REGAL , a.राजकीयः -या -यं, राजयोग्यः -ग्या -ग्यं, राजार्हः -र्हा -र्हं,नृपोचितः -ता -तं, राजसम्बन्धी -न्धिनी &c., ऐश्वरः -री -रं, ऐशिकः-की -कं, ऐशः -शी -शं. See KINGLY, PRINCELY, MAJESTIC. —
(Man of the regal class) राजन्यः, विराट्m.(ज्), क्षत्रियः,मूर्द्धाभिषिक्तः, बाहुजः,
ROOTS:
राजकीययायंराजयोग्यग्याग्यंराजार्हर्हार्हंनृपोचिततातंराजसम्बन्धीन्धिनीऐश्वररीरंऐशिककीकंऐशशीशंराजन्यविराट्(ज्)क्षत्रियमूर्द्धाभिषिक्तबाहुज