श्रीसूक्त लक्ष्मीपूजन - द्वितीय पूजा

दीपावली के पाँचो दिन की जानेवाली साधनाएँ तथा पूजाविधि कम प्रयास में अधिक फल देने वाली होती होती है और प्रयोगों मे अभूतपूर्व सफलता प्राप्त होती है ।


गणपति स्थापना

अब एक सुपारी लेकर उस पर मौली लपेटकर चौकी पर थोडे से चावल रखकर सुपारी को उस पर रख दें । तदुपरान्त भगवान गणेश का आवाहन करें :

ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसो मम ।

आहमजानि गर्भधमा त्वमजासि गर्भधम ॥

ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः , गणपतिमावाहयामि , स्थापयामि , पूजयामि च ।

आवाहन के पश्चात निम्नलिखित मन्त्र की सहायता से गणेशजी की प्रतिष्ठा करें और उन्हें आसन दें :

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।

अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

गजाननं ! सुप्रतिष्ठिते वरदे भवेताम ॥

प्रतिष्ठापूर्वकम आसनार्थे अक्षतान समर्पयामि । गजाननाभ्यां नमः ।

पुनः अक्षत लेकर गणेशजी के दाहिनी ओर माता अम्बिका का आवाहन करें :

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।

ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम ।

हेमाद्रितनयां देवीं वरदां शमरप्रियाम ।

लम्बोदरस्य जननीं गौरीमावाहयाम्यहम ॥

ॐ भूभुर्वःस्वः गौर्ये नमः , गौरीमावाहयामि , स्थापयामि , पूजयामि च ।

अक्षत चौकी पर छोड दें । अब पुनः अक्षत लेकर माता अम्बिका की प्रतिष्ठा करें :

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।

अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

अम्बिके सुप्रतिष्ठिते वरदे भवेताम ।

प्रतिष्ठापूर्वकम आसनार्थे अक्षतान समर्पयामि गणेशाम्बिकाभ्यां नमः । ऐसा कहते हुए आसन पर अक्षत समर्पित करें ।

संकल्प

उपर्युक्त प्रक्रिया के पश्चात दाहिने हाथ में अक्षत , पुष्प , दूर्वा , सुपारी , जल एवं दक्षिणा ( सिक्का ) लेकर निम्नलिखित प्रकार से संकल्प करें :

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणोऽह्रि द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भारतवर्षे आर्यावर्तैकदेशे ... नगरे /ग्रामे /क्षेत्रे २०६७ वैक्रमाब्दे शोभननाम संवत्सरे कार्तिक मासे कृष्णपक्षे अमावस्यायां तिथौ शुक्रवासरे प्रदोषकाले /सायंकाले /रात्रिकाले स्थिरलग्ने शुभ मुहूर्ते ... गोत्र उत्पन्नः ... शर्मा /वर्मा /गुप्तः अहं श्रुतिस्मृतिपुराणोक्त फलवाप्तिकामनया ज्ञाताज्ञातकायिक वाचिक मानसिक सकल पाप निवृत्तिपूर्वकं मम सर्वापच्छान्तिपूर्वक दीर्घायुष्यबल पुष्टिनैरुज्यादि सकलशुभफल प्राप्तर्थं गज तुरंग -रथराज्यैश्वर्यादि सकल सम्पदाम उत्तरोत्तराभि -वृदध्यर्थं विपुल धनधान्य -प्राप्त्यर्थे , मम सपुत्रस्य सबांधवस्य अखिलकुटुम्ब -सहितस्य समस्त भय व्याधि जरा पीडा मृत्यु परिहारेण , आयुरारोग्यैश्वर्याभि -वृद्धयर्थं परमंत्र परतंत्र परयंत्र परकृत्याप्रयोग छेदनार्थं गृहे सुखशांति प्राप्तर्थं मम जन्मकुण्डल्यां , गोचरकुण्डल्यां , दशाविंशोत्तरी कृत सर्वकुयोग निवारणार्थं मम जन्मराशेः अखिल कुटुम्बस्य वा जन्मराशेः सकाशाद्ये केचिद्विरुद्ध चतुर्थाष्टम द्वादश स्थान स्थित क्रूर ग्रहास्तैः सूचितं सूचयिष्यमाणं च यत्सर्वारिष्ट तद्विनाशाय नवम एकादश स्थान स्थित ग्रहाणां शुभफलप्राप्त्यर्थं आदित्यादि नवग्रहानुकूलता सिद्धयर्थं दैहिक दैविक भौतिक तापत्रय शमनार्थम धर्मार्थकाम मोक्ष फलवाप्त्यर्थं श्रीमहालक्ष्मीपूजनं कुबेरादीनां च पूजनं करिष्ये । तदड्रत्वेन प्रथमं गणपत्यादिपूजनं च करिष्ये ।

उक्त संकल्प वाक्य पढकर जलाक्षतादि गणेशजी के समीप छोड दें । इसके पश्चात गणेशजी का पूजन करें ।

गणेशाम्बिका पूजन

हाथ में अक्षत लेकर निम्न मन्त्र से गणेशाम्बिका का ध्यान करें :

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम ।

उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपमजम ॥

नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम ॥

श्रीगणेशाम्बिकाभ्यां नमः कहकर हाथ में लिए हुए अक्षतों को भगवान गणेश एवं माता गौरी को समर्पित करें ।

अब गणेशजी का पूजन निम्न प्रकार से करें :

तीन बार जल के छींटें दें और बोलें : पाद्यं , अर्घ्यं , आचमनीयं समर्पयामि ।

सर्वाड्रेस्नानं समर्पयामि । जल के छींटे दें ।

सर्वाड्रे पंचामृतस्नानं समर्पयामि । पंचामृत से स्नान कराए ।

पंचामृतस्नानान्ते सर्वाड्रे शुद्धोदकस्नानं समर्पयामि । शुद्ध जल से स्नान कराए ।

सुवासितम इत्रं समर्पयामि । इत्र चढाए ।

वस्त्रं समर्पयामि । वस्त्र अथवा मौली चढाए ।

यज्ञोपवीतं समर्पयामि । यज्ञोपवीत चढाए ।

आचमनीयं जलं समर्पयामि । जल के छींटे दें ।

गन्धं समर्पयामि । रोली अथवा लाल चन्दन चढाए ।

अक्षतान समर्पयामि । चावल चढाए ।

पुष्पाणि समर्पयामि । पुष्प चढाए ।

मंदारपुष्पाणि समर्पयामि । सफेद आक के फूल चढाए ।

शमीपत्राणि समर्पयामि । शमीपत्र चढाए ।

दूर्वांकुरान समर्पयामि । दूर्वा चढाए ।

सिंदूरं समर्पयामि । सिन्दूर चढाए ।

धूपम आघ्रापयामि । धूप करें ।

दीपकं दर्शयामि । दीपक दिखाए ।

नैवेद्यं समर्पयामि । प्रसाद चढाए ।

आचमनीयं जलं समर्पयामि । जल के छींटे दें ।

ताम्बूलं समर्पयामि । पान , सुपारी , इलायची आदि चढाए ।

नारिकेलफलं समर्पयामि । नारियल चढाए ।

ऋतुफलं समर्पयामि । ऋतुफल चढाए ।

दक्षिणां समर्पयामि । नकदी चढाए ।

कर्पूरनीराजनं समर्पयामि । कर्पूर से आरती करें ।

नमस्कारं समर्पयामि । नमस्कार करें ।

गणेश जी से प्रार्थना

पूजन के उपरान्त हाथ जोडकर इस प्रकार पार्थना करें :

विघ्नेश्वराय वरदाय सुरप्रियाय ,

लम्बोदराय सकलाय जगद्धिताय ।

नागाननाय श्रुतियज्ञविभूषिताय ,

गौरीसुताय गणनाथ नमो नमस्ते ॥

भक्तार्तिनाशनपराय गणेश्वराय ,

सर्वेश्वराय शुभदाय सुरेश्वराय ।

विद्याधरायं विकटाय च वामनाय ,

भक्तप्रसन्नवरदाय नमो नमस्ते ॥

नमस्ते ब्रह्मरुपाय विष्णुरुपाय ते नमः ।

नमस्ते रुद्ररुपाय करिरुपाय ते नमः ॥

विश्वस्वरुपरुपाय नमस्ते ब्रह्मचारिणे ।

लम्बोदरं नमस्तुभ्यं सततं मोदकप्रिय ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

त्वां विघ्नशत्रुदलनेति च सुन्दरेति

भक्तप्रियेति सुखदेति फलप्रदेति ।

विद्याप्रदेत्यघहरेति च ये स्तुवन्ति

तैभ्यो गणेश वरदो भव नित्यमेव ॥

अब हाथ में पुष्प लेकर निम्नलिखित मन्त्र को उच्चारित करते हुए समस्त पूजनकर्म भगवान गणेश को अर्पित कर दें :

गणेशपूजने कर्म यन्न्यूनमधिकं कृतम ।

तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥

अनया पूजया सिद्धिबुद्धिसहितो ।

महागणपतिः प्रीयतां न मम ॥

शंख स्थापन एवं पूजन

उक्त पूजन के पश्चात चौकी पर दायीं ओर दक्षिणावर्ती शंख को थोडे से अक्षत डालकर स्थापित करना चाहिए । शंख का चन्दन अथवा रोली से पूजन करें । अक्षत चढाए तथा अन्त में पुष्प चढाए और निम्नलिखित मन्त्र की सहायता से प्रार्थना करें :

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।

निर्मितः सर्वदेवैश्च पाञजन्य ! नमोऽस्तु ते ॥

N/A

References : N/A
Last Updated : November 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP