|
SLIGHT , a.
(Thin, slim) तनुः -नुः -न्वी -नु, सुतनुः -नुः -नु, क्षीणः -णा -णं; ‘a slight woman,’ लघ्वी,see SLENDER. —
(Trifling, incon- siderable) अल्पः -ल्पा -ल्पं, स्वल्पः &c., लघुः -घुः -घु, स्तोकः -का-कं, क्षुद्रः -द्रा -द्रं, ईषत् prefixed; ‘a, slight inspection, ईषद्दर्शनं; ‘a slight blow,’ ईषदाघातः, उपघातः; ‘a slight obstacle,’ अल्पविघ्नः; ‘in a slight degree,’ ईषत्, किञ्चित्,कियत्, स्तोकं; ‘not in the slightest,’ न मनागपि, न किञ्चिदपि,न किमपि, न कियदपि, न सूक्ष्ममपि, न स्तोकमपि, न लेशमपि; ‘there is not the slightest movement of the tongue or lips,’ जिह्वोष्ठं मनागपि न चलति. SLIGHT , s.
(Neglect) अनादरः, उपेक्षा, अवमानं, अवज्ञा, अवधीरणं,ईषदवज्ञा, ईषदुपेक्षा, ईषदवमानं, ईषदनादरः, अनपेक्षा, प्रणिपातलंघनं,अमाननं, अवगणनं -ना.
To SLIGHT , v. a.उपेक्ष् (c. 1. -ईक्षते -क्षितुं), ईषद् अवज्ञा (c. 9. -जानाति -ज्ञातुं) or अवमन् (c. 4. -मन्यते -मन्तुं) or अवधीर् (c. 10. -धीर-यति -यितुं), अवगण् (c. 10. -गणयति -यितुं), अनादरं, कृ, ईषदवज्ञां कृ.
|