द्वादशोऽध्यायः - श्लोक २१ ते ४०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


मध्यकोष्ठे च यः प्रश्नो वक्षोमात्रादधस्तदा । केशाः कपालं मर्त्यास्थ लोहं च मृत्यवे ॥२१॥

मंत्रश्च - ॐ ह्रीं कूष्माण्डि कौमारि मम त्दृदये कथय कथय ह्रीं स्वाहा ॥

एकविंशतिवारमनेन मत्रेणा भिमत्र्य प्रश्नमानयेत । अत्र दिशः सूर्योदयाद्गणनीयाः ॥

जलान्तं प्रस्तरान्तं वा पुरुषान्तमथापि वा ॥२२॥

क्षेत्रं संशोद्ध्य चोद्धृत्य शल्यं सदनमारभेत । शल्यानेकविधाः प्रोक्ता धातुकाष्ठास्थिसम्भवाः॥२३॥

तान परीक्ष्य प्रकर्तव्यो गृहारम्भो द्विजोत्तम । यदा न ज्ञानते शल्य गृहारम्भणकर्मणि ॥२४॥

फलपाकेन शल्यं तज्ज्ञातव्यं कर्मवेदिभिः । सशल्ये वास्तुसदने पूर्व दुःस्वप्नदर्शनम ॥२५॥

हानिर्वा रोगमतुलं धननाशस्तथैव च अन्यानि वास्तुशल्यानि कथयामि समासतः ॥२६॥

सप्ताहाद्वाशिते रात्रौ गौर्वा गोष्ठेऽथ बन्धऽकी । रोदन्ते वारणोऽश्चो वा श्वानो वा गृहमृर्द्धानि ॥२७॥

वन्यो वा प्रविशेद्यस्य निर्विशंकोऽथ वा मृगः । श्येनो वाथ कपोतो वा व्याघ्रो गोमायुर्वा तथा ॥२८॥

गृध्रो वाप्यथवा कृष्णसर्पो वाथ शुकोऽपि वा । नरास्थीनि गृहीतश्च जांगलो वाथ कारणात ॥२९॥

वज्रेण दूषितं यच्च यच्च वाताग्निदूषितम । यक्षो वा राक्षसो वापि पिशाचो वा तथैव च ॥३०॥

काको वा ताड्यते रात्रौ भूतो वापि गृहेऽथवा । कलहं च दिवारात्रौ योषितां युद्धमेव च ॥३१॥

तत्रापि शल्यं जानीयाद्ये चान्ये गृहकोषकाः । काष्ठेऽपि शल्यं जानीयाद्दारुणां व्यत्यये तथा ॥३२॥

गोशल्ये वानशल्ये वा शल्योद्धारं ततश्चरेत । वशादीनां च यच्छल्यं यच्छल्यं द्वारमार्गतः ॥३३॥

बाह्यं वेधस्य यच्छल्यं तद्दोषं च विनाशयेत तस्मादनेकशल्यानां ज्ञानं नास्ति तदाः नरैः ॥३४॥

अवश्यमेव कर्तव्यः शल्योद्धारे हितेप्सुभिः । वास्तुपूजां च विधिवत्कारयेत्पूर्वके दिने ॥३५॥

सुदिने शुभनक्षत्रे चन्दतारा बलान्विते । शुद्धे काले प्रकर्तव्यः शल्योद्धारे द्विजोत्तमैः ॥३६॥

शिलां कुर्यात्समां श्लक्ष्णां हस्तमात्रां दृढां शुभाम । चतुरस्त्रां त्रिभागेन पट्टिकाभिर्विनिर्मिताम ॥३७॥

तावत्प्रमाणामाधारशिला कृत्वा विधानवित । नन्दायां मस्तकं प्रोक्तं भद्रायां दक्षिणः करः ॥३८॥

रिक्ता वामकरे प्रोक्ता जयायां चरणौ तथा । नाभिदेशे तथा पूर्णा सर्वांगे वास्तुपूरुषः ॥३९॥

सर्वदेवमयः पुंसां सर्वेषां शोभने भवेत । तस्मान्मध्ये प्रदेशे तु शिलैकां स्थापयेद्वुधः ॥४०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP