इति ते कथितं नाथ ब्रह्मज्ञानमनुत्तमम् ।
आज्ञाचक्रत्रिखण्डस्य दलस्य कामरुपतः ॥२३॥

सत्फलं समवाप्नोति विचार्य भावयेद्यदि ।
आज्ञाचक्र त्रिखण्डे च कामरुपं महेश्वरम् ॥२४॥

चीनाचार समाक्रान्तं श्मशानधिपवेष्टितम् ।
कालं कालकरं चक्रं महाकाल्म कलानिधिम् ।
पलानुपलविपलद्‌दण्डतिथ्यातिपदपथकैः ॥२५॥

मासवत्सरादियुगैर्महाकालैः समन्वितम् ।
उल्काकोटिसमं नेत्रं तीक्ष्णदंष्ट्र सुरेश्वरम् ॥२६॥

कोटिकोटिनेत्रजालशोभिताननपङ्कजम् ।
चिद्रू[पं सदसन्मुक्तिरुपिणं बहुरुपिणम् ॥२७॥

ध्यात्वा त्वतिसुखेनैव कालरुद्रं परेश्वरम् ।
नासिकोद्‌र्ध्वे भ्रुवोर्मध्ये आज्ञाचक्र महाप्रभो ॥२८॥

विभाव्य परमं स्थानं तत्क्षणात्तन्मयो भवेत् ।
हाकिनीं भावयेन्मन्त्रीं रौरवादिविनाशिनीम् ॥२९॥

कोटिसौदामिनीभासामृतानन्दविग्रहाम् ।
अमातत्त्वपूर्णशोभां हेमवाराणसीस्थिताम् ॥३०॥

नानालङ्कार शोभाङीं नवयौवनशालिनीम् ।
पीनस्तनीं बलोन्मत्तां सर्वाधारस्वरुपिणीम् ॥३१॥

दीर्घप्रणवजापेन तोषयन्तीं त्रिविक्रमम् ।
मौनां मनोमयीं देवीं सर्वविद्यास्वरुपिणीम् ॥३२॥

महाकालीं महानीलां पीतवर्णां शशिप्रभाम् ।
त्रिपुरां सुन्दरीं वामां वामकामदुघां शिवाम् ॥३३॥

ध्यायेदेकासने वामे परनाथस्य पावनीम् ।
सर्वाधारात्मिकां शक्तिं दुर्निवार्यां दुरत्ययाम् ॥३४॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP