शाकिनीध्यानम्
ततो ध्यानं प्रवक्ष्यामि संक्षेपतः श्रृणु प्रिये ।
शाकिनी श्रीवेदविद्यां स्थूलसूक्ष्मस्वरुपिणीम् ॥३७॥

पीतवर्णां त्रिनयनां वेदहस्तां हसन्मुखीम् ।
सदाशिवयुतां गौरीं सर्वालङ्कारमण्डिताम् ॥३८॥

त्रिलोचनां सूर्यचन्द्रवहिनमण्डलमण्डिताम् ।
कपालपद्मविमलवराभयकराम्बुजाम् ॥३९॥

देवदानवगन्धर्वयोगिसिद्धप्रपूजिताम् ।
षोडशारमहापद्मसंस्थितां वनमालिनीम् ॥४०॥

शाकम्भरीदेवविद्यामाधवीशक्तिशोभिताम् ।
मुनिदेव महेन्द्रादिब्रह्मविष्णुशिवाश्रयम् ॥४१॥

ध्यायेऽहं कण्ठपद्मस्थां सर्वसिद्धिसमृद्धिदाम् ।
भूतशुद्धिकथनम्
एवं ध्यात्वा कण्ठपद्मे भूतशुद्धिं ततश्चरेत् ॥४२॥

भूतशुद्धि प्रवक्ष्यामि येन कण्ठि स्थिरो भवेत् ।
आकाशगामिनी सिद्धिर्लभ्यते नात्र संशयः ॥४३॥

संयोज्य जीवं कुलवस्त्रमध्ये
श्री कुण्डलिन्या सह मूलपद्मम् ।
क्रमेण भित्वा समयोर्ध्वतुण्डो
विशुद्धपद्मे लयमाचरेद् बुधः ॥४४॥

शाकिनीपार्श्वभागे तु जीवं संस्थापयेत् सुधीः ।
कुण्डलिन्या लयं कृत्वा वहिनबीजेन भस्मसात् ॥४५॥

देहं तदा विदधीत वायुबीजेन शोषयेत् ।
वरुणेनामृतं कृत्वा वेदनारहितो भवेत् ॥४६॥

धैर्येण भावयेद्देवं शाकिनीशं सदाशिवम् ।
त्रैलोक्यान्वितमीशानं पञ्चवक्त्रं त्रिलोचनम् ॥४७॥

पूर्वोक्तध्यानमाकुर्यान्मन्त्राक्षराणि भावयेत् ।
चिच्छक्तौ परमात्मानं भावयित्वा पुनः पुनः ॥४८॥

आत्मलग्नं तत्र पदे कृत्वा चिन्तमणिं भजेत् ।
प्राणप्रतिष्ठा
धूम्राकारं महाकाशं विचिन्त्य तेजसावृतम् ॥४९॥

लीलामयं देवताया रुपं सम्पूज्य मानसैः ।
क्रमेण नासिकाद्वारात् सोऽहंबीजेन चालयेत् ॥५०॥

आनीय संमुखे पीठे संस्थाप्य जीवमर्पयते‍ ।
तत्रैव संस्थिरो भूत्वा तत्प्राणान् तत्र स्थापयेत् ॥५१॥

आंह्रीं क्रों शब्दमुच्चार्य यं रं लं वं ततः परम् ।
इत्याद्यैः स्थापयेत् ततोऽर्चविधिमाचरेत् ॥५२॥

पूजानिरुपणे न्यासकथनम्
न्यासजालं ततः कुर्यात् श्रृणु तत्त्वासनादिकम् ।
सदाशिव ऋषिश्चास्य मस्तके संन्यसेत् सुधीः ॥५३॥

सदाशिवाय ऋषये नमः प्रणवमाद्यके ।
मुखे प्रणवमुच्चार्य चानुष्टुप्‌छन्दसे नमः ॥५४॥

ह्रदि प्रणवमुच्चार्य शाकिन्यै तदनन्तरम् ।
सदाशिवप्रयुक्तायै देवतायै नमस्ततः ॥५५॥

कराङ्‌न्यासौ सङ्‌कुर्यात् षड्‌दीर्घस्वरसंयुतैः ।
सकारैर्देवदेवेश मातृकां बीजसम्पुटाम् ॥५६॥

मातृकास्थानमालम्ब्य सांबीजेन तु वा चरेत् ।
व्यापकषोडशवारं प्राणयामयुगं चरेत् ॥५७॥

पुनर्ध्यानं मानसाची योनिमुद्रां प्रदर्शयेत् ।
पद्ममुद्रां ततः कृत्वा पाद्याद्यैः परिपूजयेत् ॥५८॥

आदौ मूलं समुच्चार्य एतत्पाद्यं ततः स्मरेत् ।
सदाशिवप्रयुक्तायै शाकिन्यै नम इत्यपि ॥५९॥

एवं क्रमेण पूर्वार्घ्यमाचमनीयं निवेदयेत् ।
स्नानीयं क्रमतो दद्यात् पुनराचमनीयकम् ॥६०॥

गन्धं पुष्पाणि मूलेन दद्याद् भक्त्या सदाशिवे ।
बिल्वपत्राणि मूलेन दत्वा वरुणमर्चयेत् ॥६१॥

धेनुमुद्रां मत्स्यमुद्रां सिंहमुद्रा प्रदर्शयेत् ।
प्रणवं सां ह्रदयाय नमश्चाग्नौ प्रपूजयेत् ॥६२॥

प्रणवञ्च सीं शिरसे स्वाहया नैऋते यजेत ।
प्रणवं सूं शिखायै वषड्‌ वायौ यजेत् क्रमात् ॥६३॥

प्रणवं सैं कवचाय कूर्चमीशे प्रपूजयेत् ।
मध्ये सौं नेत्रत्रयाय वौषट्‌ प्रणवमाद्यके ॥६४॥

चतुर्दिक्षु ततः पश्चात् सः अस्याय ततो हि फट्‌ ।
प्रणवाद्यं पूजयित्वा मस्तके ऋषिमर्चयेत् ॥६५॥

प्रणवं मूलऋषये सदाशिवाय कृत्ततः ।
पूर्वादिवामतः पूज्याः परिवारादिदेवताः ॥६६॥

परिवारादिदेवता पूजाकथनम्
आनन्दभैरवं पश्चान्महाकालं समर्चयेत् ।
(ज्ञानानन्दं सदानन्दं भैरवानन्दमेव च ।
श्यामानन्दं शिवानन्दं कालानन्दं ततः परम् )।
सुधानन्दं हरानन्दं सुरानन्दं समर्चयेत् ॥६७॥

कुलानन्दं प्रियानन्दं यज्ञानन्दमतः परम् ।
ध्यानानन्दं परानन्दं योगानन्दं समर्चयेत् ॥६८॥

क्रोधानन्दं क्रियानन्दं बोधानन्द तथार्चयेत् ।
देवानन्दं जयानन्दं विजयानन्दमेव च ॥६९॥

ब्रह्मानन्दं प्रभानन्दं पूर्णानन्दं समर्चयेत् ।
जगदानन्दरुपं तु ममाज्ञागुरुचक्रगम् ॥७०॥

पूजयित्वा देहशक्तिमेतेषां पार्श्व्के यजेत् ।
कल्याणीं कामकन्यां त्रिपुरां षोडशीं तथा ॥७१॥

विद्याधरीं नीलवर्णां श्यामां सिंहासनस्थिताम् ।
चण्डिकामुपकन्याञ्च चन्दचूडसरस्वतीम् ॥७२॥

कपिलां मेघदूताञ्च धूम्रवर्णां जटाधराम् ।
त्रिलोचनां खेचरीञ्च गगनां कामरुपिणीम् ॥७३॥

पीनकुचा व्याघ्रमुखीं मधुपानां मदोन्मदाम् ।
रम्यां स्नेहकलां धर्मां तथा मधुमतीं हराम‍ ॥७४॥

हारमालां वनमाला चकोरां कुलकामिनीम् ।
पूजितां गुरुसर्वाणीं सर्वत्त्वस्वरुपिणीम् ॥७५॥

पूजयेत सर्वतः शक्त्या ईशानान्तं क्रमेण तु ।
तन्मध्ये केशवं ध्यात्वा दलस्वरमुपार्चयेत् ॥७६॥

आकारादिषोडशार्णान् प्रणवादिनमोऽन्तिकान् ।
नीलवर्णान् सरक्ताढ्यान् कुङ्‌कुमालक्तवेष्टितान् ॥७७॥

विद्युत्कोटिसमाभासपद्मरागसमोज्ज्वलान् ।
मनोरथापूर्णकरान् जगदानन्दवर्धकान् ॥७८॥

सुप्रियाकण्ठताल्वादिपरमात्मप्रदर्शकान् ।
तेषां नाम्ना पूजयित्वा यथा मार्तण्डमण्डले ॥७९॥

तथाऽत्र ते पूजिताः स्युः स्वस्वनामप्रचोदिताः ।
श्रृणु नाथ महाकाय महोन्मत दिगम्बर ॥८०॥

स्थिरचेताः सदा भूत्वा पूजय त्वं हि शाकिनीम् ।
तत्र पद्मकर्णिकायां शवरुपं सदाशिवम् ॥८१॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP