Dictionaries | References
l

lifted

   
Script: Latin

lifted     

A Dictionary: English and Sanskrit | English  Sanskrit
LIFTED , p. p.उत्तोलितः -ता -तं, उत्थापितः -ता -तं, उच्छ्रितः -ता -तं,समुच्छ्रितः -ता -तं, उन्नतः -ता -तं, उद्यतः -ता -तं, उद्धृतः -ता -तं, समु-द्धृतः -ता -तं, उद्धतः -ता -तं, उत्कर्षितः -ता -तं, उद्वर्हितः -ता -तं, उत्क्षिप्तः-प्ता -प्तं, उद्वाहितः -ता -तं;
‘having the hands lifted up,’ अभ्यु-च्छ्रितपाणिः -णिः -णि, उत्थितहस्तः -स्ता -स्तं;
‘having his weapon lifted up,’ उद्यतायुधः -धा -धं;
‘having the arms lifted up,’ उद्बाहुः -हुः -हु.
ROOTS:
उत्तोलिततातंउत्थापितउच्छ्रितसमुच्छ्रितउन्नतउद्यतउद्धृतसमुद्धृतउद्धतउत्कर्षितउद्वर्हितउत्क्षिप्तप्ताप्तंउद्वाहिततंअभ्युच्छ्रितपाणिणिणिउत्थितहस्तस्तास्तंउद्यतायुधधाधंउद्बाहुहुहु

Related Words

lifted   उत्तुङ्गित   उद्वक्त्र   सूच्छ्रित   समुद्धुर   उच्चुम्ब्य   उद्गृह्य   ऊर्ध्वक   समुद्वाहित   अनुन्नत   हातगुंडा   हातधोंडा   जीर्णोद्धृत   उद्गृहीत   उचलाऊ   प्रोच्छ्रित   उत्तोलित   उद्यम्य   समुदक्त   हातउचलला   उत्तानित   उद्ग्राहित   उन्नमित   समुन्नत   अपगारम्   उद्गुर्ण   उद्वर्हित   उद्वास्य   एकविसणी   प्रोद्यत   उदक्त   उद्घाटित   उद्वाहित   उदञ्चित   उन्नाम   लबराण   समुद्धृत   शत्रुन्तप   उत्थापित   समुद्यत   उच्छ्रित   उत्कृष्   अभ्युद्यत   अनुद्धत   तुलित   उत्थाप्य   उद्गूर्ण   उद्बाहु   ऊर्ध्वबाहु   समुद्गीर्ण   शीड   lift   उच्छ्वासित   उद्‍धृत   drawn   उत्पाद   उल्लाळणें   उल्हाळणें   गोवर्धन   अभ्युत्थित   raised   प्रहृत   प्रौ   समुद्धत   उद्धत   उन्नत   गोहत्या   हिरण्यम्   गविजात   अञ्जना   उद्यत   उच्छ्वसित   मरुत्वामल   प्रौढ   लास्य   उदात्त   दुर्जय   यम्   प्रो   रूढ   विवस्वान्   वराह   नलकूबर   शङ्ख   शतानीक   krishna   मय   च्यवन   भैरव   महिष   मरीचि   श्रीदत्त   अशोकदत्त   कृत   भूमि   त्रि   अवतार   प्रह्लाद   काल   इन्द्र   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP