Dictionaries | References
r

raised

   
Script: Latin

raised     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmউঠা , উফন্দা , উঠঙা
bdजौखोनाय , गोजौ जानाय , जौखांनाय
benউঁচু , উচ্চ , অত্যুচ্চ , তুঙ্গ , উন্নত
gujટેકરો , ઉભાર , ઉભારણી
hinउठा , उभरा , उभड़ा , उभारदार , उभाड़दार , अभ्युन्नत , उचौहाँ
kasتھوٚد , ہیوٚر , تھزر
kokउंचवटो , उपरो
malഉയര്ന്ന , പൊങ്ങിയ , ഉയര്ന്നു നില്ക്കുന്ന
marnull
oriଉଠାଣିଆ , ଉଚ୍ଚା
panਉੱਭਰਿਆ , ਉੱਚਾ , ਉਤਾਂਹ ਵਾਲਾ
sanअभ्युन्नत
telపైకివచ్చిన , పైకొచ్చిన , పైకిలేసిన
urdاٹھا , ابھرا , اونچا , ناہموار

raised     

A Dictionary: English and Sanskrit | English  Sanskrit
RAISED , p. p.
(Lifted, raised up) उत्थापितः -ता -तं, उत्तोलितः &c., उन्नमितः &c., उन्नतः -ता -तं, उच्छ्रितः &c., समुच्छ्रितः &c., उद्यतः -ता-तं, उद्धृतः &c., समुद्धृतः &c., उत्कषितः &c., उद्वर्हितः &c., उत्थितः&c., उद्वाहितः &c., उत्क्षिप्तः -प्ता -प्तं, उद्गुर्णः -र्णा -र्णं;
‘is raised,’ उत्थाप्यते. —
(Erected, set up) उत्थापितः &c., स्थापितः &c., रोपितः&c., अधिरोपितः &c., ऊर्द्ध्वीकृतः &c., उद्वृत्तः -त्ता -त्तं. —
(Produced) उत्पादितः -ता -तं, उत्पन्नः -न्ना -न्नं, जनितः &c., जातः &c. —
(Raised on high) ऊर्द्ध्वीकृतः &c., उच्चीकृतः &c., कृतोच्चैस्, उच्चैःकृतः &c.;
‘having the hands raised,’ उच्छ्रितपाणिः -णिः -णि, उत्थितहस्तः-स्ता -स्तं;
‘having the arms raised,’ उद्बाहुः -हुः -हु, उद्यतबाहुः&c.;
‘having the spear raised,’ उद्यतशूलः -ला -लं;
‘having the weapon raised,’ उद्यतायुधः -धा -धं;
‘sitting with the feet raised,’ प्रौढपादः -दा -दं;
‘dust raised by the hoofs,’ रजः खुरोद्धूतं;
‘the dust is raised by the wind,’ वातेन रज उद्धयते.
ROOTS:
उत्थापिततातंउत्तोलितउन्नमितउन्नतउच्छ्रितसमुच्छ्रितउद्यतउद्धृतसमुद्धृतउत्कषितउद्वर्हितउत्थितउद्वाहितउत्क्षिप्तप्ताप्तंउद्गुर्णर्णार्णंउत्थाप्यतेस्थापितरोपितअधिरोपितऊर्द्ध्वीकृतउद्वृत्तत्तात्तंउत्पादितउत्पन्नन्नान्नंजनितजातउच्चीकृतकृतोच्चैस्उच्चैकृतउच्छ्रितपाणिणिणिउत्थितहस्तस्तास्तंउद्बाहुहुहुउद्यतबाहुउद्यतशूललालंउद्यतायुधधाधंप्रौढपाददादंरजखुरोद्धूतंवातेनरजउद्धयते

Related Words

raised   exaltatus (raised high)   capital raised through issue of prospectus   appropos query raised by arbitration   as regards the points raised   query has been raised   question has been raised   raised beach   raised cheque   raised panelled door   raised printing   raised question   raised reef   raised seedbed   उत्केतन   उद्यतकार्मुक   उद्यतशूल   ऊर्ध्वाङ्गुलि   यथोच्छ्रितम्   दंडेरा   पाळुं   पन्हळी कौल   विषमोन्नत   गिह्मवा   उद्दण्डित   उद्योजित   अनुन्नतानत   अन्वन्त   उत्तुङ्गित   उत्पताका   उत्पताकाध्वज   उदाहित   उच्छ्रयिन्   उच्छ्रित्य   पवनोद्भ्रान्तवीचि   पुष्करोद्धृत   सूच्छ्रित   खाजणी   चूलभानवस   कांठदोरा   कारणाक्षेप   अनुष्टब्ध   उन्हाळऊस   ऊर्ध्वकच   कूर्मपृष्ठोन्नत   भानवसा   मानटी   यत्नाक्षेप   थापीकौल   पञ्चगत   पदीकृतत्व   पन्हळीकौल   शूर्पवात   समुत्थाप्य   सोत्सेध   गिमवा   अस्युद्यत   उन्नमय्य   उच्छ्रायिन्   कुद्रङ्क   प्रोन्नमित   गोधूळी   गुळीतोळ   उत्तोरणपताक   उत्थापनीय   कच्चीबुटी   उच्छ्रयण   ऊर्ध्वक   केदारसेतु   दुःखसंवर्द्धित   फल्लफल   मळेवांगी   मळ्यागहूं   दूरोन्नमित   पाणेरा   पायणू   वायंगणें   शेतगहूं   समभ्युन्नत   समुच्छ्रितभुज   समुदस्त   वांञगणें   वांयंगणें   तुरबत   उन्मुखता   कृतोच्चैस्   बांधारा   समुन्नीत   केदारखण्ड   समुदक्त   uplifted   अनुन्नत   उत्तोरण   उद्धरणीय   respondentia bond   दुसोटा   मध्रा   blackbody   सरवेभात   आडमुठीचा   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP