-
FRIENDLESS , a.
मित्रहीनः -ना -नं, बन्धुहीनः -ना -नं, अबन्धुः -न्धुः -न्धु,अबान्धवः -वी -वं, असहायः -या -यं, निःसहायः -या -यं, अनाथः -था-थं, अलब्घनाथः -था -थं, निराश्रयः -या -यं, अशरणः -णा -णं, निरवलम्बः-म्बा -म्बं, बान्धवोज्झितः -ता -तं.
-
adj
Site Search
Input language: