Dictionaries | References

उपनिषद्

   { upaniṣad }
Script: Devanagari

उपनिषद्     

Puranic Encyclopaedia  | English  English
UPANIṢAD   The four Vedas are Ṛk, Yajus, Sāma and Atharva. Each of these four has a Brāhmaṇa (a treatise relating to prayer and sacrificial ceremony). Next come the Āraṇyakas (forest texts--writings meant for the forest-dwelling hermit) as appendices to the Brāhmaṇas. Then come the [Upaniṣads] as appendices to the Āraṇyakas. These four classes of literary works the Vedas; the Brāhmaṇas; the Āraṇyakas ;[the Upaniṣads] constitute the Vedic literature proper. The Āraṇyakas and the Upaniṣads are inseparably connected with each other. The Upaniṣads are called Vedāntas (the end of the Vedas). The bulk of these Vedāntas belong to different periods anterior to the Later Vedic Period. The students begin the study of Upaniṣads only after having completed the study of the Mantras (Vedic hymns) and the Brāhmaṇas (the ritual). The meaning of the word ‘Upaniṣad’ is that which is most near. Upa = near. ni = most. sad = exist. (or sit). The Upaniṣads can be called the Jñānakāṇḍa of the Vedas. They describe the nature of Brahman. The figure of the supreme Spirit (Brahman) exists in the Upaniṣads. Apparently the Upaniṣads are explanations of the mantras, but they are concerned more with the allegorical significations and the mystic meanings of the tattvas or essence, of the origin of life, the world, the soul, God etc. The Upaniṣads are the basis of the Ṣaḍ-darśanas, the six systems of philosophy. There are a large number of Upaniṣads. The most important among them are 108 in number.

उपनिषद्     

हिन्दी (hindi) WN | Hindi  Hindi
noun  हिन्दू धर्म के महत्त्वपूर्ण श्रुति धर्मग्रन्थ जिसमें ब्रह्म और आत्मा आदि के स्वभाव और सम्बन्ध का बहुत ही दार्शनिक और ज्ञानपूर्वक वर्णन है   Ex. प्रत्येक उपनिषद् किसी न किसी वेद से जुड़ा है ।
HYPONYMY:
अमृतबिंदु ईशोपनिषद् ऐतरेय उपनिषद् कठोपनिषद् केनोपनिषद् कौशीतकी उपनिषद् छांदोग्य उपनिषद् तैत्तिरीय उपनिषद् प्रश्न उपनिषद् बृहदारण्यक उपनिषद् मांडूक्य उपनिषद् मुंडक उपनिषद् मैत्रायणी उपनिषद् श्वेताश्वतर उपनिषद् ब्रह्म उपनिषद् कैवल्य उपनिषद् जाबाल उपनिषद् हंस उपनिषद् आरुणेय उपनिषद् गर्भ उपनिषद् नारायण उपनिषद् परमहंस उपनिषद् अमृत-बिंदु उपनिषद् अमृत-नाद उपनिषद् अथर्व-शिर उपनिषद् अथर्व-शिख उपनिषद् कौषीताकि उपनिषद् बृहज्जाबाल उपनिषद् नृसिंहतापनी उपनिषद् कालाग्निरुद्र उपनिषद् परमहंस-परिव्राजक उपनिषद् मैत्रेयि उपनिषद् सुबाल उपनिषद् क्षुरिक उपनिषद् मान्त्रिक उपनिषद् सर्व-सार उपनिषद् निरालम्ब उपनिषद् शुक-रहस्य उपनिषद् वज्र-सूचि उपनिषद् तेजो-बिन्दु उपनिषद् नाद-बिन्दु उपनिषद् ध्यानबिन्दु उपनिषद् ब्रह्मविद्या उपनिषद् योगतत्त्व उपनिषद् आत्मबोध उपनिषद् परिव्रात् उपनिषद् त्रि-षिखि उपनिषद् सीता उपनिषद् योगचूड़ामणि उपनिषद् निर्वाण उपनिषद् मण्डलब्राह्मण उपनिषद् दक्षिणामूर्ति उपनिषद् शरभ उपनिषद् स्कन्द उपनिषद् महानारायण उपनिषद् अद्वयतारक उपनिषद् रामरहस्य उपनिषद् रामतापणि उपनिषद् वासुदेव उपनिषद् मुद्गल उपनिषद् शाण्डिल्य उपनिषद् पैंगल उपनिषद् भिक्षुक उपनिषद् महत् उपनिषद् शारीरक उपनिषद् योगशिखा उपनिषद् तुरीयातीत उपनिषद् संन्यास उपनिषद् अक्षमालिक उपनिषद् अव्यक्त उपनिषद् एकाक्षर उपनिषद् अन्नपूर्ण उपनिषद् सूर्य उपनिषद् अक्षि उपनिषद् अध्यात्मा उपनिषद् कुण्डिक उपनिषद् सावित्रि उपनिषद् आत्मा उपनिषद् पाशुपत उपनिषद् परब्रह्म उपनिषद् अवधूत उपनिषद् त्रिपुरातपनि उपनिषद् देवि उपनिषद् त्रिपुर उपनिषद् कठरुद्र उपनिषद् भावन उपनिषद् रुद्र-हृदय उपनिषद् योग-कुण्डलिनि उपनिषद् भस्म उपनिषद् रुद्राक्ष उपनिषद् गणपति उपनिषद् दर्शन उपनिषद् तारसार उपनिषद् महावाक्य उपनिषद् पञ्च-ब्रह्म उपनिषद् प्राणाग्नि-होत्र उपनिषद् गोपाल-तपणि उपनिषद् कृष्ण उपनिषद् याज्ञवल्क्य उपनिषद् वराह उपनिषद् शात्यायनि उपनिषद् हयग्रीव उपनिषद् दत्तात्रेय उपनिषद् गारुड़ उपनिषद् कलि-सण्टारण उपनिषद् सौभाग्य उपनिषद् सरस्वती-रहस्य उपनिषद् बह्वृच उपनिषद् मुक्तिक उपनिषद् अथर्वशिखा
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
उपनिषद
Wordnet:
benউপনিষদ
gujઉપનિષદ
kokउपनिषद
marउपनिषद्
oriଉପନିଷଦ
panਉਪਨਿਸ਼ਦ
urdاپنسد

उपनिषद्     

मराठी (Marathi) WN | Marathi  Marathi
noun  वेदांच्या मुख्य ग्रंथांना सोडून असलेला वेदांतपर भाग   Ex. एकंदर १०८ उपनिषदे मानली आहेत.
HYPONYMY:
ब्रह्मविद्या उपनिषद ईशोपनिषद् ऐतरेय कठोपनिषद केनोपनिषद कौषीतकोपनिषद छांदोग्योपनिषद तैत्तिरीयोपनिषद प्रश्नोपनिषद बृहदारण्यकोपनिषद माडूक्योपनिषद मुंडकोपनिषद श्वेताश्वतरोपनिषद शांडिल्योपनिषद गर्भोपनिषद् कृष्णोपनिषद् हयग्रीवोपनिषद् मुक्तिकोपनिषद बहूवृच उपनिषद सरस्वतीरहस्य उपनिषद सौभाग्यलक्ष्मी उपनिषद् जाबालउपनिषद जाबाल दर्शन उपनिषद निरालंबोपनिषद आरुणेय उपनिषद् आत्मा उपनिषद आत्मबोध उपनिषद अद्वयतारक उपनिषद अक्षमालिक उपनिषद अमृतबिंदू उपनिषद् अन्नपूर्ण उपनिषद् अथर्वशिख उपनिषद अथर्वशिर उपनिषद् अवधूत उपनिषद् अव्यक्त उपनिषद् भिक्षुक उपनिषद् बृहज्जाबाल उपनिषद् ब्रह्म उपनिषद् दक्षिणामूर्ति उपनिषद दर्शनोपपनिषद ध्यानबिन्दू उपनिषद् एकाक्षर उपनिषद गणपत्युपनिषद् हंसोपनिषद कालाग्निरुद्रोपनिषद् कैवल्योपनिषद कठरुद्रोपनिषद क्षुरिकोपनिषद कुंडिकोपनिषद मांत्रिकोपनिषद महानारायणोपनिषद महावाक्योपनिषद महतोपनिषद मैत्रेयोपनिषद् मंडलब्राह्मणोपनिषद नादबिंदुपोनिषद नारायणोपनिषद निर्वाणोपनिषद नृसिंहतापनीउपनिषद पाशुपतोपनिषद पैंगलोपनिषद पञ्च-ब्रह्मोपनिषद् परब्रह्मोपनिषद परमहंसोपनिषद परमहंसपरिव्राजकोपनिषद प्राणाग्निहोत्रोपनिषद रामरहस्योपनिषद रामतापणीयोपनिषद रुद्राक्षोपनिषद रुद्रहृदयोपनिषद संन्यासोपनिषद सावित्रीउपनिषद सर्वसारोपनिषद शारीरकोपनिषद शरभोपनिषद् शुकरहस्योपनिषद योगतत्त्वोपनिषद योगशिखाउपनिषद् योगकुण्डलिनीउपनिषद वज्र-सूचीउपनिषद वासुदेवोपनिषद तुरीयातीतोपनिषद त्रिपुरातपनिउपनिषद त्रिपुरोपनिषद तेजोबिंदुउपनिषद तारसारोपनिषद स्कंदोपनिषद अमृतबिंदु अथर्वशिखा सुबाल उपनिषद परिव्रात उपनिषद सीता उपनिषद त्रि-शिखि उपनिषद सूर्य उपनिषद अक्षि उपनिषद वराह उपनिषद शात्यायनि उपनिषद दत्तात्रेय उपनिषद गारूड उपनिषद कलि-सण्टारण उपनिषद
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benউপনিষদ
gujઉપનિષદ
hinउपनिषद्
kokउपनिषद
oriଉପନିଷଦ
panਉਪਨਿਸ਼ਦ
urdاپنسد

उपनिषद्     

A Sanskrit English Dictionary | Sanskrit  English
उप-नि-षद्   1. (उप-नि-√ सद्) P. (pf.-नि॑-षेदुस्) to sit down near to;
to approach, set about, [AV. xix, 41, 1] ; [ŚBr.] ; [Kauś.]
ROOTS:
उप नि षद्
उप-निषद्  f. 2.f. (according to some) the sitting down at the feet of another to listen to his words (and hence, secret knowledge given in this manner; but according to native authorities उपनिषद् means ‘setting at rest ignorance by revealing the knowledge of the supreme spirit’)
ROOTS:
उप निषद्
the mystery which underlies or rests underneath the external system of things (cf.[IW. p.35seqq.] )
esoteric doctrine, secret doctrine, mysterious or mystical meaning, words of mystery &c., [ŚBr.] ; [ChUp.] &c.
a class of philosophical writings (more than a hundred in number, attached to the ब्राह्मणs [but See ईशोपनिषद्]; their aim is the exposition of the secret meaning of the वेद, and they are regarded as the source of the वेदान्त and सांख्य philosophies; for the most important of the उपनिषद्s See, [IW. p.37seq.] )

उपनिषद्     

उपनिषद् [upaniṣad]  f. f. [said to be from उपनि-सद् 'knowledge derived from sitting at the feet of the preceptor'; but, according to Indian authorities, it means 'to destroy ignorance by revealing the knowledge of the Supreme Spirit and cutting off the bonds of worldly existence'; यथा य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति परं वा ब्रह्म गमयति अविद्यादि- संसारकारणं चात्यन्तमवसादयति विनाशयतीत्युपनिषद् । उपनिपूर्वस्य सदेरेवमर्थस्मरणात्; Śaṅkara]
 N. N. of certain mystical writings attached to the Brāhmaṇas, the chief aim of which is to ascertain the secret meaning of the Vedas; [Bv.2.4;] [Māl 1.7;] (other etymologies also are given to explain the name: (1) उपनीय तमात्मानं ब्रह्मापास्तद्वयं यतः । निहन्त्यविद्यां तज्जं च तस्मादुपनिषद्भवेत् ॥ or (2) निहत्यानर्थमूलं स्वाविद्यां प्रत्यक्तया परम् । नयत्यपास्तसंभेदमतो वोपनिषद्भवेत् ॥ or (3) प्रवृत्तिहेतून्निःशेषास्तन्मूलोच्छेदकत्वतः । यतोवसादयेद्विद्या तस्मा- दुपनिषद्भवेत् ॥ In the मुक्तकोपनिषद् 18 Upaniṣads are mentioned, but some more have been added to this number. They are said to have been the source of the six Darśanas or systems of philosophy, particularly of the Vedānta Philosophy. The more important Upani- ṣads are: ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥.
(a) An esoteric or secret doctrine, mystical meaning, words of mystery; साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् [Rām.1.55.16.] (b) Mystical knowledge or instruction; मन्त्रपारायण˚ [U.6;] दिव्यामस्त्रोपनिषदमृषेर्यः कृशाश्वस्य शिष्यात् [Mv.2.2.]
True knowledge regarding the Supreme Spirit.
Sacred or religious lore.
Secrecy, seclusion.
A neighbouring mansion.
A lonely place.
A religious observance.
Meditation, यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति [Ch. Up.1.1.1.]
One that takes to (like a boat); तस्योपनिषत्सत्यस्य सत्यमिति [Bṛi. Up.2.1.2.]

उपनिषद्     

Shabda-Sagara | Sanskrit  English
उपनिषद्  f.  (-षद् or -षत्)
1. A portion of the religious writings of the Hindus; the theological part, and the Vedanta or argumentative part of the Vedas, either detached from or comprised in the princi- pal work.
2. Virtue, moral merit.
3. Truth as the principle of divine being.
4. A neighbouring mansion.
5. A lonely place.
E. उप and नि prefixed to षद् to go, affix क्विप्; in which abide the essential parts of religion, &c.
ROOTS:
उप नि षद् क्विप्;

Related Words

उपनिषद्   अमृत-बिन्दु उपनिषद्   गणपति उपनिषद्   ध्यानबिन्दु उपनिषद्   अथर्व-शिर उपनिषद्   अमृत-बिंदु उपनिषद्   आत्मा उपनिषद्   कठरुद्र उपनिषद्   एकाक्षर उपनिषद्   भस्म उपनिषद्   भावन उपनिषद्   दत्तात्रेय उपनिषद्   तारसार उपनिषद्   अध्यात्मा उपनिषद्   देवि उपनिषद्   नाद-बिन्दु उपनिषद्   भिक्षुक उपनिषद्   योग कुण्डलिनि उपनिषद्   अवधूत उपनिषद्   ऐतरेयः उपनिषद्   मैत्रेयि उपनिषद्   मैत्रेयी उपनिषद्   गारुड उपनिषद्   पैंगल उपनिषद्   पैङ्गल उपनिषद्   अक्षमालिक उपनिषद्   बह्वृच उपनिषद्   मुद्गल उपनिषद्   रुद्राक्ष उपनिषद्   मान्त्रिक उपनिषद्   याज्ञवल्क्य उपनिषद्   योगशिखा उपनिषद्   दर्शन उपनिषद्   त्रिपुर उपनिषद्   तुरीयातीत उपनिषद्   नारायण उपनिषद्   परब्रह्म उपनिषद्   पाशुपत उपनिषद्   मैत्रायणी उपनिषद्   तैत्तिरीय उपनिषद्   अमृतबिंदू उपनिषद्   अव्यक्त उपनिषद्   अन्नपूर्ण उपनिषद्   अक्षि उपनिषद्   ब्रह्म उपनिषद्   महावाक्य उपनिषद्   कुण्डिक उपनिषद्   कृष्ण उपनिषद्   परमहंस-परिव्राजक उपनिषद्   गारुड़ उपनिषद्   बृहज्जाबाल उपनिषद्   कौशीतकी उपनिषद्   ऐतरेय उपनिषद्   कौषीताकि उपनिषद्   कौषीतकी उपनिषद्   आत्मबोध उपनिषद्   कलि-सण्टारण उपनिषद्   कालाग्निरुद्र उपनिषद्   ब्रह्मविद्या उपनिषद्   रामतापणि उपनिषद्   रुद्र-हृदय उपनिषद्   योगचूड़ामणि उपनिषद्   योगतत्त्व उपनिषद्   मण्डलब्राह्मण उपनिषद्   महत् उपनिषद्   तेजो-बिन्दु उपनिषद्   त्रिपुरातपनि उपनिषद्   त्रि-षिखि उपनिषद्   दक्षिणामूर्ति उपनिषद्   क्षुरिक उपनिषद्   अथर्व-शिख उपनिषद्   अमृत-नाद उपनिषद्   नृसिंहतापनी उपनिषद्   पञ्च-ब्रह्म उपनिषद्   निरालम्ब उपनिषद्   निर्वाण उपनिषद्   परिव्रात् उपनिषद्   प्राणाग्नि-होत्र उपनिषद्   ध्यानबिन्दू उपनिषद्   आरुणेय उपनिषद्   गोपाल-तपणि उपनिषद्   अथर्वशिर उपनिषद्   जाबाल उपनिषद्   सौभाग्य उपनिषद्   सौभाग्यलक्ष्मी उपनिषद्   वराह उपनिषद्   सूर्य उपनिषद्   सावित्रि उपनिषद्   सीता उपनिषद्   सुबाल उपनिषद्   वासुदेव उपनिषद्   शात्यायनि उपनिषद्   संन्यास उपनिषद्   हयग्रीव उपनिषद्   शाण्डिल्य उपनिषद्   शारीरक उपनिषद्   शरभ उपनिषद्   वज्र-सूचि उपनिषद्   सरस्वती-रहस्य उपनिषद्   सर्व-सार उपनिषद्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP