तदधः प्राणनिलयं प्रेतबीजं शशिप्रभम् ।
विभाव्य शिवतुल्यः स्याद् भूमिचक्रे सदाशिवः ॥४९॥

तदधो वाग्भवं ध्यायेत् कोटिसौदामिनीप्रभम् ।
गुरुबीजं भूमिचक्रे महाविद्यागुरुर्भवेत् ॥५०॥

दक्षिणे मध्यगेहे च श्रीविद्यानिर्मलं पदम् ।
विभाव्य मानसध्यानात् सिद्धो भवति साधकः ॥५१॥

तद्दक्षिणे शेषगेहे प्रणवान्तं मनूत्तमम् ।
सर्वाधारं ब्रह्मविष्णुशिवदुर्गापदं भवेत् ॥५२॥

एतत् श्रीभूमिचक्रार्थं सर्वं चैतन्यकारकम् ।
मूलाधारपूर्वदले वकारं व्याप्य तिष्ठति ॥५३॥

भूमिचक्रमण्डले तु वकारस्थं स्मरेद्यदि ।
ब्रह्माण्डमण्डलेशः स्यादण्डं व्याप्यैकपत्रकम् ॥५४॥

तदेकपत्रं पदस्य शोणितं निर्मलधुतिम् ।
तन्मध्यान्ते भूमिचक्रे मध्ये वं भावयेद् वशी ॥५५॥

एतच्चक्रप्रसादेन वरुणो मदिरापतिः ।
अमृतानन्दह्रदयः सर्वैश्वर्यान्वितो भवेत् ॥५६॥

N/A

References : N/A
Last Updated : April 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP