Dictionaries | References o overspread Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 overspread English WN - IndoWordNet | English Any | | verb Wordnet:bdगोसार , गोसारद्ला , गोसारला hinफैलना kasپٔھہلُن kokपसरप , पातळप oriବିସ୍ତାରିତ ହେବା , ଖେଳେଇ ହେବା , ପ୍ରସାରିତ ହେବା , ବ୍ୟାପ୍ତହେବା panਫੈਲਣਾ , ਫੈਲਰਨਾ Rate this meaning Thank you! 👍 overspread Student’s English-Sanskrit Dictionary | English Sanskrit | | Overspread,v. t.आच्छद् 10, आ-वृ 5 U, आस्तृ 5 U, आस्तॄ 9. U, पूर् 10, आक्रम् 1 U, 4 P, आ-सं-कॄ 6 P, वि-अव-तन् 8 U, व्याप् 5 P. -a.आच्छन्न, आच्छादित, आवृत, आस्तीर्ण, आक्रांत, आकीर्ण, व्याप्त, पूरित, पूर्ण. ROOTS:आच्छद्आवृआस्तृआस्तॄपूर्आक्रम्आसंकॄविअवतन्व्याप्आच्छन्नआच्छादितआवृतआस्तीर्णआक्रांतआकीर्णव्याप्तपूरितपूर्ण Rate this meaning Thank you! 👍 overspread A Dictionary: English and Sanskrit | English Sanskrit | | To OVERSPREAD , v. a.आक्रम् (c. 1. -क्रामति -क्रमितुं), आछद् (c. 10. -छादयति -यितुं), आवृ (c. 5. -वृणोति -वरितुं -रीतुं), समावृ, अवतन् (c. 5. -तनोति -नितुं), वितन्, वितानीकृ, अवकॄ (c. 6. -किरति -करितुं-रीतुं), समवकॄ, आकॄ, पॄ (c. 10. पूरयति -यितुं). ROOTS:आक्रम्क्रामतिक्रमितुंआछद्छादयतियितुंआवृवृणोतिवरितुंरीतुंसमावृअवतन्तनोतिनितुंवितन्वितानीकृअवकॄकिरतिकरितुंसमवकॄआकॄपॄपूरयति OVERSPREAD , p. p.आक्रान्तः -न्ता -न्तं, समाक्रान्तः &c., आच्छादितः -ता-तं, आच्छन्नः -न्ना -न्नं, प्रच्छादितः &c., आवृतः -ता -तं, आकीर्णः-र्णा -र्णं, आस्तीर्णः &c., व्याप्तः -प्ता -प्तं, संवीतः &c., परिवीतः &c., पूरितः &c., गाहितः &c., श्रितः &c., वितानीकृतः &c., पूर्णः -र्णा -र्णं. ROOTS:आक्रान्तन्तान्तंसमाक्रान्तआच्छादिततातंआच्छन्नन्नान्नंप्रच्छादितआवृतआकीर्णर्णार्णंआस्तीर्णव्याप्तप्ताप्तंसंवीतपरिवीतपूरितगाहितश्रितवितानीकृतपूर्ण Related Words overspread प्रभापल्लवित लतागहनवत् मेघावतत सूर्यातपपरिक्षिप्त आतितांसु समाकीर्ण समाचित समुद्ध्वस्त व्यापित बनजर ढगाळ धृतपट व्यापणें अनुसंतन् अवच्छद् घनारुद्ध घनावरुद्ध समाच्छद् अन्वातन् अभ्रपटल अभ्रलिप्त झांपळणें झांपाळणें मेघाच्छादित होरणें अवतत समनुप्राप्त अवच्छन्न परिवीत निचित ग्रासणें सम्प्लुत समाक्रांत आकीर्ण अंथरणें परिक्षिप्त परिवृत विच्छुरित वितायमान मेघाच्छन्न suffused अवतन् पूरित आसादित आस्तीर्ण आक्रमणें आच्छन्न परिच्छन्न आतन् श्रित उभ् संस्तृ छुरित निचि आवृत आक्रांत shadow अनुविद्ध अवस्कॄ छुर् रूषित स्कु आस्थित वे व्याप्त अभाळ अवकीर्ण व्याप्य दन्तुर भूष् आक्रान्त स्तृ आचित अभिभू overwhelm लिप् मांडव shade मंडप परिकॄ प्रभा હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP