-
उद्योगी
-
उद्यमशील
-
adj
-
INDUSTRIOUS , a.
कर्म्मशीलः -ला -लं, उद्योगशीलः -ला -लं, कर्म्मासक्तः-क्ता -क्तं, कर्म्मप्रसक्तः -क्ता -क्तं, कर्म्मनिष्ठः -ष्ठा -ष्ठं, बहुकर्म्मा -र्म्मा -र्म्म(न्), बहुकरः -रा -रं, कर्म्मी -र्म्मिणी -र्म्मि (न्), कर्म्मोद्युक्तः -क्ता -क्तं,क्रियावान् -वती -वत् (त्), उद्योगी -गिनी -गि (न्), सदोद्योगी &c. सोद्योगः -गा -गं, उद्युक्तः -क्ता -क्तं, प्रयत्नवान् -वती -वत् (त्), सयत्नः-त्ना -त्नं, दीर्घप्रयत्नः -त्ना -त्नं, उत्साही -हिनी हि (न्), सोत्साहः -हा-हं, व्यवसायी -यिनी -यि (न्), उद्यमी -मिनी -मि (न्), अनलसः -सा-सं, निरालस्यः -स्या -स्यं, अनालस्यः -स्या -स्यं, आलस्यहीनः -ना -नं,कार्म्मः -र्म्मी -र्म्मं, कर्म्मशृरः -रा -रं, क्रियाभिनिविष्टः -ष्टा -ष्टं, कर्म्मप-रायणः -णा -णं, कृतश्रमः -मा -मं, परिश्रमी -मिणी -मि (न्), बहुश्रमः-मा -मं, श्रमसहः -हा -हं, कर्म्मप्रसितः -ता -तं, आयासी -सिनी -सि(न्), चक्रियः -या -यं, अतन्द्रितः -ता -तं, तन्द्राहीनः -ना -नं.
Site Search
Input language: