Dictionaries | References
m

many

   
Script: Latin

many     

पुष्कळ

many     

भूगोल  | English  Marathi
अनेक
पुष्कळ

many     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Many,a.बहु, बहुल, अनेक, भूयिष्ठ, प्रभूत, प्रचुर, बहुसंख्यक, भूयस्, विपुल, नैक-नाना- in comp.; ‘of m. kinds’ अनेक-नाना-विध; ‘as m. as’ ‘so m.’ यावत्-तावत्, यावत्- -संख्यक-तावत्संख्यक, यति-तति; ‘how m.’ कियत्, कति (pl.); ‘of how m. kinds’ कतिविध-a., ‘in m. places’ बहुत्र, अने- -कत्र; ‘in m. ways’ बहुधा, अनेकधा; ‘how m times’ कतिकृत्वः, कतिवारान्; ‘m. times’ बहुशः, भूयो भूयः, मुहुर्मुहुः, अनेकशः, अनेक-बहु-वारं, पुनः-पुनः, बहुकृत्वः; ‘so m.’ एतावत्, इयत्-s.समूहः, समवायः, संघातः; समाजः; ‘the good of them.’ समाजहितं. In comp.ex. by बहु or नाना; बहुपर्ण, नानावर्ण, बहुजिह्व, &c.
ROOTS:
बहुबहुलअनेकभूयिष्ठप्रभूतप्रचुरबहुसंख्यकभूयस्विपुलनैकनानाअनेकनानाविधयावत्तावत्यावत्संख्यकतावत्संख्यकयतिततिकियत्कतिकतिविधबहुत्रअनेकत्रबहुधाअनेकधाकतिकृत्वकतिवारान्बहुशभूयोभूयमुहुर्मुहुअनेकशअनेकबहुवारंपुनपुनबहुकृत्वएतावत्इयत्समूहसमवायसंघातसमाजसमाजहितंबहुनानाबहुपर्णनानावर्णबहुजिह्व
-Manifold, ‘many-sided’ a.नानाविध- -प्रकार, बहुगुण-रूप, अनेक, अनेक-नाना-रूप, विविध, बहुविध-प्रकार; नाना in comp.
ROOTS:
नानाविधप्रकारबहुगुणरूपअनेकअनेकनानारूपविविधबहुविधप्रकारनाना
-ly, adv.बहुधा, अनेकधा, नानाविधं.
ROOTS:
बहुधाअनेकधानानाविधं
-ness,s. बाहुल्यं, अनेकता.
ROOTS:
बाहुल्यंअनेकता

many     

A Dictionary: English and Sanskrit | English  Sanskrit
MANY , a.बहुः -हुः -ह्वी -हु, बहुलः -ला -लं, अनेकः -का -कं, प्रचुरः -रा-रं, भूरिः -रिः -रि, बहुसंख्यकः -का -कं, भूयान् -यसी -यः (स्), भूयिष्ठः-ष्ठा -ष्ठं, नैकः -का -कं, अनल्पः -ल्पा -ल्पं, पुष्कलः -ला -लं, विपुलः-ला -लं, प्राज्यः -ज्या -ज्यं, प्रभूतः -ता -तं, पुरुः -रुः -रु, पुरुहः -हा -हं,पुरुहुः -हुः -हु, अदभ्रः -भ्रा -भ्रं, बहुतिथः -था -थं, स्फिरः -रा -रं, नाना in comp.;
‘as many as,’ यावान् -वती -वत् (त्) or यावत्indec., यावत्संख्यकः -का -कं, यत्संख्यकः -का -कं, यतयः यतीनि or यतिindec.;
‘so many,’ तावान् -वती -वत् (त्) or तावत् indec., तावत्संख्यकः -का -कं, तत्संख्यकः -का -कं, ततयःm.ततीनिn. or तति indec.;
‘how many?’ कियान् -यती -यत् (त्) or कियत्indec., कतिः -तिः -ति or pl. कतयः, कतीनि;
‘of how many sorts?’ कतिविधः -धा -धं;
‘in many places,’ बहुत्र, अनेकत्र;
‘in many ways,’ बहुधा, अनेकधा;
‘in how many ways?’ कतिधा;
‘many times,’ बहुशस्, अनेकशस्, बहुवारं, बहुकृत्वस्,मुहुर् मुहुः, भूयस्, पुनः पुनर्.
ROOTS:
बहुहुह्वीहुबहुललालंअनेककाकंप्रचुररारंभूरिरिरिबहुसंख्यकभूयान्यसी(स्)भूयिष्ठष्ठाष्ठंनैकअनल्पल्पाल्पंपुष्कलविपुलप्राज्यज्याज्यंप्रभूततातंपुरुरुरुपुरुहहाहंपुरुहुअदभ्रभ्राभ्रंबहुतिथथाथंस्फिरनानायावान्वतीवत्(त्)यावत्यावत्संख्यकयत्संख्यकयतययतीनियतितावान्तावत्तावत्संख्यकतत्संख्यकततयततीनिततिकियान्यतीयत्कियत्कतितितिकतयकतीनिकतिविधधाधंबहुत्रअनेकत्रबहुधाअनेकधाकतिधाबहुशस्अनेकशस्बहुवारंबहुकृत्वस्मुहुर्मुहुभूयस्पुनपुनर्
MANY , s.
(A multitude) समूहः, समवायः, समुदायः, समाजः, संघातः,ओघः, निवहः, वृन्दं;
‘the interests of the many,’ समूहकार्य्यं.
ROOTS:
समूहसमवायसमुदायसमाजसंघातओघनिवहवृन्दंसमूहकार्य्यं

Related Words

many-cornered   many-fibered   many-flowered   many sided   many-streamed   many-stringed   many-tongued   many-leaved   many-legged   countably many   finitely many   many-colored   many-headed   many   how many   many body force   many electron system   many many   many many correspondence   many one   many one correspondence   many particle shellmodel   many valued   one many   one many correspondence   only finitely many   सातासायासांनी   नानावाडें   खंडीभर   अनेकत्र   भूरिसख   pleiosporous   ग्रामयाजन   झोलाझोल   किंतमाम्   कितिदा   अनेकयुद्धविजयिन्   बहुपद   बहुलपर्ण   बहुशिख   बहुसाधारण   भूर्यक्ष   मायदळा   द्वारवत्   द्वार्वत्   नैकमुख   नैकवर्ण   पुरुगूर्त   पुरुप्रशस्त   पुरुमन्द्र   पुरुसम्भृत   कतिशस्   भूरिवर्पस्   भूरिस्थात्र   मूर्ति तितक्या प्रकृति   यावच्छस्   वर्षल   ततिधा   ठिकून   ठुकून   ठोकूनठोकून   अनेकवार्षिक   अबहु   कतिसंख्य   बहुदेवता   बहुदैवत   बहुनामन्   बहुप्रकार   बहुप्रकारम्   बहुप्रजा   बहुप्रत्यवाय   बहुप्रिय   बहुमाल   बहुमालक   बहुविस्त   बहुवैस्तिक   बह्वनर्थ   बह्वपाय   बह्वमित्र   बह्ववरोध   दशावधानी   भूरितोक   भूरिनिधन   भूरिपाणि   भूरिभोज   यतिधा   यावत्स्मृति   यावद्देवत्य   यावद्धा   प्रभूतवर्ष   प्रभूतशस्   पुरुदिन   पुरुनिःषिध्   पुरुनिःषिध्वन्   पुरुनिष्ठ   पुरुनिष्ठा   पुरुरथ   पुरुरुज्   सत्योत्तरें   संसारच्रक   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP