ ॐ विष्णवेनमः १९ ॐ दुर्गायै ०२०ॐ स्वधायै०२१ ॐ मृत्युरोगेभ्यो नमः २२ ॐ समुद्रेभ्यो नमः २३ ॐ सरिद्धयो नमः २४ ॐ मरुद्धयो नमः २५ ॐ गणपतये नमः २६ (मध्ये) ॐ पृथिव्यै नमः २७ तदुपरि ॐ मेरवे नमः २८ तदुपरि प्रधानदेवपीठाय नमः २९ ततो मंडलाद्वहिः ईशानादिक्रमेण । ॐ त्रिशूलायनमः ३० ॐ वज्राय० ३१ ॐ शक्तये० ३२ ॐ दंडाय०३३ ॐ खडाय ०३४ ॐ पाशाय० ३५ ॐ अंकुशाय० ३६ ॐ गदायै०३७ पुनः ईशानादिक्रमेण ॐ वृषभाय नमः ३८ ॐ ऐरावताय०३९ ॐ मेषाय० ॐ महिषाय० ४१ प्रेताय० ४२ ॐ मकराय० ४३ ॐ मृगाय०४४ ॐ हिरण्याय ०४५पुनः ईशानादिक्रमेण ॐ अरुंधत्यै नमः ४६ ॐ गौतमाय० ४७ ॐ अत्रये० ४८ ॐ भरद्वाजाय० ४९ ॐ विश्वामित्राय० ५० ॐ कश्यपाय ० ५१ ॐ जमदग्नये० ५२ ॐ वसिष्ठाय०५३ पुनः ईशानादिक्रमेण ॐ आदित्याय नमः ५४ ॐ सोमाय नमः ५५ ॐ भौमाय नमः ५६ ॐ बुधाय नमः ५७ ॐ बृहस्पतये नमः ५८ ॐ शुक्राय नमः ५९ ॐ शनैश्वराय नमः ६० ॐ राहवे नमः ६१ (मंडलमध्ये) ॐ केतवे नमः ६२ पुनः ईशानादिक्रमेण । ॐ वैनायक्यै० ६३ ॐ ॐ ऐंद्रयै नमः ६४ ॐ कौमार्यै नमः ६५ ॐ ब्राह्यै नमः ६६ ॐ वाराह्यै नमः ६७ ॐ चामुंडायै नमः ६८ ॐ वैष्णव्यै नमः ६९ ॐ माहेश्वर्य्यै नमः ७० एवं सप्तति ७० मंडलदेवताः संस्थाप्य षोडशोपचारैः पूजयेत् ॥ इत्येकलिंगतोभद्रादिपंचविंशतिलिंगयोभद्रान्तमंडलदेवतापूजनप्रयोगः ॥ गणपतिसूर्यादिसर्वदेवताव्रतोद्यापनेषु पूर्वोक्तसर्वतोभद्रमंडलपूजनं कार्य्यम् ॥ अथ होमविधानम् ॥ तत्रादौ कुशकण्डिका ॥ साचार्यो यजमानः प्रातर्नित्य कर्म कृत्वा स्वासने प्राङमुख उपविश्य आचम्य प्राणानायम्य देशकालौ संकीर्त्य । मया पूर्वाच रितस्य अमुकव्रतस्य सांगतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ तदंगभुतं विहितहवनंकरिप्ये इति संकल्प्य अग्न्यायतनस्य समंतादू ऐशानीं दिशमारभ्य प्रदक्षिणं सोदकेन पाणिना त्रिः परिभृज्य पात्रासादनं कुर्यात् । तद्यथा । आचार्योऽग्रेर्दक्षिणतः परिस्तरणभूमिं त्यक्त्वा ब्रह्मणे कुशाद्यासनं दत्त्वातदुपरि प्राग ग्रान्कुशानास्तीर्य ब्रह्माणमग्निप्रदक्षिणक्रमेणानीय अस्मिन्नमुकव्रतोद्यापनहोमकर्मणि त्वं मे ब्रह्मा भव इत्यभिधाय वरणकर्म्मणापूर्वसंपादितं ब्राह्मणं तदभावे पंचाशत्कुशनिर्मित्तं कल्पितासने उपवेशयेत् ॥ ततः प्रणीतापात्रं पुरतः कृत्वा वारिणापूर्य्य कुशत्रयेणाच्छाद्य ब्रह्मणो मुखमवलोक्य अग्नेरुत्तरतः  कुशोपरि निदध्यात् ॥ (परिस्तरणम्) बर्हिषश्वतुर्थभागमादाय चतुर्भिश्वतुर्भिर्दर्भैरुत्त राग्रैः प्राच्याम् १ प्रागग्रैर्दक्षिणस्याम् २ उदग्रैः प्रतीच्याम् ३ पुनः प्रागग्रैरग्नितः उदीच्याम् ४ परिस्तरणं कुर्य्यात् ॥
ततोऽग्नेरुत्तरतः पश्चिमादिशि पवित्रच्छेदनार्थ कुशत्रयम् ३ पवित्रकरणांर्थ पवित्रे साग्रे अनंतर्गर्भे द्वेकुशपत्रे २ प्रोक्षणीपात्रम् १ आज्यस्थाली १ चरुस्थाली १ संमार्जनकुशाः पंच ५ उपयमनकुशाःसप्त ७ समिधस्तिस्त्रः पालाश्यः प्रादेशमात्राः ३ स्त्रुवः खादिरो हस्तमात्रः १ आज्यं गव्यम् ॥ चर्वथास्तुंडुलाः ॥ तिलादिहोमद्रव्यम् ॥ पूर्णपात्रम् १ दक्षिणो वरो वा ॥ पवित्रच्छेदनकुशानां पूर्वपूर्वदिशि क्रमेणासादनीयम् ॥ ततः पवित्रच्छेदनम् ॥ पवित्र करणम् ॥ द्वयोः पवित्रयोरुपरि पवित्रत्रयं निधाय अग्रतः प्रादेशमात्रं विहाय त्रिभिः कुशैर्द्वैकुश तृणे प्रच्छिद्य द्वयोर्मूलं चोत्तरतः क्षिपेत् ॥ ततः सपवित्रहस्तेन प्रणीतोदकं त्रिः प्रोक्षणीपात्रे निक्षिप्य अनामिकांगुष्ठाभ्यामुत्तराग्रे पवित्रे गृहीत्वा त्रिभिरुल्पवनम् ॥ प्रोक्षणीपात्रस्य सव्यहस्ते करणम्-अनामिकांगुष्ठाभ्यां पवित्रे गृहीत्वा त्रिरुद्दिंगनम् ॥ ततः प्रणीतोदकेन प्रोक्षणीप्रोक्षणम् ॥ प्रोक्षणीजलेन आज्यस्थाल्यादीनि पूर्णपात्रपर्यंतानि क्रमेणैकैकशः प्रोक्ष्य असंचरे प्रणीता ग्न्योरंतराले प्रोक्षणीपात्रं निधाय आसादितमाज्यं पश्वादग्नेर्निहितायामाज्यस्थाल्यां प्रक्षिप्य चरुस्थाल्यां प्रणीतोदकमासिच्य आनादितांस्तंडुलान्प्रक्षिप्त ततः आज्यं ब्रह्याऽधिश्रयति॥ तदुत्तरतःस्वयं चरुमेव युगपदग्नावारोप्य ईषच्छृते चरौ ज्वलत्तृणोल्मुकं प्रदक्षिणम् आज्यचर्वोः समंताद्धामयेत् ॥ ततो दक्षिणपाणिना स्त्रुवमादाय अधोमुखमग्नौ ताषयित्वा सव्ये पाणौ कृत्वा दक्षिणेन सम्मार्जनाग्रैर्मूलग्रपर्य्यतं मूलैग्रमारभ्य अधस्तन्मूलपर्य्यतं संमृज्य प्रणीतोदकेनाभिषिच्य पुनः प्रताप्य दक्षिणतो निदध्यात् ॥ ततः आज्यमुत्थाप्य चरोः पूर्वेण नीत्वाऽग्नेरुत्तरतः स्थापयित्वा चरुमुत्थाप्य आज्यस्य पश्चिमतो नीत्वाज्यस्योत्तरतः स्थापयित्वा आज्यमग्नेः पश्वादानीय चरुं चानीय आज्यस्तोत्तरतो निदध्यात् ॥ ततः पूर्वपवित्राभ्यामाज्यमुत्पूय अवलोक्य तस्मांदपद्रव्यनिरसनं पुनः प्रोक्षण्युत्पवनम् ॥ तत उपगमनकुशानादाय उत्तिष्ठन्प्रजापतिं मनसा ध्यात्वा तूष्णीमग्नौ घृताक्ताः समिधस्तिस्त्रः प्रक्षिपेत् ॥ तत उपविश्य प्रोक्षण्युदकेन सपवित्रेणाग्निमीशानाद्युदक्यपर्यतं परिषिच्य दक्षिणं जान्वाच्य ब्रह्मणान्वारब्धः यजमानेनान्वारब्धश्व समिद्धतमे ग्रौ स्त्रुवेणाज्याहुतीर्जुहुयात् ॥ ( तत्राघारावाज्यभागादिषु स्त्रुवावस्थितहुतशेषघृतस्य प्रोक्षणीपात्रे प्रक्षेपः । ततो यजमानेन द्रव्यत्यागः कार्यः ॥ सर्वत्र यथाकालं प्रत्याहुतित्यागस्य कर्तुमशक्यत्वात् ) देशकालौ संकीर्त्य अस्मिन्नमुकव्रतोद्यापनहोमकर्माणि इदं संपादितं चरुतिलाज्यहविर्दव्यं याया वक्ष्यमाणदेवातास्तस्यैतस्यै देवातायै न मम यथा दैवतमस्त्विति द्रव्यत्यागं कुर्यात् ॥ अश्वहोमः ॥ आज्येन (अग्नेरुत्तरभागे) ॐ प्रजापतये स्वाहा इदं प्रजा पतये न मम ॥ (अग्नेर्दक्षिणभागे) ॐ इन्द्राय स्वाहा इदमिंद्राय न मम ॥ इत्याघारौ ॥ (मध्ये समिद्धतमे) ॐ अग्नये स्वाहा इदमग्नये न मम ॥ ॐ सोमाय स्वाहा इदं सोमाय न मम ॥ इत्याज्यभागौ ॥ अथाचार्य्योऽग्निं संपूज्य पुरुषसूक्तेन ॥ जितं ते पुण्डरीकाक्ष इत्यादि महापुरुषविद्यास्तवेन च प्रार्थयेत् ॥ अथ तिलाज्यचरुपक्कहोमः ॥ (स च अनन्वारब्धकर्तृकः) तत्रादौ सूर्यादिनवग्रहेभ्य श्वरुशाकल्यसहिताऽर्कादिसमिधस्तत्तन्मंत्रांते प्रत्येकमष्टाष्टसंख्ययाजुहुयात् ॥ तत्र क्रमः ॥
ॐ गणानांत्वागणपतिर्ठहवामहेप्रियाणंत्वाप्रियतिर्ठहवामहेनिधीनांत्वानिधिपतिर्ठहवामहेव्वसो मम ॥ आहमजानि गर्भधमात्वजासिगर्भधम् स्वाहा ॥ इदंगणपतये ॥ १ ॐ आकृष्णेनरज सावर्तमानोनिवेशयन्नमृतंमर्त्यच ॥ हिरण्ययेनसवितारथेनादेवोयातिभुवनानिपश्यनस्वाहा ॥ इदं सूर्याय १ ॐ इदंदेवाऽसपत्नर्ठसुवध्वंमहतेक्षत्रायमहतेज्यैष्ठयायमहतेजानराज्यायैद्र स्येन्द्रियाय ॥ इमममुष्यपुत्रममुष्यैपुत्रमस्यैव्विशऽएषवोमीराजासोमोऽस्माकंब्राह्मणाना राजा स्वाहा ॥ इदं चन्द्रमसे २ ॐ अग्निर्मूर्द्धादिवःककुत्पतिःपृथिव्याऽअयम् ॥ अपा रेता सिजिन्व तिस्वाहा ॥ इदं भौमाय ३ ॐ उद्‌बुध्यस्वाग्नेप्रतिजागृहित्वमिष्टापूर्तेसर्ठसृजेथामयं च ॥ अस्मिन्त्स धस्थेऽअध्युत्तरस्मिन्विश्वेदेवायजमानश्वसीदतस्वाहा ॥

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP