संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चशीतितमः पटलः| हाकिनीसहस्त्रनामविन्यासः ४ पञ्चशीतितमः पटलः हाकिनीसहस्त्रनामविन्यासः १ हाकिनीसहस्त्रनामविन्यासः २ हाकिनीसहस्त्रनामविन्यासः ३ हाकिनीसहस्त्रनामविन्यासः ४ हाकिनीसहस्त्रनामविन्यासः ५ पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः ४ हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीसहस्त्रनामविन्यासः ४ Translation - भाषांतर धर्मार्थमोक्षदा धर्मचिन्ता धर्मप्रकाशिनी ।धूलिरुपा च धवला धवलच्छत्रधारिणी ॥१२१॥धवलाअम्बरधात्री च धवलासनसंस्थिता ।धवला हिमालयधरा धरणी साधनक्रिया ॥१२२॥धवलेश्वरकन्या च धवलाध्वाधलामुखी ।धीरकन्या धर्मकन्या ध्रुवासिद्धिप्रदायिनी ॥१२३॥ध्रुवानन्दा ध्रुवश्रद्धा ध्रुवसन्तोषवर्धिनी ।नारिकेलजलस्नाता नारिकेलफलासना ॥१२४॥नारी नारायनीशाना नम्रपूजनसुप्रिया ।नरदेवरता नित्यगणगन्धर्वपूजिता ॥१२५॥नरकविहारिणी चैव चरकान्तकारिणी ।नरक्षेत्रकलादेवी नवकोशनिवासिनी ॥१२६॥नाक्षत्रविद्या नाक्षत्री नक्षमण्डलस्थिता ।नृपोन्नाशकरी नारायणी नूपुरधारिणी ॥१२७॥नृत्यगीतप्रियानीता नवीना नामशायिनी ।नौनूतनस्त्रधरा नित्या नवपुष्पवनस्थिता ॥१२८॥नवपुष्पप्रेमरता नवचम्पकमालिनी ।नवरत्नहारमाला नवजाम्बूनदप्रभा ॥१२९॥नमस्कारप्रिया निन्दा वादनाप्रणाशिनी ।पवनाक्षरमाला च पवनाक्षरमालिनी ॥१३०॥परदोषभयङ्कारा प्रचद्रूपसंस्थिता ।प्रस्फुटिताम्भोजमालाधारिणी प्रेमवासिनी ॥१३१॥परमानन्दसप्तानहरी पृथुनितम्बिनी ।प्रवाहमाला लोभाङी पयोदा शतविग्रहा ॥१३२॥पयोदकरुणाकारा पारम्पर्याप्रसादिनी ।प्रारम्भकर्मनिरता प्रारब्धभोगदायिनी ॥१३३॥प्रेमसिद्धिकरी प्रेमधारा गङाम्बुशोभिनी ।फेरुपुण्यवरानन्दा फेरुभोजनतोषणी ॥१३४॥फलदा फलवर्धा च फलाहलादविनोदिनी ।फणिमालाधरा देवी फणिहारादिशोभिनी ॥१३५॥फणा फणीकारमुखी फणस्था फणिमण्डला ।सहस्त्रफणिसम्प्राप्ता फुल्लारविन्दमालिनी ॥१३६॥वासुकी व्यासपूज्या च वासुदेवार्चनप्रिया ।वासुदेवकलवाच्या वाचकस्था वसुस्थिता ॥१३७॥वज्रदण्डधराधारा विरदा वादसधिनी ।वसन्तकालनिलया वसोर्द्धारा वसुन्धरा ॥१३८॥वेपमानरक्षुका च वपूरक्षा वृषासना ।विवस्वत्प्रेमकुशला विद्यावाद्यविनोदिनी ॥१३९॥विधिविद्याप्रकाशा च विधिसिद्धान्तदायिनी ।विधिज्ञा वेदकुशला वेदवाक्यविवासिनी ॥१४०॥बलदेवपूजिता च बालभावप्रपूजिता ।बाला वसुमती वेद्या वृद्धमाता बुधप्रिया ॥१४१॥बृहस्पतिप्रिया वीरपूजिता बालचन्द्रिका ।विग्रहज्ञानरक्षा च व्याघ्रचर्मधरावरा ॥१४२॥व्यथाबोधापहन्त्री च विसर्गमण्डलस्थिता ।बाणभूषपूजिता वनमाला विहायसी ॥१४३॥वामदेवप्रिया वामपूजाजापपरायणा ।भद्रा भ्रमरवर्णा च भ्रामरी भ्रमरप्रभा ॥१४४॥भालचन्द्रधरा भीमा भीमनेत्राभवाभवा ।भीममुखी भीमदेहा भीमविक्रमकारिणी ॥१४५॥भीमश्रद्धा भीमपूज्या भीमाकारातिसुन्दरी ।भीमसङ्ग्रामजयदा भीमाद्या भीमभैरवी ॥१४६॥भैरवेशी भैरवी च सदानन्दादिभैरवी ।सदानन्दभैरवी च भैरवेन्द्रप्रियङ्करी ॥१४७॥भल्लास्तधारिणी भैमी भृगुवंशप्रकाशिनी ।भर्गपत्नी भर्गमाता भङुस्था भङुभक्षिणी ॥१४८॥भक्षप्रिया भक्षरता भृकुण्डा भावभैरवी ।भावदा भवदा भावप्रभावा भावनाशिनी ॥१४९॥भालसिन्दूरतिलका भाललोकसुकुण्डला ।भालमालालकाशोभा भासयन्ती भवार्नवा ॥१५०॥भवभीतिहरा भालचन्द्रमण्डलवासिनी ।मद्भ्रमरनेत्राब्जसुन्दरी भीमसुन्दरी ॥१५१॥भजनप्रियरुपा च भावभोजनसिद्धदा ।भ्रूचन्द्रनिरता बिन्दुचक्रभ्रूपद्मभेदिनी ॥१५२॥भवपाशहरा भीमभावकन्दनिवासिनी ।मनोयोगसिद्धिदात्री मानसी मनसो मही ॥१५३॥महती मीनभक्षा च मीनचर्वणत्परा ।मीनावतारनिरता मांसचर्वनतत्परा ॥१५४॥मांसप्रिया मांसप्रिया सिद्धमांसविनोदिनी ।माया महावीरपूज्या मधुप्रेमदिगम्बरी ॥१५५॥माधवी मदिरामध्या मधुमांसनिषेविता ।मीनमुद्राभक्षिणी च मीनमुद्राप्रतर्पिणी ॥१५६॥मुद्रामैथुनसंतृप्ता मैथुनानन्दवर्धिनी ।मैथुनज्ञानमोक्षस्था महामहिषमर्दिनी ॥१५७॥यज्ञश्रद्धा योगसिद्धा यत्नी यत्नप्रकाशिनी ।यशोदा यशसि प्रीता यौवनस्था यमापहा ॥१५८॥रासश्रद्धातुरारामरमणीरमनप्रिया ।राज्यदा रजनीराजवल्लभा रामसुन्दरी ॥१५९॥रतिश्चातिरुपा च रुद्रलोकसरस्वती ।रुद्राणी रणचामुण्डा रघुवंशप्रकाशिनी ॥१६०॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP