आचाराध्यायः - दानप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


तपस्तप्त्वासृजद्ब्रह्मा ब्राह्मणान्वेदगुप्तये ।

तृप्त्यर्थं पितृदेवांना धर्मसंरक्षणाय च ॥११८॥

सर्वस्व प्रभवो विप्राः श्रुताध्ययनशीलिनः ।

तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥११९॥

न विद्यया केवलया तपसा वापि पात्रता ।

यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥२००॥

गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ।

नापात्रे बिदुषा किंचिदात्मनः श्रेय इच्छता ॥२०१॥

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।

गृह्णन्दातारमधो नयत्यात्मानमेव च ॥२०२॥

दातव्यं प्रत्यहं पात्रे निमित्ते तु विशेषतः ।

याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ॥२०३॥

हेमश्रृङ्गी खुरैरैप्यैः सुशीला वस्त्रसंयुता ।

सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥२०४॥

दातास्याः स्वर्गमाप्नोति वत्सरान्रोमसंमितान् ।

कपिला चेत्तारयति भूयश्र्चासप्तमं कुलम् ॥२०५॥

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।

दातास्याः स्वर्गमान्पोति पूर्वेण विधिना ददत् ॥२०६॥

यादवद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्येत ।

तावद्रौः पृथिवी ज्ञेया यावद्रर्भ न मुञ्चति ॥२०७॥

यथाकथांचिद्दत्वा गां धेनु वाऽधेनुमेव वा ।

अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥२०८॥

श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।

पादशौचं द्विजोच्छिष्टमार्जन गोप्रदानवत् ॥२०९॥

भूदीपांश्र्चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ॥

नैवेशिकं स्वर्णधुर्यं दत्वा स्वर्गे महीयते ॥२१०॥

गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।

यानं वृक्षं प्रियं शय्यां दत्वात्यन्तं सुखी भवेत् ॥२११॥

सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।

तद्दत्समवाप्नोति ब्रह्मलोकं विमुच्य तम् ॥२१२॥

प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।

ये लोका दानशीलानां तान्स प्रान्पोति पुष्कलान् ॥२१३॥

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः।

मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥२१४॥

अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ।

अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥२१५॥

देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव च ।

सर्वतः प्रतिगृह्णीयादात्मवृर्त्यथमेव च ॥२१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP