Dictionaries | References
o

opportune

   
Script: Latin

opportune     

समयोचित
उचित

opportune     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Opportune,a.समयोचित, प्राप्तकाल, काल- -योग्य, प्रस्तावसदृश (शीf.), प्राप्तावसर, सामयिक-प्रास्ताविक- (कीf.).
ROOTS:
समयोचितप्राप्तकालकालयोग्यप्रस्तावसदृशशीप्राप्तावसरसामयिकप्रास्ताविककी
-ly,adv. प्राप्तकालं, काले, स्थाने, यथासमयं, यथावसरं, प्रस्तावसदृशं, कालोचितं.
ROOTS:
प्राप्तकालंकालेस्थानेयथासमयंयथावसरंप्रस्तावसदृशंकालोचितं
-ness,s.का- -लौचित्यं, प्रस्तावयोग्यता.
ROOTS:
कालौचित्यंप्रस्तावयोग्यता
-Opportunity,s. प्रस्तावः, अवकाशः, अवसरः, कालः, समयः, प्रसंगः, वेला, कार्यकालः, योगः.
ROOTS:
प्रस्तावअवकाशअवसरकालसमयप्रसंगवेलाकार्यकालयोग
2साधनं, उपायः, प्रयुक्तिf.; ‘lose an o.’ कालं क्षिप् 6 P or हृ 1 P; ‘seizing an o.’ अवसरं गृहीत्वा, गृहीतावसर, लब्धावकाश; ‘to await an o.’ अवसरं प्रति-पा c. (पा- -लयति).
ROOTS:
साधनंउपायप्रयुक्तिकालंक्षिप्हृअवसरंगृहीत्वागृहीतावसरलब्धावकाशअवसरंप्रतिपापालयति

opportune     

A Dictionary: English and Sanskrit | English  Sanskrit
OPPORTUNE , a.समयोपयुक्तः -क्ता -क्तं, सनग्रोचितः -ता -तं, समयानुकूलः-ला -लं, सामयिकः -की -कं, कालिकः &c., कालसदृशः -शी -शं,कालयोग्यः -ग्या -ग्यं, प्रस्तावसदृशः &c., प्रास्ताविकः -की -कं, प्राप्ता-वसरः -रा -रं, प्राप्तकालः -ला -लं, प्राप्तसमयः -या -यं, प्रसङ्गोपयुक्तः&c., काकतालीयः -या -यं.
ROOTS:
समयोपयुक्तक्ताक्तंसनग्रोचिततातंसमयानुकूललालंसामयिककीकंकालिककालसदृशशीशंकालयोग्यग्याग्यंप्रस्तावसदृशप्रास्ताविकप्राप्तावसररारंप्राप्तकालप्राप्तसमययायंप्रसङ्गोपयुक्तकाकतालीय

Related Words

opportune   समयभाषण   अनुकाल   गडसंद   गडसंध   फगणें   समायीक   कालसदृश   सकाल   प्राप्तकाल   घडत्यास पडता   सुबत्ताकाळ   प्राप्तावसर   लाभवेळ   प्रास्ताविक   समयोचित   suitable   प्रासंगिक   यथावकाश   संध   समुपस्थित   काकतालीय   प्रासङ्गिक   seasonable   सामयिक   फट   सन्धि   पर्व   संधि   अवसर   ready   प्राप्त   अन्तर   काल   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP