Dictionaries | References
h

hurl

   
Script: Latin

hurl     

फेकणे

hurl     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Hurl,v. t.(तरसा-सवेगं) क्षिप् 6 P, वि-सृज्-मुच् 6 P, प्रास् 4 U, ईर् c., प्रेष् c., प्रहृ 1 P; ‘h. down’ नि अव-पत् c., अव-भ्रंश् c., अधः- -क्षिप्. -s.क्षेपः-पणं, पातनं.
ROOTS:
(तरसासवेगं)क्षिप्विसृज्मुच्प्रास्ईर्प्रेष्प्रहृनिअवपत्अवभ्रंश्अधक्षिप्क्षेपपणंपातनं
2तुमुलं, कोला- -हलः.
ROOTS:
तुमुलंकोलाहल
-ing,s.क्षेपणं; ‘h. of stones’ शिलावर्षः-आसारः.
ROOTS:
क्षेपणंशिलावर्षआसार

hurl     

A Dictionary: English and Sanskrit | English  Sanskrit

To HURL , v. a.क्षिप् (c. 6. क्षिपति, क्षेप्तुं), प्रक्षिप्, अस् (c. 4. अस्यति,असितुं), प्रास्, ईर् (c. 10. ईरयति, -यितुं), उदीर्, समीर्, मुच् (c. 6. मुञ्चति, मोक्तुं), प्रमुच्, सृज् (c. 6. सृजति, स्रष्टुं), व्यवसृज्, पत् (c. 10. पात-यति -यितुं), प्रहृ (c. 1. -हरति -ते -हर्त्तुं), प्रेष् (c. 10. प्रेषयति -यितुं,rt. इष्), उद्गुर् (c. 6. -गुरते -रितुं);
‘to hurl stones,’ शिलाप्रहरणं कृ;
‘is hurled down,’ निपात्यते.
ROOTS:
क्षिप्क्षिपतिक्षेप्तुंप्रक्षिप्अस्अस्यतिअसितुंप्रास्ईर्ईरयतियितुंउदीर्समीर्मुच्मुञ्चतिमोक्तुंप्रमुच्सृज्सृजतिस्रष्टुंव्यवसृज्पत्पातयतिप्रहृहरतितेहर्त्तुंप्रेष्प्रेषयतिइष्उद्गुर्गुरतेरितुंशिलाप्रहरणंकृनिपात्यते
HURL , s.
(Throw) क्षेपः -पणं, असनं, पातनं. —
(Tumult) तुमुलं, को-लाहलः, विप्लवः, डिम्बः.
ROOTS:
क्षेपपणंअसनंपातनंतुमुलंकोलाहलविप्लवडिम्ब

Related Words

hurl   भिगारणें   भिरभिराविणें   फिगारणें   निःस्फुर्   सम्प्रक्षिप्   भिंगारणें   प्रवेरय   प्रव्यध्   पराव्यध्   वधर्य   व्यपसृज्   भिरकाविणें   अभ्यातन्   प्रतिवृत्   प्रतिसृज्   समवसृज्   निवध्   नीर्   रिम्फ्   समुदीर्   सम्प्रहृ   प्रास्   दुश्च्यवन   प्रभृ   विप्रमुच्   व्यवसृज्   प्रक्षिप्   उपक्षिप्   अवक्षिप्   पराहन्   विष्कम्भ्   समाक्षिप्   समुत्सृज्   मोक्ष्   प्रहृ   हुंडारणें   होलगटणें   द्रू   सम्पत्   संपत् ‍   व्रीड्   होलगडणें   प्रेर्   प्रमुच्   प्रसू   प्रेष्   प्रयुज्   सि   प्रतिमुच्   प्रहा   समृ   संनिविश्   निविश्   विसृज्   उन्मुच्   ईर्   मुमुक्षु   प्रहि   निहन्   न्यस्   सृज्   निपत्   विमुच्   मुच्   हि   प्रवृत्   अस्   सू   पत्   विद्युत्   चक्रम्   हृ   हन्   वृत्   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP