Dictionaries | References
m

mortify

   
Script: Devanagari

mortify     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Mortify,v. t.अभिभू 1 P, अवमन् c., अप- -कृष् 1 P, मानं-गर्वं-भंज् 7 P, खंड् 10; See
ROOTS:
अभिभूअवमन्अपकृष्मानंगर्वंभंज्खंड्
Humble. 2निग्रह् 9 P, सं-नि-यम् 1 P, दम् c. (दमयति), वशीकृ 8 U, आवृ 5 U जि 1 P.
ROOTS:
निग्रह्संनियम्दम्दमयतिवशीकृआवृजि
3क्लिश् 9 P, सं-परि-तप् c., आयस् c.; See
ROOTS:
क्लिश्संपरितप्आयस्
Afflict. 4चैतन्यं नश् c. or हृ c. -v. i.नश् 4 P. चैतन्यं नश् c.
ROOTS:
चैतन्यंनश्हृनश्चैतन्यंनश्
2तप् 4 A, तपस्तप् or चर् 1 P, तपस्यति (D.).
ROOTS:
तप्तपस्तप्चर्तपस्यति
-ed,a.अभिभूत, खंडित, आत्त-हृत-भग्न-गर्व, खंडितमान, भग्न-दर्प-मान.
ROOTS:
अभिभूतखंडितआत्तहृतभग्नगर्वखंडितमानभग्नदर्पमान
2दांत, वशीकृत जित; ‘whose passions are m.’ जितेंद्रियः, वशिन्m.,दांतः, वीतकामः, वीतरागः, निः- -स्पृहः.
ROOTS:
दांतवशीकृतजितजितेंद्रियवशिन्दांतवीतकामवीतरागनिस्पृह
3क्लिष्ट, सव्यथ, पीडित.
ROOTS:
क्लिष्टसव्यथपीडित
4नष्ट-चैतन्य- -मांस, कोथीभूत.
ROOTS:
नष्टचैतन्यमांसकोथीभूत
-ication,s.अभिभवः, अवमानः, अपकर्षः, मान or दर्प-भंगः or खंडनं, मानहानिf.
ROOTS:
अभिभवअवमानअपकर्षमानदर्पभंगखंडनंमानहानि
2दमः, निग्रहः, संयमः-मनं, जयः, इंद्रियदमः-जयः; कामविरक्तिf.,वि- -षयविमुखता, वैराग्यं.
ROOTS:
दमनिग्रहसंयममनंजयइंद्रियदमजयकामविरक्तिविषयविमुखतावैराग्यं
3तपश्चर्या, तपस्या, कृच्छ्रं.
ROOTS:
तपश्चर्यातपस्याकृच्छ्रं
4दुःखं, क्लेशः, आयासः, व्यथा.
ROOTS:
दुखंक्लेशआयासव्यथा
5 आशाभंगः-नाशः, मनोभंगः.
ROOTS:
आशाभंगनाशमनोभंग
6मांसपाकः, मांसकोथः, चैतन्यनाशः.
ROOTS:
मांसपाकमांसकोथचैतन्यनाश
-ing,a.मानध्वं- -सिन्, दर्पहारिन्, व्यथावह; क्लेशकर, (रीf.), संतापक.
ROOTS:
मानध्वंसिन्दर्पहारिन्व्यथावहक्लेशकररीसंतापक

mortify     

A Dictionary: English and Sanskrit | English  Sanskrit

To MORTIFY , v. a.
(Destroy the vitality of) जीवित्वं or चैतन्यं नश् (c. 10. नाशयति -यितुं), चेतनानाशं कृ, चैतन्यनाशं कृ. —
(Subdue) दम् (c. 10. दमयति -यितुं), वशीकृ, जि (c. 1. जयति, जेतुं), पराजि;
‘one's passions,’ इन्द्रियाणि दम्, इन्द्रियदमनं कृ;
‘the body,’ शरीरक्लेशं कृ. —
(Humble) अभिभू, अपकृष् (c. 1. -कर्षति -क्रष्टुं), मानंभञ्ज् (c. 7. भनक्ति, भंक्तुं) or खण्ड् (c. 10. खण्डयति -यितुं), अभिमा-नखण्डनं कृ, मानविध्वंसं कृ. —
(Vex) क्लिश् (c. 9. क्लिश्नाति, क्लेशितुं), व्यथ् (c. 10. व्यथयति -यितुं), तप् (c. 10. तापयति -यितुं).
ROOTS:
जीवित्वंचैतन्यंनश्नाशयतियितुंचेतनानाशंकृचैतन्यनाशंदम्दमयतिवशीकृजिजयतिजेतुंपराजिइन्द्रियाणिइन्द्रियदमनंकृशरीरक्लेशंअभिभूअपकृष्कर्षतिक्रष्टुंमानंभञ्ज्भनक्तिभंक्तुंखण्ड्खण्डयतिअभिमानखण्डनंमानविध्वंसंक्लिश्क्लिश्नातिक्लेशितुंव्यथ्व्यथयतितप्तापयति

To MORTIFY , v. n.
(Lose vitality, as flesh) नष्टचैतन्यः -न्या -न्यं भू,नष्टजीवित्वः -त्वा -त्वंभू, नष्टमांसः -सा -संभू, मांसैकदेशे पूतीभू, कोथीभू. —
(Practise austerities) तप् (c. 4. तप्पते), तपस् तप्, तपस् (nom. तपस्यति), तपश्चर्य्यां कृ, वैराग्याचरणं कृ, शरीरक्लेशं कृ, ब्रह्मचर्य्यं कृ.
ROOTS:
नष्टचैतन्यन्यान्यंभूनष्टजीवित्वत्वात्वंभूनष्टमांससासंभूमांसैकदेशेपूतीभूकोथीभूतप्तप्पतेतपस्तपस्यतितपश्चर्य्यांकृवैराग्याचरणंशरीरक्लेशंब्रह्मचर्य्यं

Related Words

mortify   दंडणें   उपतप्   प्रतप्   अभिभू   श्रम्   तप्   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   foreign tourist   foreign trade   foreign trade multiplier   foreign trade policy   foreign trade register   foreign trade zone   foreign travel scheme   foreign value payable money order   foreign venture   foreimagine   fore-imagine   forejudge   fore-judge   foreknow   fore-know   foreknowledge   foreknown   forel   foreland   foreland shelf   forelimb   fore limb   forelock   foreman   foreman cum mechanical supervisor   foreman engineer   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP