Dictionaries | References
s

spy

   
Script: Latin

spy     

हेरगिरी करणे
गुप्तपणे नजर ठेवणे
सा.  हेर

spy     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Spy,s.चारः, चरः, अप(व)सर्पः, स्पशः, प्रणिधिः, गूढ or गुप्त-चरः or गतिः, गूढ-गुप्त-पुरुषः; पि- -शुनः, सूचकः, कर्णेजपः, रहस्याख्यायिन्m. (slanderous.); ‘see as a s.’ अपसृप् 1 P, (स मया पौरजानपदानपसर्पितुं प्रयुक्तः U. 1): ‘the king sees by s. es’ चारचक्षुर्मही- -पालः. -v. t.दृश् 1 P, ईक्ष् 1 A; See
ROOTS:
चारचरअप(व)सर्पस्पशप्रणिधिगूढगुप्तचरगतिगूढगुप्तपुरुषपिशुनसूचककर्णेजपरहस्याख्यायिन्अपसृप्मयापौरजानपदानपसर्पितुंप्रयुक्तचारचक्षुर्महीपालदृश्ईक्ष्
See.
2निरूप् 10, निरीक्ष्, अवेक्ष्, अनुसं-धा 3 U.
ROOTS:
निरूप्निरीक्ष्अवेक्ष्अनुसंधा

spy     

A Dictionary: English and Sanskrit | English  Sanskrit
SPY , s.प्रणिधिःm., चारः, गूढचारः, गूढचारीm.(न्), गूढपुरुषः, गूढ-गतिःm., गुप्तचरः, गुप्तगतिःm., गुप्तदूतः, गूढदूतः, मन्त्रगूढः, चरः,सूचकः, देशापेक्षः, रहस्याख्यायीm.(न्), पिशुनः, यथार्हवर्णः, चारा-न्तरितः, कापटिकः, अवसर्पः, अपसर्पः, प्रतिष्कः -ष्कशः -ष्कसः, स्पशः,उदास्थितः, हेरिकः, अनिरुद्धः, वनगुप्तः.
ROOTS:
प्रणिधिचारगूढचारगूढचारी(न्)गूढपुरुषगूढगतिगुप्तचरगुप्तगतिगुप्तदूतगूढदूतमन्त्रगूढचरसूचकदेशापेक्षरहस्याख्यायीपिशुनयथार्हवर्णचारान्तरितकापटिकअवसर्पअपसर्पप्रतिष्कष्कशष्कसस्पशउदास्थितहेरिकअनिरुद्धवनगुप्त

To SPY , v. a.
(Descry) दृश्, ईक्ष्, प्रेक्ष्, समीक्ष्,see To ESPY. —
(Ex- plore, inspect) निरीक्ष्, परीक्ष्, अवेक्ष्, वीक्ष्, समीक्ष्, प्रसमीक्ष्,निरूप् (c. 10. -रूपयति -यितुं), अन्विष्, अनुसन्धा, परिदृश्;
‘to spy out a country,’ देशनिरूपणं कृ, देशावेक्षणं कृ, देशापेक्षां कृ.
ROOTS:
दृश्ईक्ष्प्रेक्ष्समीक्ष्निरीक्ष्परीक्ष्अवेक्ष्वीक्ष्प्रसमीक्ष्निरूप्रूपयतियितुंअन्विष्अनुसन्धापरिदृश्देशनिरूपणंकृदेशावेक्षणंदेशापेक्षां

Related Words

spy   industrial spy technique   spy story   घरटिकार   सूचकवाक्य   उपचरक   गुप्तदूत   चरपुष्ट   चारपुरुष   मित्रविद्   सच्चार   हितप्रणी   हेरक   चोरजासूद   मन्त्रगूढ   वनगुप्त   हेरणें   अमृषाभाषित्व   तोयसूचक   वार्त्तानुकर्षक   वार्त्तायन   हेरिक   गुप्तगति   गूढपुरुष   भीमर   यथार्हवर्ण   प्रवृत्तिज्ञ   गूढचार   अवसर्प   प्रतिष्क   गूढचारिन्   बातमीदार   रोंखणें   चारदृश्   चारान्तरित   अपसर्पणम्   यथार्थवर्ण   प्रतिष्कस   पैशुन्ध   प्रणिधेय   वार्त्तयन   कळसणें   मन्त्रज्ञ   चारेक्षण   विष्पश्   प्रतिष्कश   सूचिन्   अपसर्प   उदास्थित   अवलोकक   मन्त्रवित्   मन्त्रविद्   उभयवेतन   बहिश्चर   पैशुन   प्रणिधि   विचारक   स्पश   चारक   scout   चारचक्षुस्   अपसृप्   अपस्पश   स्पश्   हनुमान्   चारण   बोधक   मन्थर   संस्थ   अनुचर   चारिन्   हेर   प्रणिधा   story   detect   सूच्   हनुमत्   चार   सूचक   उपहित   पिशुन   प्रणिहित   गुप्त   गूढ   सुश्रवस्   चरक   चरित   वार्त्ता   वार्त्तिक   शार्दूल   अनिरुद्ध   चर   स्पर्श   प्रवृत्ति   मन्त्र   संस्था   हित   चर्   योग   वनम्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP