द्वादशोऽध्यायः - श्लोक ४१ ते ६०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


गृहमध्ये नाभिमात्रं कृत्वा गगर्त समन्ततः । शिलामध्ये लिखेद्यंत्रं स्वस्तिकाख्यं सुशोभनम ॥४१॥

खनित्वा स्थपतिस्तस्मिंस्त्रिभागान्कारयेद्बुधः । तन्मध्ये स्वस्तिकाकारां कारयेच्च समन्ततः ॥४२॥

ईशानादिचतुष्कोणे शिलां संपूज्य वेदवित । ईशानकोणे नन्दायाः पूजनञ्चैव कारयेत ॥४३॥

आग्नेयकोणे भद्रां तु नैऋत्ये च जयां तथा । रिक्तां वायव्यदिक्कोणे पूर्णा स्वस्तिकमध्यतः ॥४४॥

पूर्वत्पूजयेत्तां तु क्रमेणैव विधानवित । चतुराशिपलं कुम्भं ताम्रोद्भूतं दृढं शुभम ॥४५॥

हस्तमात्रं भवेद्गर्भशुद्ध स्याच्च तुरंगुलम । कण्ठं रसांगुलं तस्य पिहितं वसुर्वचसम ॥४६॥

अष्टौ कुम्भा बहिः स्थाप्याः पूरयेद्भोजनौषधैः । दिक्ष्वष्टसु क्रमेणैवदिक्पालानां च मन्त्रकैः ॥४७॥

तीर्थतोयेन संपूर्य तथा पञ्चनदीजलैः । पञ्चरत्नैर्युतं तच्च सफलैर्बीजपूरकैः ॥४८॥

कुंकुमं चन्दनञ्चैव करतूरी रोचनां तथा । कपूरं देवदारुञ्च पद्माख्यं सुरभिं तथा ॥४९॥

अष्टगन्धं तथान्यानि गन्धान्यस्मिन विनिःक्षिपेत । वृषश्रृंगोद्भवा सिंहनखोद्भूता तथैव च ॥५०॥

वराहवारणरदे लग्नाश्चाष्ट मृदस्तथा । देवालयद्वारमृदः पञ्चगव्यं समन्त्रितम ॥५१॥

पञ्चामृतं तथा पञ्चपल्लवावान्पञ्च वा त्वचा । कषायान पञ्च वा तस्मिन कलशे तु विनिःक्षिपेत ॥५२॥

त्रिमुग्धं च तथा सप्त धान्यान्पारदसंवृतान । तत्रावाह्य गणेशादील्लोँकपालांस्तथैव च ॥५३॥

वरुणं च गृहे स्थाप्य रायकं नागनायकम । आवाह्य वेदमन्त्रैश्च पूर्वोक्तेन विधानतः ॥५४॥

आगमोक्तैश्च मन्त्रैश्च मन्त्रैः पुराणसंम्भवैः । गायत्र्याऽष्टशतेनैव व्यात्दृत्याष्टशतेन वा ॥५५॥

त्रीणिपदेति शतधा तद्विप्रास इति वा तथा । अतो देवा इति तथा दिव्यमन्त्रैः शतत्रयम ॥५६॥

हुत्वाग्नौ विधिवद्विप्रावास्तुहोमं ततश्चरेत । अष्टाधिकं तथा होमं गृहहोमं तथैव च ॥५७॥

गणपत्यादिमं लोकपालानां होममाचरेत दिक्पालानां तथा क्षेत्रपालस्यापि विशेषतः ॥५८॥

दिब्यान्तरिक्षभौमानां होमं मन्त्रश्च कारयेत । सुलग्ने सुमुहुर्ते तु शिलास्थापनमाचरेत ॥५९॥

तत्पश्चिमे महादीपं महाकुम्भशिरोपरि । स्थापयेत्पूर्वभागे च शल्यमन्त्रानुदीरयेत ॥६०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP