पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः ४

हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम्


धर्मार्थमोक्षदा धर्मचिन्ता धर्मप्रकाशिनी ।
धूलिरुपा च धवला धवलच्छत्रधारिणी ॥१२१॥

धवलाअम्बरधात्री च धवलासनसंस्थिता ।
धवला हिमालयधरा धरणी साधनक्रिया ॥१२२॥

धवलेश्वरकन्या च धवलाध्वाधलामुखी ।
धीरकन्या धर्मकन्या ध्रुवासिद्धिप्रदायिनी ॥१२३॥

ध्रुवानन्दा ध्रुवश्रद्धा ध्रुवसन्तोषवर्धिनी ।
नारिकेलजलस्नाता नारिकेलफलासना ॥१२४॥

नारी नारायनीशाना नम्रपूजनसुप्रिया ।
नरदेवरता नित्यगणगन्धर्वपूजिता ॥१२५॥

नरकविहारिणी चैव चरकान्तकारिणी ।
नरक्षेत्रकलादेवी नवकोशनिवासिनी ॥१२६॥

नाक्षत्रविद्या नाक्षत्री नक्षमण्डलस्थिता ।
नृपोन्नाशकरी नारायणी नूपुरधारिणी ॥१२७॥

नृत्यगीतप्रियानीता नवीना नामशायिनी ।
नौनूतनस्त्रधरा नित्या नवपुष्पवनस्थिता ॥१२८॥

नवपुष्पप्रेमरता नवचम्पकमालिनी ।
नवरत्नहारमाला नवजाम्बूनदप्रभा ॥१२९॥

नमस्कारप्रिया निन्दा वादनाप्रणाशिनी ।
पवनाक्षरमाला च पवनाक्षरमालिनी ॥१३०॥

परदोषभयङ्कारा प्रचद्रूपसंस्थिता ।
प्रस्फुटिताम्भोजमालाधारिणी प्रेमवासिनी ॥१३१॥

परमानन्दसप्तानहरी पृथुनितम्बिनी ।
प्रवाहमाला लोभाङी पयोदा शतविग्रहा ॥१३२॥

पयोदकरुणाकारा पारम्पर्याप्रसादिनी ।
प्रारम्भकर्मनिरता प्रारब्धभोगदायिनी ॥१३३॥

प्रेमसिद्धिकरी प्रेमधारा गङाम्बुशोभिनी ।
फेरुपुण्यवरानन्दा फेरुभोजनतोषणी ॥१३४॥

फलदा फलवर्धा च फलाहलादविनोदिनी ।
फणिमालाधरा देवी फणिहारादिशोभिनी ॥१३५॥

फणा फणीकारमुखी फणस्था फणिमण्डला ।
सहस्त्रफणिसम्प्राप्ता फुल्लारविन्दमालिनी ॥१३६॥

वासुकी व्यासपूज्या च वासुदेवार्चनप्रिया ।
वासुदेवकलवाच्या वाचकस्था वसुस्थिता ॥१३७॥

वज्रदण्डधराधारा विरदा वादसधिनी ।
वसन्तकालनिलया वसोर्द्धारा वसुन्धरा ॥१३८॥

वेपमानरक्षुका च वपूरक्षा वृषासना ।
विवस्वत्प्रेमकुशला विद्यावाद्यविनोदिनी ॥१३९॥

विधिविद्याप्रकाशा च विधिसिद्धान्तदायिनी ।
विधिज्ञा वेदकुशला वेदवाक्यविवासिनी ॥१४०॥

बलदेवपूजिता च बालभावप्रपूजिता ।
बाला वसुमती वेद्या वृद्धमाता बुधप्रिया ॥१४१॥

बृहस्पतिप्रिया वीरपूजिता बालचन्द्रिका ।
विग्रहज्ञानरक्षा च व्याघ्रचर्मधरावरा ॥१४२॥

व्यथाबोधापहन्त्री च विसर्गमण्डलस्थिता ।
बाणभूषपूजिता वनमाला विहायसी ॥१४३॥

वामदेवप्रिया वामपूजाजापपरायणा ।
भद्रा भ्रमरवर्णा च भ्रामरी भ्रमरप्रभा ॥१४४॥

भालचन्द्रधरा भीमा भीमनेत्राभवाभवा ।
भीममुखी भीमदेहा भीमविक्रमकारिणी ॥१४५॥

भीमश्रद्धा भीमपूज्या भीमाकारातिसुन्दरी ।
भीमसङ्‌ग्रामजयदा भीमाद्या भीमभैरवी ॥१४६॥

भैरवेशी भैरवी च सदानन्दादिभैरवी ।
सदानन्दभैरवी च भैरवेन्द्रप्रियङ्करी ॥१४७॥

भल्लास्तधारिणी भैमी भृगुवंशप्रकाशिनी ।
भर्गपत्नी भर्गमाता भङुस्था भङुभक्षिणी ॥१४८॥

भक्षप्रिया भक्षरता भृकुण्डा भावभैरवी ।
भावदा भवदा भावप्रभावा भावनाशिनी ॥१४९॥

भालसिन्दूरतिलका भाललोकसुकुण्डला ।
भालमालालकाशोभा भासयन्ती भवार्नवा ॥१५०॥

भवभीतिहरा भालचन्द्रमण्डलवासिनी ।
मद्‌भ्रमरनेत्राब्जसुन्दरी भीमसुन्दरी ॥१५१॥

भजनप्रियरुपा च भावभोजनसिद्धदा ।
भ्रूचन्द्रनिरता बिन्दुचक्रभ्रूपद्मभेदिनी ॥१५२॥

भवपाशहरा भीमभावकन्दनिवासिनी ।
मनोयोगसिद्धिदात्री मानसी मनसो मही ॥१५३॥

महती मीनभक्षा च मीनचर्वणत्परा ।
मीनावतारनिरता मांसचर्वनतत्परा ॥१५४॥

मांसप्रिया मांसप्रिया सिद्धमांसविनोदिनी ।
माया महावीरपूज्या मधुप्रेमदिगम्बरी ॥१५५॥

माधवी मदिरामध्या मधुमांसनिषेविता ।
मीनमुद्राभक्षिणी च मीनमुद्राप्रतर्पिणी ॥१५६॥

मुद्रामैथुनसंतृप्ता मैथुनानन्दवर्धिनी ।
मैथुनज्ञानमोक्षस्था महामहिषमर्दिनी ॥१५७॥

यज्ञश्रद्धा योगसिद्धा यत्नी यत्नप्रकाशिनी ।
यशोदा यशसि प्रीता यौवनस्था यमापहा ॥१५८॥

रासश्रद्धातुरारामरमणीरमनप्रिया ।
राज्यदा रजनीराजवल्लभा रामसुन्दरी ॥१५९॥

रतिश्चातिरुपा च रुद्रलोकसरस्वती ।
रुद्राणी रणचामुण्डा रघुवंशप्रकाशिनी ॥१६०॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP