Dictionaries | References

अपि

   { api }
Script: Devanagari

अपि     

अपि n.  सावर्णि मनु का पुत्र ।

अपि     

A Sanskrit English Dictionary | Sanskrit  English
अपि   or sometimes पि (See पि-दृभ्, पि-धा, पि-नह्), expresses placing near or over, uniting to, annexing, reaching to, proximity, &c.
अपि   [cf.Gk.ἐπίZd.api; Germ. and Eng. prefix be]
अभि   in later Sanskṛt its place seems frequently supplied by .
(As a separable adv.) and, also, moreover, besides, assuredly, surely
suppose that, perhaps, [Jātakam.]
अपि अपि   or अपि-च, as well as
न वापि   or न अपिवा or न नचा-पि, neither, nor, चा-पि, (and at the beginning of a sentence) अपि-च, moreover.
is often used to express emphasis, in the sense of even, also, very
अन्यद् अपि   e.g., also another, something more
अद्यापि   , this very day, even now
तथापि   , even thus, notwithstanding
यद्य् अपि   , even if, although
यद्यपि तथापि   , although, nevertheless
न कदाचिद् अपि   , never at any time: sometimes in the sense of but, only, at least e.g.मुहूर्तम् अपि, only a moment.
को ऽपि   may be affixed to an interrogative to make it indefinite, e.g., any one
कुत्रापि   , anywhere.
चतुर्णाम् अपि वर्णानाम्   imparts to numerals the notion of totality e.g., of all the four castes.
may be interrogative at the beginning of a sentence.
may strengthen the original force of the Potential, or may soften the Imperative, like the English ‘be pleased to’
sometimes it is a mere expletive.
अपि तु   but, but yet.
अपि   (-), as well-as, ib.

अपि     

अपि [api]   ind. (Sometimes with the अ dropped according to the opinion of Bhāguri; वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः; पिधा, पिधान &c.)
(Used with roots and nouns in the sense of) Placing near or over, taking towards, uniting with; reaching or going up to, proximity, nearness &c. [cf. Gr. epi, Zend api, Germ. and Eng. be]. (Note: अपि, as a prefix to roots, occurs mostly in Veda, its place being taken by अभि in classical literature).
(As a separable adverb or conjunction) And, also, too, moreover, besides, in addition, having a cumulative force (समुच्चय); अस्ति मे सोदरस्नेहोऽप्येतेषु; Ś.1 on one's part, in one's turn; विष्णुशर्मणाऽपि राजपुत्राः पाठिताः [Pt.1;] राजाऽपि मुनिवाक्यमङ्गीकृत्यातिष्ठत् [Dk.2;] अपि-अपि or अपि च as well as, and also; अपि स्तुहि, अपि सिञ्च [P.I.4.46] Sk., न नापि-न चैव, न वाऽपि, नापि वा चापि neither-nor; न चापि काव्यं नवमित्यवद्यम् [M.1.2] nor; वाऽपि or; अल्पोऽप्येवं महान् वाऽपि [Ms.3.53] whether small or great.
It is often used to express emphasis in the sense of 'too', 'even', 'very'; विधुरपि विधियोगाद् ग्रस्यते राहुणाऽसौ [H.1.19] the very moon; यूयमप्यनेन कर्मणा परिश्रान्ताः Ś.1 even you, you also; अन्यदपि also another; अद्यापि even, yet, still, even now; इदानीमपि even now; मुहूर्तमपि even for a moment, for one moment at least; नाद्यापि not yet; यद्यपि though, although, even if; तथापि still, यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्; nevertheless, notwithstanding, yet; sometimes यद्यपि is understood, तथाऽपि only being used; as in भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् । तथाऽपि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः [Ki 1.28.]
Though (oft. translatable by 'even', 'even if'); सरसिजमनुविद्धं शैवलेनापि रम्यम् [Ś.1.2] though over-spread &c.; इयमधिकमनोज्ञा वल्कलेनापि तन्वी ibid. though in her bark dress; बलवदपि शिक्षितानाम् 1.2 though ever so learned. In this sense अपि is most frequently used by writers to show real or imaginary opposition (विरोध); कृष्णमपि असुदर्शनम्, पुष्पवत्यपि पवित्रा &c.
But however.
Used at the beginning of sentences अपि introduces a question; अपि सन्निहितोऽत्र कुलपतिः Ś.i; अपि क्रियार्थं सुलभं समित्कुशं...अपि स्वशक्त्या तपसि प्रवर्तसे [Ku.5.33,34,35;] अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते [R.5.4.]
Hope, expectation (usually with the potential mood); कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणशिशुः U.2 I hope the Brāhmaṇa boy comes to life. Note In this sense अपि is frequently used with नाम and has the sense of (a) 'is it likely', 'may it be'; (b) 'perhaps', 'in all probability' or (c) 'would that', 'I wish or hope that'; अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् [Ś.1;] [Ś.7;] तदपि नाम मनागवतीर्णोऽसि रतिरमणबाणगोचरम् Māl.1 perhaps, in all probability; अपि नाम तयोः कल्याणिनोः अभिमतः पाणिग्रहः स्यात्ibid.; अपि नाम रामभद्रः पुनरपीदं वनमलङ्कुर्यात् [U.2;] 'is it likely', 'I wish'; यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नाम एवमहमप्यात्मनोऽनुरूपं वरं लभेयेति Ś.1 would that; अपि नामाहं पुरूरवा भवेयम् V.2 I wish I were [P.]
Affixed to interrogative words, अपि makes the sense indefinite, 'any', 'some'; कोऽपि some one; कीमपि something; कुत्रापि somewhere; कदाऽपि at any time; कथमपि any how &c. केऽपि एते प्रवयसः त्वां दिदृक्षवः U.4 some people. It may often be translated by 'unknown', 'indescribable', 'inexpressible' (अनिर्वाच्य); व्यतिषजति पदार्थानान्तरः कोऽपि हेतुः [U.6.12.] तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः 2.19; [Mu.3.22;] [K.143;] कोऽपि महिमा स्यात् [U.6,6.11,7.12;] [Māl.1.26;] [R.1.46.]
After words expressing number, अपि has the sense of 'totality', 'all'; चतुर्णामपि वर्णानाम् of all the 4 castes; सर्वैरपि राज्ञां प्रयोजनम् [Pt.1.]
It sometimes expresses 'doubt' or 'uncertainty', 'fear' (शङ्का); अपि चोरो भवेत् G. M. there is perhaps a thief.
(with pot. mood) It has the sense of संभावना 'possibility', 'supposition'; [P.I.4.96;] III.3.154; अपि स्तुयाद्विष्णुम्, अपि स्तुयाद्राजानम्, अपि गिरिं शिरसा भिन्द्यात् Sk.; सोऽयमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन [Dk.127.]
Contempt, censure, or reproof; [P.I.4.96,] III.3.142; धिग्देवदत्तमपि स्तुयाद् वृषलम्; धिग्जाल्मं देवदत्तमपि सिञ्चेत् पलाण्डुम्; अपि जायां त्यजसि जातु गणिका- माधत्से गर्हितमेतत् Sk. shame to &c. or fie upon, Devadatta &c.
It is also used with the Imperative mood to mark 'indifference on the part of the speaker', where he permits another to do as he likes, (अन्ववसर्ग or काम- चारानुज्ञा, the imperative being softened;) अपि स्तुहि Sk. you may praise (if you like); अपि स्तुह्यपि सेधाऽस्मांस्तथ्यमुक्तं नराशन [Bk.8.92.]
अपि is sometimes used as a particle of exclamation,
Rarely in the sense of 'therefore', 'hence' (अत एव).
Used as a separable preposition with gen. it is said to express the sense of a word understood (पदार्थ), and is treated as a कर्म- प्रवचनीय [P.I.4.96;] the example usually given is सर्पि- षोऽपि स्यात् where some word like बिन्दुरपि 'a drop,' 'a little' &c. has to be understood, 'there may perhaps be a drop of ghee', 'I presume there may be at least a drop' &c. अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । तथायुक्तपदार्थेषु कामचारक्रियासु च ॥ Viśva.; अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु [P.I.4.96.] G. M. adds the sense of आशिस् 'blessing' (भद्रमपि), मृति 'death' (मरणमपि) and भूषा 'decoration' (अपि नह्यति हारं). cf. also...अपिः प्रश्नविरोधयोः । संभावनायां गर्हायां समुच्चयवितर्कयोः । [Nm.]

अपि     

Shabda-Sagara | Sanskrit  English
अपि   ind. A preposition and particle corresponding to even, thongh, yet, assuredly, &c. and implying.
1. Interrogation.
2. Earnest inter- rogation or enquiry.
3. Doubt.
4. Possibility.
5. Reproof; and.
6. Conjunction.
7. It is often an expletive.
E. neg. and पि to go, with क्विप् aff.
ROOTS:
पि क्विप्

अपि     

adverb  एवम्भूतोऽपि।   Ex. ज्वरः सन् अपि सः वृथा एव इतस्ततः अटति।
MODIFIES VERB:
अस् कृ
ONTOLOGY:
क्रिया विशेषण (Adverb)
SYNONYM:
अपि तु तथापि परम् तु किम् किन्तु ननु वा अथ वा पुनः
Wordnet:
asmতথাপি
bdथेवबो
benতাও
gujછતા પણ
hinफिर भी
kanಆದರೂ
kasتوتہِ
kokतरी लेगीत
malഎന്നിട്ടും
marतरीही
mniꯑꯗꯨ꯭ꯑꯣꯏꯔꯕꯁꯨ
nepतापनि
oriତଥାପି
panਫਿਰ ਵੀ
tamஇருந்தபோதிலும்
telమరొకసారికూడా
urdپھربھی , باوجودیکہ , تب بھی
adverb  कम् अपि अभिव्याप्य।   Ex. अद्य मम अपि परीक्षा अस्ति।
MODIFIES VERB:
अस् कृ
ONTOLOGY:
रीतिसूचक (Manner)क्रिया विशेषण (Adverb)
SYNONYM:
अति
Wordnet:
ben
gujપણ
hinभी
kasتہِ
kokलेगीत
malകൂടെ
marदेखील
mniꯁꯨ
nepपनि
oriବି
panਵੀ
tamகூட
telకూడా
urdبھی

Related Words

अपि तु   अपि   कुत्र अपि   also   too   however   देखील   पनि   लेगीत   تہِ   கூட      بھی   కూడా   ବି   ਵੀ   yet   besides   as well   তাও   তথাপি   तरी लेगीत   तापनि   फिर भी   थेवबो   توتہِ   మరొకసారికూడా   ତଥାପି   ਫਿਰ ਵੀ   છતા-પણ   ಆದರೂ   anyplace   anywhere   तरीही   എന്നിട്ടും   even so   all the same   nevertheless   nonetheless   notwithstanding   withal   likewise   இருந்தபோதிலும்   પણ   बो   भी   കൂടെ   still   अथ वा   अप्युत   शङ्खद्रावः   अपिवती   बहुवत्   क्रियारूपम्   पत्रवाहनम्   howbeit   गोदावरीनदी   सुभाषितः   सुमेधाः   गुरुकुलम्   आवजवाद्यम्   जीवनदानम्   अशिशुः   असम्भवम्   अस्थिपञ्जरः   जलव्यालः   चण्डालः   चाण्डालकर्म   चित्रग्राहिणी   तर्कम्   टाइटनः   अपक्वत्वम्   अपानवायुः   अपिकर्णम्   अपितु   अपीवृत   कटुरसः   कडलूरनगरम्   उच्चमध्यमवर्गीयः   उजबेकिस्तानदेशीयभाषा   उटङ्गनः   अयोनिजता   कृषिविज्ञानम्   केशवप्रयागः   बाहुप्रहरणम्   भूरचना   रणजीचषकः   देवाधिदेवः   नापि   नियमानुसारम्   कोषागारः   पिदृभ्   पिधा   पिब्दमाना   परमारः   परलोकः   पूयोदः   वादीन्द्रः   वायुप्रदूषणम्   शृङ्गः   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP