Dictionaries | References
o

overcome

   
Script: Latin

overcome     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmপৰাজিত কৰা , পৰাস্ত কৰা
bdफेजेन , जेनहो
hinपछाड़ना , मात देना , पराजित करना , परास्त करना , हराना , शिकस्त देना , ढेर करना , धूल चटाना
kasہَراوُن , شِکَست دُین , پَتھ ژٕنٕنۍ
kokहारोवप , मात करप , जैत जोडप
marहरवणे , पराभव करणे
nepहराउनु , परास्त गर्नु , पराजित गर्नु
oriହରେଇବା , ପରାଜିତ କରିବା , ପରାସ୍ତ କରିବା
panਹਰਾਉਣਾ , ਪਛਾੜਨਾ , ਮਾਤ ਦੇਣਾ
sanअभिभू
telఓడించు
urdمات دینا , ہرانا , شکست دینا , پچھاڑنا

overcome     

मात करणे
conquer जिंकणे
defeat पराभव करणे
overrun पादाक्रांत करणे
overflow उलथून पाडणे
subdue नमवणे
subjugate सत्तेखाली आणणे
surmount कुरघोडी करणे
 न. उलथून पाडणे
 पु. पराभव

overcome     

भौतिकशास्त्र  | English  Marathi
(मावै.) आक्रांत

overcome     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Overcome,v. t.अतिक्रम् 1 U, 4 P, तॄ 1 P, पारं गम् 1 P, आ-अधि-रुह् 1 P, अति- -इ 2 P; अति-शी 2 A, अतिरिच् pass.
ROOTS:
अतिक्रम्तॄपारंगम्आअधिरुह्अतिअतिशीअतिरिच्
2 जि 1 P, पराजि (A), परा-अभि-भू 1 P, वशीकृ 8 U, दम् c. (दमयति).
ROOTS:
जिपराजिपराअभिभूवशीकृदम्दमयति
3प्रधृष् c., पर्यामृश् 6 P; (with fatigue &c.) आकु- -लीकृ, आक्रम्, खिद् c., अव-सद् c., better by (a.); ‘o. by the force of truth’ सत्यबलेनाभिभूत, भूतार्थवचनेन कुंठितमति or किंवक्तव्यतामूढ; ‘I am o. by sleep caused by fatigue’ अपह्रिये परिश्रमजनि- -तया निद्रया (U. 1). -a.परा-, जित, दांत, वशीकृत &c.
ROOTS:
प्रधृष्पर्यामृश्आकुलीकृआक्रम्खिद्अवसद्सत्यबलेनाभिभूतभूतार्थवचनेनकुंठितमतिकिंवक्तव्यतामूढअपह्रियेपरिश्रमजनितयानिद्रयापराजितदांतवशीकृत
2अभिभूत, व्याकुल, पर्याकुल, आकुल, आर्त, आतुर, ग्रस्त, आक्रांत, आविष्ट, परिगत,gen. in comp.
ROOTS:
अभिभूतव्याकुलपर्याकुलआकुलआर्तआतुरग्रस्तआक्रांतआविष्टपरिगत

overcome     

A Dictionary: English and Sanskrit | English  Sanskrit

To OVERCOME , v. a.
(Subdue) जि (c. 1. जयति -ते, जेतुं), पराजि,निर्जि, विजि, सञ्जि, अभिभू, प्रभू, पराभू, वशीकृ, दम् (c. 10. दमयति-यितुं), प्रदम् धृष् (c. 10. धर्षयति -यितुं), प्रधृष्, हन् (c. 2. हन्ति -न्तुं), पर्यामृश् (c. 6. -मृशति -म्रष्टुं), अलङ्कृ. —
(Surmount, get the better of) अतिक्रम् (c. 1. -क्रामति -क्रमितुं), अधिक्रम्, अधिरुह् (c. 1. -रोहतिरोढुं), अध्यारुह्, आरुह्, अती (c. 2. अत्येति -तुं, rt. ), व्यती,अतिशी (c. 2. -शेते -शयितुं), तॄ (c. 1. तरति -रितुं -रीतुं), पार् (c. 10. पारयति -यितुं), अभिभू. —
(Exhaust, distress) सद् (c. 10. साद-यति -यितुं), अवसद्, खिद् (c. 10. खेदयति -यितुं), व्याकुल् (c. 10. -कुलयति -यितुं).
ROOTS:
जिजयतितेजेतुंपराजिनिर्जिविजिसञ्जिअभिभूप्रभूपराभूवशीकृदम्दमयतियितुंप्रदम्धृष्धर्षयतिप्रधृष्हन्हन्तिन्तुंपर्यामृश्मृशतिम्रष्टुंअलङ्कृअतिक्रम्क्रामतिक्रमितुंअधिक्रम्अधिरुह्रोहतिरोढुंअध्यारुह्आरुह्अतीअत्येतितुंव्यतीअतिशीशेतेशयितुंतॄतरतिरितुंरीतुंपार्पारयतिसद्सादयतिअवसद्खिद्खेदयतिव्याकुल्कुलयति
OVERCOME , p. p.
(Subdued) जितः -ता -तं, पराजितः -ता -तं, विजितः-ता -तं, अभिभूतः -ता -तं, पराभूतः &c., वशीकृतः &c., वशीभूतः &c., दमितः -ता -तं, दान्तः -न्ता -न्तं. —
(Distressed, agitated) आक्रान्तः-न्ता -न्तं, आर्त्तः -र्त्ता -र्त्तं, आतुरः -रा -रं, ग्रस्तः -स्ता -स्तं, आकुलः -ला-लं व्याकुलः -ला -लं, परिगतः -ता -तं;
‘with hunger,’ क्षुधाक्रान्तः&c., क्षुधार्त्तः -र्त्ता -र्त्तं, क्षुधातुरः -रा -रं;
‘with sorrow,’ शोकार्त्तः&c., शोकाकुलः -ला -लं;
‘with shame,’ ह्रीजितः -ता -तं, लज्जा-परिगतः -ता -तं.
ROOTS:
जिततातंपराजितविजितअभिभूतपराभूतवशीकृतवशीभूतदमितदान्तन्तान्तंआक्रान्तआर्त्तर्त्तार्त्तंआतुररारंग्रस्तस्तास्तंआकुललालंव्याकुलपरिगततंक्षुधाक्रान्तक्षुधार्त्तक्षुधातुररंशोकार्त्तशोकाकुललंह्रीजितलज्जा

Related Words

overcome   पेंगळणें   पेंगुळणें   अभिभवनीय   आहितक्लम   योधनीय   क्षुत्परीत   विजेय   सम्पालित   दुरभिभव   दुर्लङ्घन   भयाक्रान्त   मूर्छापरिप्लुत   युधेन्य   विजिगीषावत्   विजिगीषिन्   वीर्यावधूत   स्मराकृष्ट   प्रत्यभिभूत   बाष्पविक्लब   दुराराध   दुष्प्रतर   प्रतिसह्   निर्घातदुःसह   निस्तरणीय   निस्तर्तव्य   सभाजित्   श्येतीकृ   शङ्कातङ्कित   ह्रीजित   आधृष्ट   कामलोल   अभिग्रस्त   ईर्ष्यावश   परिश्रांत   स्नेहार्द्र   जितक्लम   जितसङ्ग   जिताहार   अतितार्य   चिरकीस येणें   कामोपहतचित्ताङ्ग   अपधृष्   अभिभावन   ऊर्मिषट्कातिग   दुष्पार   भवातिग   त्रपाभर   विजितामित्र   विजेतव्य   वीर्य्यावधूत   श्रमार्त्त   व्यतितॄ   कामोपहत   क्रोधमूर्च्छित   शोकनिहत   स्त्रीजित   हतजीवित   overpowered   सालाकारी   गहिंवरणें   जिगोषा   जिजीषत्   अजेतव्य   अतिगा   कामाधिष्ठित   दुरतिक्रम   दुष्टर   प्रतिस्पर्द्धा   प्रवणीकृ   त्रिपरिक्रान्त   धोपणें   न्यग्भू   विनिर्ज्जित   विलङ्घ्य   सञ्ज्वरातुर   संसाध्य   लोभमोहित   स्मरमोहित   स्मराकुल   स्मरातुर   स्मरार्त्त   सुदुर्जय   अतिगम्   आजिगीषु   तमोवृत   दुःखच्छेद्य   प्रतिस्पर्धा   पडल्या पडल्या   गोचरीकृत   जितशिश्नोदर   अधिजि   आक्रान्तमति   पासला   विलोभ्यमान   निकृ   आधृष्   पराभूत   सम्प्रसह्   साढ   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP