Dictionaries | References
s

shut

   
Script: Latin

shut     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmবন্ধ কৰা
bdमुथे , होथे , फांथे
hinमूँदना , बंद करना , बन्द करना
kasبنٛد کَرُن
kokपुरोवप , धांपप , आडावप , बंद करप
nepपुर्नु
oriବୁଜିବା , ମୁଦିବା , ବନ୍ଦ କରିବା
panਭੇੜਨਾ , ਮੁੰਦਣਾ , ਬੰਦ ਕਰਨਾ
sanसंवृ , आवृ , निरुध् , अवरुध्
telమూయు , కప్పు
urdبندکرنا , موندنا

shut     

बंद करणे
झाकणे

shut     

भूगोल  | English  Marathi
बंद करणे, झाकणे

shut     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Shut,v. t.अपि-पि-धा 3 U. सं-आ-वृ 5 U, नि-अव-रुध् 7 U, बंध् 9 P, (book, hand &c.); (eye) नि-, मील् 1 P or c., मुकुल- -यति (D.).
ROOTS:
अपिपिधासंआवृनिअवरुध्बंध्निमील्मुकुलयति
2संहृ 1 P, संकुच् 1 P, संवृ, संहन् 2 P, संपीड् 10.
ROOTS:
संहृसंकुच्संवृसंहन्संपीड्
3रुध्, स्तंभ् 9 P or c., प्रतिबंध्. -v. i.नि-, मील् pass., मुकुलायंते (D.).
ROOTS:
रुध्स्तंभ्प्रतिबंध्निमील्मुकुलायंते
-in,निरुध्; बंध्; &c.
ROOTS:
निरुध्बंध्
-out,निवार् 10, नि-षिध् 1, P, बहिष्कृ 8 U, निराकृ, व्यावृत् c.
ROOTS:
निवार्निषिध्बहिष्कृनिराकृव्यावृत्
-up,सं-नि-रुध्, पि-धा.
ROOTS:
संनिरुध्पिधा
2मुखं स्तंभ्; ‘s. up in a box’ संपुटीकृ, मंजूषायां निविश् c.
ROOTS:
मुखंस्तंभ्संपुटीकृमंजूषायांनिविश्
-ter,s.कपा(वा)टः-टी-टं; अवरोधकं, आच्छादनं.
ROOTS:
कपा(वा)टटीटंअवरोधकंआच्छादनं

shut     

A Dictionary: English and Sanskrit | English  Sanskrit

To SHUT , v. a.
(Close, fasten up) पिधा (c. 3. -दधाति -धातुं), अपिधा,रुध् (c. 7. रुणद्धि, रोद्धुं), निरुध्, अवरुध्, संवृ (c. 5. -वृणोति -वरितुं-रीतुं), बन्ध् (c. 9. बध्नाति, बन्द्धुं), संहृ (c. 1. -हरति -हर्त्तुं), संहन् (c. 2. -हन्ति -न्तुं);
‘shut the door,’ द्वारं पिधेहि or रुन्द्धि;
‘they shut the doors,’ द्वाराणि पिदधुः or रुरुधुः;
‘to shut the mouth,’ मुखं संव or पिधा;
‘the hands,’ हस्तौ बन्ध् or संहन्; a book,’ पुस्तकं बन्ध्;
‘the lips,’ ओष्ठौ संवृ;
‘the eyes,’ मील्, निमील्,निमिष्,see To CLOSE. v. a.
(Contract compress) संवृ, संहृ,संकुच्, संहन्, सम्पीड्. —
(Bar) अर्गलेन बन्ध्. —
(Obstruct) रुध्,निरुध्, स्तम्भ्, प्रतिबन्ध्. —
(Shut in), see To CONFINE, INCLOSE. —
(Shut out) वहिष्कृ, निवृ, निराकृ, निषिध,see To EXCLUDE, PRECLUDE. —
(Shut up) निरुध्, अवरुध्;
‘in a prison,’ कारायांनिरुध्;
‘in a box,’ सम्पुटीकृ.
ROOTS:
पिधादधातिधातुंअपिधारुध्रुणद्धिरोद्धुंनिरुध्अवरुध्संवृवृणोतिवरितुंरीतुंबन्ध्बध्नातिबन्द्धुंसंहृहरतिहर्त्तुंसंहन्हन्तिन्तुंद्वारंपिधेहिरुन्द्धिद्वाराणिपिदधुरुरुधुमुखंसंवपिधाहस्तौसंहन्पुस्तकंबन्ध्ओष्ठौसंवृमील्निमील्निमिष्संकुच्सम्पीड्अर्गलेनस्तम्भ्प्रतिबन्ध्वहिष्कृनिवृनिराकृनिषिधअवरुध्कारायांनिरुध्सम्पुटीकृ
SHUT , p. p.रुद्धः -द्धा -द्धं, पिहितः -ता -तं, संवृतः -ता -तं, बद्धः -द्धा -द्धंपिधानवान् -वती -वत् (त्), मपिधानः -ना -नं;
‘as a bud.’ अवि-कचः -चा -चं, मकुलीकृतः -ता -तं;
‘as the eye,’ निमीलितः -ता-तं, मुकुलितः &c.
ROOTS:
रुद्धद्धाद्धंपिहिततातंसंवृतबद्धपिधानवान्वतीवत्(त्)मपिधाननानंअविकचचाचंमकुलीकृततंनिमीलितमुकुलित

Related Words

shut   cold shut   short and shut out notices   shut down   shut down cost   shut-down point   shut for dividend   shut in   shut in personality   shut out   shut out shipment   shut period   renal shut down   घटयितव्य   अपघट्   उपनिरुध्   पिथय   विनिमीलित   अविकच   झाकोळणें   कुड्मलता   कूणितेक्षण   मिचकाविणें   प्रमील्   निकूणित   निमीलिन्   कूणित   खोचारा   कुड्मलाय   मुकुलय   प्रतिमीव्   पिथित   रोद्धव्य   समवरुद्ध   संनिमील्   संनिरोद्धव्य   वर्त्मावबन्ध   मुकुलीकृत   समवरुध्   खोचाड   निद्राण   पिधातव्य   operating cost   सम्मील्य   चञ्चुपुट   तिरपतकानी   तिरपतकान्ही   केशोण्डुक   बैल गेला, झांपा केला   बैल गेला, झोपा केला   फळणें   मुकुलयति   मुकुलाय   समुभ्   मुकुलित   खोचार   डाळणें   अपिधा   संमील्   variable cost   निरोद्धव्य   पिचपिचणें   निमिष्   आमील्   असूर्य्यम्पश्या   उपरोधम्   कोंडींव   लाक्षाजोहर   वन्दिग्राह   prime cost   अपिहित   निमीलित   कोंदट   निरुध्   पिहित   concubine   सावरण   सम्मील्   असूर्यम्पश्या   टङ्क्   कुड्मलित   निमील्   कोंडणी   कोंडणे   सङ्कुचित   संनिरुध्   आरुध्   रुद्ध   निलीन   समावृत   स्थाप्य   घट्टित   असूर्यंपश्य   आकेकर   मिटणें   प्रतिरुद्ध   प्रतिरुध्   समावृ   संबद्ध   आवृ   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP