संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चशीतितमः पटलः| हाकिनीसहस्त्रनामविन्यासः ३ पञ्चशीतितमः पटलः हाकिनीसहस्त्रनामविन्यासः १ हाकिनीसहस्त्रनामविन्यासः २ हाकिनीसहस्त्रनामविन्यासः ३ हाकिनीसहस्त्रनामविन्यासः ४ हाकिनीसहस्त्रनामविन्यासः ५ पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः ३ हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीसहस्त्रनामविन्यासः ३ Translation - भाषांतर संहारनिलया हाला हलींबीजप्रणवप्रिया ।हलक्षा हक्षवर्णस्था हाकिनी हरमोहिनी ॥८१॥हाहा-हूहू-प्रियानन्दगायनप्रेमसुप्रिया ।हरभूतप्रदा हारप्रिया हीरकमालिनी ॥८२॥हीरकाभा हीरकस्था हराधारा हरस्थिता ।हलानिषेविता हिन्ता हिन्तालवनसिद्धिदा ॥८३॥माहामाया महारौद्री महादेवनिषेविता ।महानया महादेवी महासिद्धा महोदया ॥८४॥महायोगा महाभद्रा महायोगेन्द्रतारिनी ।महादीपशिखाकारा महादीपप्रकाशिनी ॥८५॥महादीपप्रकाशाख्या महाश्रद्धा महामतिः ।महामहीयसी मोहनाशिनी महती महा ॥८६॥महाकालपूजिता च महाकालकुलेश्वरी ।महायोगीन्द्रजननी मोहसिद्धप्रदायिनी ॥८७॥आहुतिस्थाहुतिरता होतृवेदमनुप्रिया ।हैयङुबीजभोक्त्री च हैयङुबीजसुप्रिया ॥८८॥हे सम्भोधनरुपा च हे हेतोः परमात्मजा ।हलनाथप्रिया देवी हिताहितविनाशिनी ॥८९॥हन्त्री समस्तपापानां हलहेतुप्रदाप्रदा ।हलतेतुच्छलस्था च हिलिहिलिप्रयागिनी ॥९०॥हुतासनमुखी शून्या हरिणी हरतन्त्रदा ।हठात्कारगतिप्रीता सुण्टकालङ्कृता इला ॥९१॥हलायुधाद्यजननी हिल्लोला हिमबर्हिणी ।हैमी हिमसुता हेमपर्वतश्रृङुसंस्थिरा ॥९२॥हरणाख्या हरिप्रेमावर्धिनी हरमोहिनी ।हरमाता हरप्रज्ञा हुङ्कारी हरपावनी ॥९३॥हेरम्बजननी हट्टमध्यस्थलनिवासिनी ।हिमकुन्देन्दुधवला हिमपर्वतवासिनी ॥९४॥होतृस्था हरहाला च हेलातीता अहर्गणा ।अहङ्कारा हेतुगर्ता हेतुस्था हितकारिणी ॥९५॥हतभाग्यहन्त्री च हतासद्बुद्धिजीविका ।हेतुप्रिया महारात्री अहोराख्या हरोद्गमा ॥९६॥अर्हणादिप्रिया चार्हा हाहाकारनिनादिनी ।हनुमत्कल्पसंस्थाना हनुमत्सिद्धिदायिनी ॥९७॥हलाहलप्रियाघोरा महाभीमा हलायुधा ।हसौः बीजस्वरुपा च हसौं प्रेताख्यजापिनी ॥९८॥आहलादिनी इहानन्दा अर्घ्यक्रान्ता हरार्चना ।हरभीतिहराहःका बीजहःकामहक्षरा ॥९९॥हेरम्बयोगसिद्धिस्था हेरम्बदिसुतप्रिया ॥हननाख्या हेतुनाम्नी हठात् सिद्धिप्रयोगदा ॥१००॥उमा महेश्वरी आद्या अनन्तानन्तशक्तिदा ।आधारार्हसुरक्षा च ईश्वरी उग्रतारिणी ॥१०१॥उषेश्वरी उत्तमा च ऊर्ध्वपद्मविभेदिनी ।ऋद्धिसिद्धिप्रदा क्षुल्लाकाशबीजसुसिद्धिदा ॥१०२॥तृतकस्थातृतकस्था तृस्वराखर्वबीजगा ।एरण्डपुष्पहोमाढ्यां ऐश्वर्यदान्तत्परा ॥१०३॥ओड्रपुष्पप्रिया ॐकाराक्षरा औषधप्रिया ।अर्वनासारः अंशाख्या अःस्था च कपिला कला ॥१०४॥कैलासस्था कामधेनुः खर्वा खेटकधारिनी ।खरपुष्पप्रिया खड्गधारिणी खरगामिनी ॥१०५॥गभीरा गीतगायत्री गुर्वा गुरुतरा गया ।घनकोटिनादकरी घर्घरा घोरनादिनी ॥१०६॥घनच्छाया चारुवर्णा चण्डिका चारुहासिनी ।चारुचन्द्रामुखी चारुचित्तभावार्थगामिनी ॥१०७॥छत्राकिनी छलच्छिन्ना छागमांसविनोदिनी ।जयदा जीवी जन्या च जीमूतैरुपशोभिता ॥१०८॥जयित्री जयमुण्डाली झङ्कारी झञ्जनादिका ।टङ्कारधारिणी टङ्कबाणकार्मुकधारिणी ॥१०९॥ठकुराणी ठठङ्कारी डामरेशी च डिण्डिमा ।ढक्कानादप्रिया ढक्का तवमाला तलातला ॥११०॥तिमिरा तारिणी तारा तरुणा तालसिद्धिदा ।तृप्ता च तैजसी चैव तुलनातलवासिनी ॥१११॥तोषणा तौलिनी तैलगन्धामोदितदिङ्मुखी ।स्थूलप्रिया थकारद्या स्थितिरुपा च संस्थिता ॥११२॥दक्षिणदेहनादाक्षा दक्षपत्नी च दक्षजा ।दारिद्रयदोषहन्त्री च दारुणास्त्रविभञ्जिनी ॥११३॥दंष्ट्राकरालवदनी दीर्घमात्रादलान्विता ।देवमाता देवसेना देवपूज्या दयादशा ॥११४॥दीक्षादानप्रदा दैन्यहन्त्री दीर्घसुकुन्तला ।दनुजेन्द्रनिहन्त्री च दनुजारिविमर्दिनी ॥११५॥देशपूज्या दायदात्री दशनास्त्रप्रधारिणी ।दासरक्षा देशरक्षा दिगम्बरदिगम्बरी ॥११६॥दिक्प्रभापाटलव्याप्ता दरीगृहनिवासिनी ।दर्शनस्था दार्शनिका दत्तभार्या च दुर्गहा ॥११७॥दुर्गा दीर्घमुखी दुःखनाशिनी दिविससंस्थिता ।धन्या धनप्रदा धारा धरणी धारिणी धरा ॥११८॥धृतसौन्दर्यवदनाद धनदा धान्यवर्धिनी ।ध्यानप्राप्ता ध्यानगम्या ध्यानज्ञानप्रकाशिनी ॥११९॥ध्येया धीरपूजिता च धूमेशी च धुरन्धरा ।धूमकेतुहरा धूमा ध्येया सर्वसुरेश्वरैः ॥१२०॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP