|
Silent,a.तूणीक, अनालापिन्, मूक, मौ- -निन्, निःशब्द, नीरव. 2रुद्ध-बद्ध-मुख, नि- -रुत्तर, अनुत्तर; ‘habitually s.’ तुष्णींशील, अल्पभाषिन्, वाग्यत, वाचंयम; ‘when the lute was s.’ वीणायां मूकीभूतायां; ‘become or remain s.’ (after speak- -ing) उपशम् 4 P, विरम् 1 P; एवमुक्त्वा उ- -पशशाम, उपशांतवचसि तस्मिन् &c. -ly, adv.तूष्णीं, जोषं, निःशब्दं, निभृतं, मौनी- -भूय. -Silence,s.मौनं, मूकभावः, निः- -शब्दता; अनालापः, तूष्णींभावः, अभाषणं; ‘keeping s.’ वाक्स्तंभः-रोधः-यमनं, मुख- -बंधनं; ‘one who holds s.’ वाचंयमः, मौनव्रतिन्m.; ‘keep s.’ तूष्णीं-जोषं-आस् 2 A or स्था 1 P; मौनं आस्था-भज् 1 A, वाचं यम् 1 P or निरुध् 7 U, मुखं बंध् 9 P. 2 प्र-, शांतिf.,स्तिमितता; ‘in the s. of night’ प्रशांतायां रात्रौ. -interj.तूष्णीं भव, मौनं कुरु. -v. t.मौनं लभ् c. (लंभ- -यति) or अवलंब् c., विरम् c., प्र-उप-शम् c. 2निरुत्तरीकृ 8 U, अधरीकृ, मुखं बंध्. -ed,a.निरुत्तर, अनुत्तर, निरुत्तरीकृत, रुद्ध- -बद्ध-मुख.
|