सप्तशीतितमः पटलः - परनाथाअष्टोत्तरसहस्त्रनामा्नि २

परनाथाअष्टोत्तरसहस्त्रनामा्नि


श्रीनाथो गुरुदेवश्च परनाथो गुरुः प्रभुः ।
परापरगुरुर्ज्ञाने तन्त्रज्ञोऽर्कशतप्रभाः ॥४१॥

तार्क्ष्यो गमनकारी च कालभावी निरञ्जनः ।
कालकूटानलः श्रोतः पुञ्जपानपरायणः ॥४२॥

परिवारगनाढ्यश्च पाराशाषिसुतस्थितः ।
स्थितिस्थापकरुपश्च रुपातीतोऽमलापतिः ॥४३॥

पतीशो भागुरिश्चैव काल्श्चैव हरिस्तथा ।
वैष्णवः प्रेमसिन्धुश्च तरलो वातवित्तहा ॥४४॥

भावस्वरुपो भगवान् निराकाशः सनातनः ।
अव्ययः पुरुषः साक्षी चाच्युतो मन्दराश्रयः॥४५॥

मन्दराद्रिक्रियानन्दो वृन्दावनतनूद्धवः ।
वाच्यावाच्यस्वरुपश्च निर्मलाख्यो विवादहा ॥४६॥

वैद्यो वेदपरो ग्रन्थो वेदशास्त्रप्रकाशकः।
स्मृतिमूलो वेदयुक्तिः प्रत्यक्षकुलदेवता ॥४७॥

परीक्षको वारणाख्यो महाशैलनिषेवितः ।
विरिञ्चप्रेमदाता च जन्याल्लासकरः प्रियः ॥४८॥

प्रयागधारी पयोऽर्थी गाङगङधरः स्मरः ।
गङाबुद्धिप्रियो देवो गङास्नाननिषेवितः ॥४९॥

गङासलिलसंस्थो हि गङाप्रत्यक्षसाधकः ।
गिरो गङामणिमरो मल्लिकामालधारकः ॥५०॥

मल्लिकागन्धसुप्रेमो मल्लिकापुष्पधारकः ।
महाद्रुमो महावीरो महाशिरो महोरगः ॥५१॥

महातुष्टिर्महापुष्टिर्महालक्ष्मीशुभङ्करः ।
महाश्रमी महाध्यानी महाचण्डेश्वरो महान् ॥५२॥

महादेवो महाहलादो महाबुद्धिप्रकाशकः ।
महाभक्तो महाशक्तो महाबुद्धिप्रकाशकः ।
महाभक्तो महाशक्तो महाधूर्तो महामतिः ॥५३॥

महाच्छत्रधरो धारोधरकोटिगतप्रभा ।
अद्वैतनन्दवादी च मुक्तो भङुप्रियोऽप्रियः ॥५४॥

अतिगन्धश्चातिमात्रो निर्णितान्तः परन्तपः ।
निर्णितोऽनिलधारी च सूक्ष्मनिलनिरुपकः ॥५५॥

महाभयङ्करो गोलो महाविवेकभूषणः ।
सुधानन्दः पीठसंस्थो हिङुलादेश्वरः सुरः ॥५६॥

नरो नागपतिः क्रूरो भक्तानां कामदः प्रभुः ।
नागमालाधरो धर्मी नित्यकर्मी कुलीनकृत् ॥५७॥

शिशुपालेश्वरः कीर्तिविकारी लिङुधारकः ।
तृप्तानन्दो ह्रषीकेशेश्वरः पाञ्चालवाल्लभः ॥५८॥

अक्रूरेशः पतिः प्रीतिवर्धको लोकवर्धकः ।
अतिपूज्यो वामदेवो दारुणो रतिसुन्दरः ॥५९॥

महाकालः प्रियाहलादी विनोदी पञ्चचूडधृक्‍ ।
आद्याशक्तिपतिः पान्तो विभाधारी प्रभाकरः ॥६०॥

अनायासगतिर्बुद्धिप्रफुल्लो नन्दिपूजितः ।
शिलामूर्तिस्थितो रत्नमालामण्डितविग्रहः ॥६१॥

बुधश्रीदो बुधानन्दो विबुधो बोधवर्धनः ।
अघोरः कालहर्ता च निष्कलङो निराश्रयः ॥६२॥

पीठशक्तिपतिः प्रेमधारको मोहकारकः ।
असमो विसमो भावोऽभावो भावो निरिन्दियः ॥६३॥

निरालोकी बिलानन्दो बिलस्थो विषभुक्‌पतिः ।
दुर्गापतिर्दर्गहर्ता दीर्घसिद्धान्तपूजितः ॥६४॥

सर्वो दुर्गपतिर्विप्रो विप्रपूजानारायणः ।
ब्राह्मणानन्दनिरतो ब्रह्मकर्मसमाधिवित् ॥६५॥

विश्वात्मा विश्वभर्ता च विश्वविज्ञानपूरकः ।
विश्वान्तःकरणस्थश्च विश्वसंज्ञाप्रतिष्ठितः ॥६६॥

विश्वाधारो विश्वपूज्यो विश्वस्थोऽर्चित इन्द्रहा ।
अलाबुभक्षणः क्षान्तिक्षो रक्षानिवारणः ॥६७॥

तितिक्षारहितो हूतिः पुरुहूतप्रियङ्करः ।
पुरुषः पुरुषश्रेष्ठो विलालस्थः कुलालहा ॥६८॥

कुटिलस्थो विधिप्राणो विषयानन्दपारगः ।
ब्रह्मज्ञानप्रदो ब्रह्मज्ञानी ब्रह्मगुणान्तरः ॥६९॥

पालकेशो विराजश्च वज्रदण्डो महास्त्रधृक्‍ ।
सर्वास्त्ररक्षकः श्रीदो विधिबुद्धिप्रपूरणः ॥७०॥

आर्यापुत्रो देवराजपूजितो मुनिपूजितः ।
गन्धर्वपूजितः पूज्यो दानवज्ञाननाशनः ॥७१॥

अप्सरोगणपूज्यश्च मर्त्यलोकसुपूजितः ।
मृत्युजिद्रिपुजित् प्लक्षो मृत्युञ्जय इषुप्रियः ॥७२॥

त्रिबीजात्मा नीलकण्ठः क्षितीशो रोगनाशनः ।
जितारिः प्रेमसेव्यश्च भक्तिगम्यो निरुद्यमः ॥७३॥

निरीहो निरयाहलादः कुमारो रिपुपूजितः ।
अजो देवात्मजो धर्मोऽसन्तो मन्दमासनः ॥७४॥

मन्दहासो मन्दनष्टो मन्दगन्धसुवासितः ।
माणिक्यहारनिलयो मुक्ताहारविभूषितः ॥७५॥

मुक्तिदो भक्तिदश्चैव निर्वाणपददानदः ।
निर्विकल्पो मोदधारी निरातङ्को महाजनः ॥७६॥

मुक्तविद्रुममालाढ्यो मुक्तादामलसत्कटिः ॥७७॥

रत्नेश्वरो धनेशश्च धनेशप्राणवल्लभः ।
धनजीवी कर्मजीवी संहारविग्रहोज्ज्वलः ॥७८॥

संङ्केतार्थज्ञानशून्यो महासङ्केतपण्डितः ।
सुपण्डितः क्षेमदाता भवदाता भवान्वयः ॥७९॥

किङ्करेशो विधाता च विधातुः प्रियवल्लभः ।
कर्ता हर्ता कारयिता योजनायोजनाश्रयः ॥८०॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP