Dictionaries | References
n

noble

   
Script: Latin

noble     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmজকমকীয়া , বৃহৎ
bdगेदेर समायना
benসুন্দর , অনবদ্য , অতুলনীয় , রাজসিক , রাজোচিত , নান্দনিক , প্রশস্ত
hinभव्य , शानदार , आलीशान , प्रशस्त
kasشانٛدار , عظیٖم , عٲلی شان
kokभव्य , व्हड , विशाळ , प्रशस्त
marभव्य , शानदार , आलिशान , प्रशस्त
nepभव्य , ठुलो , सानदार , विशाल
oriସୁବିଶାଳ , ସୁଦୃଶ୍ୟମାନ , ଭବ୍ୟ
panਸ਼ਾਨਦਾਰ , ਆਲੀਸ਼ਾਨ
sanभव्य
telఅందమైన , భవ్యమైన , దివ్యమైన , యోగ్యమైన
urdعالیشان , غیرمعمولی , شاندار

noble     

अभिजात
उदात्त, थोर
majestic

noble     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Noble,a.कुलीन, अभिजात, आर्य, अभिजन- -वत्, महाकुल, सत्कुलजात, सद्वंशज, कुल-ज or जात, कुलप्रसूत, वंशविशुद्ध.
ROOTS:
कुलीनअभिजातआर्यअभिजनवत्महाकुलसत्कुलजातसद्वंशजकुलजजातकुलप्रसूतवंशविशुद्ध
2 (N.-minded) उदार, महात्मन्, महामनस्, उदात्त, उदार-धी- -मति, महानुभाव, महाशय, महेच्छ.
ROOTS:
उदारमहात्मन्महामनस्उदात्तउदारधीमतिमहानुभावमहाशयमहेच्छ
3महत्, धीर, श्रेष्ठ, उत्कृष्ट, विशिष्ट, उत्तम, महाभाग, उन्नत, प्रमुख, प्रशस्त, वि-प्र-ख्यात, प्रतिपत्ति- -मत्, सुप्रतिष्ठ, कीर्तिमत्, यशस्विन्; श्रीमत्, महाप्रताप, महातेजस्, तेजस्विन्, ओजस्विन्; See
ROOTS:
महत्धीरश्रेष्ठउत्कृष्टविशिष्टउत्तममहाभागउन्नतप्रमुखप्रशस्तविप्रख्यातप्रतिपत्तिमत्सुप्रतिष्ठकीर्तिमत्यशस्विन्श्रीमत्महाप्रतापमहातेजस्तेजस्विन्ओजस्विन्
Majestic also; oft. ex. by ऋषभः, सिंहः, व्याघ्रः, पुंगवः, शार्दूलः in comp.; See,
ROOTS:
ऋषभसिंहव्याघ्रपुंगवशार्दूल
Excellent; ‘n.-looking’ धीरदर्शन; महानुभावाकृति; ‘n. in reason’ उदात्तधी ‘n. animal’ उदात्तसत्त्वं; ‘n. nature’ सत्त्वं. -s., ‘N.-man’ शिष्टजनः, कुलीनः, कुलीन-उत्कृष्ट-पदस्थः, आर्यजनः, अभिजनवत् m.
ROOTS:
धीरदर्शनमहानुभावाकृतिउदात्तधीउदात्तसत्त्वंसत्त्वंशिष्टजनकुलीनकुलीनउत्कृष्टपदस्थआर्यजनअभिजनवत्
-ness,s.महत्त्वं, महिमन्m.,उत्कर्षः, उन्नतिf.,श्रेष्ठता &c.; प्रतापः, वैभवं;See below.
ROOTS:
महत्त्वंमहिमन्उत्कर्षउन्नतिश्रेष्ठताप्रतापवैभवं
-Nobly,adv.कुलीनवत्, आभिजा- -त्येन; ‘n. born’ कुलोत्पन्न;See (a.).
ROOTS:
कुलीनवत्आभिजात्येनकुलोत्पन्न
2 औदार्येण, उदारतया, माहात्म्येन, उदार- -चेतसा, उदात्तं, धीरं.
ROOTS:
औदार्येणउदारतयामाहात्म्येनउदारचेतसाउदात्तंधीरं
3सप्रतापं, अतितेजसा, महाविभूत्या, ऐश्वर्येण.
ROOTS:
सप्रतापंअतितेजसामहाविभूत्याऐश्वर्येण
-Nobility,s. कुलीनता, आर्यता, आभिजात्यं, कुलोत्कर्षः, सद्वंशता.
ROOTS:
कुलीनताआर्यताआभिजात्यंकुलोत्कर्षसद्वंशता
2औदार्यं, माहात्म्यं, महानुभावः, उदारधीः; महाशयः, महिमन्m.
ROOTS:
औदार्यंमाहात्म्यंमहानुभावउदारधीमहाशयमहिमन्
3महत्त्वं, महिमा, उत्कर्षः, विशिष्टता, श्रेष्ठत्वं, प्रकर्षः, उन्नतिः, प्रतिपत्तिf.,प्रतिष्ठा, प्र-वि-ख्यातिf.
ROOTS:
महत्त्वंमहिमाउत्कर्षविशिष्टताश्रेष्ठत्वंप्रकर्षउन्नतिप्रतिपत्तिप्रतिष्ठाप्रविख्याति
4प्रतापः, ऐश्वर्यं, विभूतिf.,ओजस्-तेजस्- n.,धीरता, श्रीः.
ROOTS:
प्रतापऐश्वर्यंविभूतिओजस्तेजस्धीरताश्री
5शिष्ट-कुलीन-जनः, कुलीनलोकाः-जनाः.
ROOTS:
शिष्टकुलीनजनकुलीनलोकाजना
-Noblesse,s.कुलीन- -जनाः, कुलीनजनसमाजः.
ROOTS:
कुलीनजनाकुलीनजनसमाज

noble     

A Dictionary: English and Sanskrit | English  Sanskrit
NOBLE , a.
(Of ancient family, or elevated rank) कुलीनः -ना -नं,महाकुलीनः -ना -नं, महाकुलः -ला -लं, सत्कुलीनः -ना -नं, सद्वंशः-शा -शं, अभिजनवान् -वती -वत् (त्), अभिजातः -ता -तं, उत्कृष्टः -ष्टा-ष्टं, उत्कृष्टकुलजातः -ता -तं, महाकुलजः -जा -जं, महाकुलप्रसूतः -ता-तं, सत्कुलजातः -ता -तं, विशुद्धकुलभवः, वंशविशुद्धः -द्धा -द्धं, सद्वंश-जातः -ता -तं, प्रधानवंशोद्भवः -वा -वं, महावंशीयः -या -यं, उत्तमवंश-जातः -ता -तं, कुलश्रेष्ठी -ष्ठिनी -ष्ठि (न्), श्रेष्ठकुलोद्भूतः -ता -तं, कुलो-द्गतः -ता -तं, कुलिकः -का -कं, कौलेयः -यी -यं, प्रतिपत्तिमान् &c. —
(Great in mind) उदारः -रा -रं, उदारमनाः -नाः -नः (स्), उदार-मतिः -तिः -ति, उदारधीः -धीः -धि, महात्मा -त्मा -त्म (न्), महामनाः&c., महामनस्कः -स्का -स्कं, माहात्मिकः -की -कं, महामतिः -तिः -ति,महानुभावः -वा -वं, महेच्छः -च्छा -च्छं, महाशयः -या -यं, उन्नतमनाः &c. —
(Distinguished, eminent, excellent) उत्कृष्टः -ष्टा -ष्टं, श्रेष्ठः -ष्ठा-ष्ठं, अत्युत्कृष्टः &c., शिष्टः -ष्टा -ष्टं, विशिष्टः &c., उत्तमः -मा -मं, प्रमुखः-खा -खं, उन्नतः -ता -तं, समुन्नतः -ता -तं, प्रशस्तः -स्ता -स्तं, महान् -हती-हत् (त्), महाभागः -गा -गं, महाभागधेयः -या -यं, सेव्यः -व्या -व्यं. —
(Illustrious) ख्यातः -ता -तं, विख्यातः -ता -तं, यशस्वी &c., महा-यशाः &c., श्रीमान् &c., सुप्रतिष्ठः -ष्ठा -ष्ठं, कीर्त्तिमान् &c. —
(Mag- nificent) महाप्रतापः -पा -पं, महातेजाः &c., विभूतिमान् &c., श्रीमान्&c.
‘Noble’ may sometimes be expressed by ऋषभः or पुङ्गवः or व्याघ्रः or सिंहः or शार्दूलः or इन्द्रः in comp.; as,
‘a noble or eminent man,’ पुरुषर्षभः, पुरुषव्याघ्रः, नरपुङ्गवः, नरेन्द्रः&c.;
‘a noble elephant,’ गजेन्द्रः;
‘noble nature,’ सत्त्वं;
‘noble on both sides,’ मातृतः पितृतश्चाभिजनवान् &c.
ROOTS:
कुलीननानंमहाकुलीनमहाकुललालंसत्कुलीनसद्वंशशाशंअभिजनवान्वतीवत्(त्)अभिजाततातंउत्कृष्टष्टाष्टंउत्कृष्टकुलजातमहाकुलजजाजंमहाकुलप्रसूतसत्कुलजातविशुद्धकुलभववंशविशुद्धद्धाद्धंसद्वंशजातप्रधानवंशोद्भववावंमहावंशीययायंउत्तमवंशकुलश्रेष्ठीष्ठिनीष्ठि(न्)श्रेष्ठकुलोद्भूतकुलोद्गतकुलिककाकंकौलेययीप्रतिपत्तिमान्उदाररारंउदारमनाना(स्)उदारमतितितिउदारधीधीधिमहात्मात्मात्ममहामनामहामनस्कस्कास्कंमाहात्मिककीमहामतिमहानुभावमहेच्छच्छाच्छंमहाशयउन्नतमनाश्रेष्ठष्ठाष्ठंअत्युत्कृष्टशिष्टविशिष्टउत्तममामंप्रमुखखाखंउन्नतसमुन्नतप्रशस्तस्तास्तंमहान्हतीहत्महाभागगागंमहाभागधेयसेव्यव्याव्यंख्यातविख्यातयशस्वीमहायशाश्रीमान्सुप्रतिष्ठकीर्त्तिमान्महाप्रतापपापंमहातेजाविभूतिमान्ऋषभपुङ्गवव्याघ्रसिंहशार्दूलइन्द्रपुरुषर्षभपुरुषव्याघ्रनरपुङ्गवनरेन्द्रगजेन्द्रसत्त्वंमातृतपितृतश्चाभिजनवान्
NOBLE , NOBLEMAN, s.कुलीनजनः, कुलीनलोकः, शिष्टजनः, शिष्टलोकः,कुलीनपदस्थः, उच्चपदस्थः, उत्कृष्टपदस्थः, कुलश्रेष्ठीm.(न्), सत्कुलीनः,अभिजनवान्m.(त्), राजन्यः.
ROOTS:
कुलीनजनकुलीनलोकशिष्टजनशिष्टलोककुलीनपदस्थउच्चपदस्थउत्कृष्टपदस्थकुलश्रेष्ठी(न्)सत्कुलीनअभिजनवान्(त्)राजन्य

Related Words

noble-minded   noble   noble amherstia   noble cane   noble gas   noble metal   noble potential   amhersia nobilis wall.   उदारभाव   कल्याणसत्त्व   उच्चैरभिजन   कुलभव   कुलवान्   कुळवान्   कूळवंत   कूळवान्   महाकुलीनता   महाभिजनजात   सद्वाजिन्   स्वामिभट्टारक   आर्यहृद्य   उत्तमौदार्य   उदारदर्शन   अमलान्वय   अमीरउमराव   कुलपुत्रजन   कुलप्रसूत   कुलसमुद्भव   महत्कुल   महाप्रेत   धर्माभिजनवत्   निष्कारुष   प्रकृतिसम्पन्न   सिंहर्षभ   सुमहारथ   सुमहासत्त्व   आर्यजुष्ट   आर्यधन   खानजाद   खानजादी   खानजादीचा   कळवान   उदारमति   उदारसत्त्व   कुलजन   कुलदीपिका   कुलशीलवत्   कुलान्वित   महावंश्य   महाशाक्य   प्रवरवंशज   प्रवरेश   पूतबन्धु   वामस्वभाव   सदाशय   सम्भावितात्मन्   उदारचरित   ऐश्र्वर्यवान्   आर्यकुमार   आर्यचेतस्   आर्यदुहितृ   आर्यब्राह्मण   कुलगृह   कुलपुत्रक   बहुकल्याण   भद्रजातिक   महान्वय   महाभिजन   वंशभव   वरधर्म   वरधर्मीकृ   नरवर   जेन्य   अभिजनवत्   ऋष्व   भट्टारिका   महाकुल   गोत्रवत्   सुकुल   सुदशार्हकुल   हालीमवाली   सुशुभ   आर्यकर्मन्   आर्यगृह्य   आर्यवृत्त   जातिसम्पन्न   गजराज   आजानेय्य   उदारसत्त्वाभिजन   उरुसत्त्व   अलवरतालवर   कुलजात   कुलदुहितृ   कुलपुत्र   कुलभार्या   कुलवत्   कुलान्वय   नागेन्द्र   नातिकल्याण   शिष्टसंप्रदाय   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP