पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः ३

हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम्


संहारनिलया हाला हलींबीजप्रणवप्रिया ।
हलक्षा हक्षवर्णस्था हाकिनी हरमोहिनी ॥८१॥

हाहा-हूहू-प्रियानन्दगायनप्रेमसुप्रिया ।
हरभूतप्रदा हारप्रिया हीरकमालिनी ॥८२॥

हीरकाभा हीरकस्था हराधारा हरस्थिता ।
हलानिषेविता हिन्ता हिन्तालवनसिद्धिदा ॥८३॥

माहामाया महारौद्री महादेवनिषेविता ।
महानया महादेवी महासिद्धा महोदया ॥८४॥

महायोगा महाभद्रा महायोगेन्द्रतारिनी ।
महादीपशिखाकारा महादीपप्रकाशिनी ॥८५॥

महादीपप्रकाशाख्या महाश्रद्धा महामतिः ।
महामहीयसी मोहनाशिनी महती महा ॥८६॥

महाकालपूजिता च महाकालकुलेश्वरी ।
महायोगीन्द्रजननी मोहसिद्धप्रदायिनी ॥८७॥

आहुतिस्थाहुतिरता होतृवेदमनुप्रिया ।
हैयङुबीजभोक्त्री च हैयङुबीजसुप्रिया ॥८८॥

हे सम्भोधनरुपा च हे हेतोः परमात्मजा ।
हलनाथप्रिया देवी हिताहितविनाशिनी ॥८९॥

हन्त्री समस्तपापानां हलहेतुप्रदाप्रदा ।
हलतेतुच्छलस्था च हिलिहिलिप्रयागिनी ॥९०॥

हुतासनमुखी शून्या हरिणी हरतन्त्रदा ।
हठात्कारगतिप्रीता सुण्टकालङ्‌कृता इला ॥९१॥

हलायुधाद्यजननी हिल्लोला हिमबर्हिणी ।
हैमी हिमसुता हेमपर्वतश्रृङुसंस्थिरा ॥९२॥

हरणाख्या हरिप्रेमावर्धिनी हरमोहिनी ।
हरमाता हरप्रज्ञा हुङ्कारी हरपावनी ॥९३॥

हेरम्बजननी हट्टमध्यस्थलनिवासिनी ।
हिमकुन्देन्दुधवला हिमपर्वतवासिनी ॥९४॥

होतृस्था हरहाला च हेलातीता अहर्गणा ।
अहङ्कारा हेतुगर्ता हेतुस्था हितकारिणी ॥९५॥

हतभाग्यहन्त्री च हतासद्‌बुद्धिजीविका ।
हेतुप्रिया महारात्री अहोराख्या हरोद्‌गमा ॥९६॥

अर्हणादिप्रिया चार्हा हाहाकारनिनादिनी ।
हनुमत्कल्पसंस्थाना हनुमत्सिद्धिदायिनी ॥९७॥

हलाहलप्रियाघोरा महाभीमा हलायुधा ।
हसौः बीजस्वरुपा च हसौं प्रेताख्यजापिनी ॥९८॥

आहलादिनी इहानन्दा अर्घ्यक्रान्ता हरार्चना ।
हरभीतिहराहःका बीजहःकामहक्षरा ॥९९॥

हेरम्बयोगसिद्धिस्था हेरम्बदिसुतप्रिया ॥
हननाख्या हेतुनाम्नी हठात् सिद्धिप्रयोगदा ॥१००॥

उमा महेश्वरी आद्या अनन्तानन्तशक्तिदा ।
आधारार्हसुरक्षा च ईश्वरी उग्रतारिणी ॥१०१॥

उषेश्वरी उत्तमा च ऊर्ध्वपद्मविभेदिनी ।
ऋद्धिसिद्धिप्रदा क्षुल्लाकाशबीजसुसिद्धिदा ॥१०२॥

तृतकस्थातृतकस्था तृस्वराखर्वबीजगा ।
एरण्डपुष्पहोमाढ्यां ऐश्वर्यदान्तत्परा ॥१०३॥

ओड्रपुष्पप्रिया ॐकाराक्षरा औषधप्रिया ।
अर्वनासारः अंशाख्या अःस्था च कपिला कला ॥१०४॥

कैलासस्था कामधेनुः खर्वा खेटकधारिनी ।
खरपुष्पप्रिया खड्‌गधारिणी खरगामिनी ॥१०५॥

गभीरा गीतगायत्री गुर्वा गुरुतरा गया ।
घनकोटिनादकरी घर्घरा घोरनादिनी ॥१०६॥

घनच्छाया चारुवर्णा चण्डिका चारुहासिनी ।
चारुचन्द्रामुखी चारुचित्तभावार्थगामिनी ॥१०७॥

छत्राकिनी छलच्छिन्ना छागमांसविनोदिनी ।
जयदा जीवी जन्या च जीमूतैरुपशोभिता ॥१०८॥

जयित्री जयमुण्डाली झङ्कारी झञ्जनादिका ।
टङ्कारधारिणी टङ्कबाणकार्मुकधारिणी ॥१०९॥

ठकुराणी ठठङ्कारी डामरेशी च डिण्डिमा ।
ढक्कानादप्रिया ढक्का तवमाला तलातला ॥११०॥

तिमिरा तारिणी तारा तरुणा तालसिद्धिदा ।
तृप्ता च तैजसी चैव तुलनातलवासिनी ॥१११॥

तोषणा तौलिनी तैलगन्धामोदितदिङ्‌मुखी ।
स्थूलप्रिया थकारद्या स्थितिरुपा च संस्थिता ॥११२॥

दक्षिणदेहनादाक्षा दक्षपत्नी च दक्षजा ।
दारिद्रयदोषहन्त्री च दारुणास्त्रविभञ्जिनी ॥११३॥

दंष्ट्राकरालवदनी दीर्घमात्रादलान्विता ।
देवमाता देवसेना देवपूज्या दयादशा ॥११४॥

दीक्षादानप्रदा दैन्यहन्त्री दीर्घसुकुन्तला ।
दनुजेन्द्रनिहन्त्री च दनुजारिविमर्दिनी ॥११५॥

देशपूज्या दायदात्री दशनास्त्रप्रधारिणी ।
दासरक्षा देशरक्षा दिगम्बरदिगम्बरी ॥११६॥

दिक्प्रभापाटलव्याप्ता दरीगृहनिवासिनी ।
दर्शनस्था दार्शनिका दत्तभार्या च दुर्गहा ॥११७॥

दुर्गा दीर्घमुखी दुःखनाशिनी दिविससंस्थिता ।
धन्या धनप्रदा धारा धरणी धारिणी धरा ॥११८॥

धृतसौन्दर्यवदनाद धनदा धान्यवर्धिनी ।
ध्यानप्राप्ता ध्यानगम्या ध्यानज्ञानप्रकाशिनी ॥११९॥

ध्येया धीरपूजिता च धूमेशी च धुरन्धरा ।
धूमकेतुहरा धूमा ध्येया सर्वसुरेश्वरैः ॥१२०॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP