Dictionaries | References
h

holy

   
Script: Latin

holy     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmধাম
bdथानसालि , मोदायसालि , मोदाइसालि
benধাম
hinधाम
kasاَستان
kokतीर्थ , धाम
marतीर्थक्षेत्र , तीर्थ
nepधाम
oriତୀର୍ଥ ଧାମ , ତୀର୍ଥ ସ୍ଥଳ , ତୀର୍ଥ ସ୍ଥାନ
panਧਾਮ
sanतीर्थम् , तीर्थक्षेत्रम्
telధామము , క్షేత్రము
urdمقدس جگہ

holy     

पावन, पवित्र

holy     

भौतिकशास्त्र  | English  Marathi
पवित्र, अलौकिक, पूज्य

holy     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Holy,a.पुण्य, पवित्र, परिपूत, साधु, शुचि, विमल; पुण्यात्मन्, शुचिव्रत, धार्मिक (की f.), धर्म-पुण्य-शील, धर्मात्मन्, शुद्धमति; ‘h. study’ वेदाध्ययनं; ‘h. wisdom’ ब्रह्मज्ञानं; ‘h. writing’ श्रुतिः, वेदाः, निगमः; ‘h. land’ पुण्यभूमिः; ‘h. place of pilgrimage’ तीर्थं, क्षेत्रं, पुण्यस्थानं- -तीर्थं.
ROOTS:
पुण्यपवित्रपरिपूतसाधुशुचिविमलपुण्यात्मन्शुचिव्रतधार्मिक(कीधर्मपुण्यशीलधर्मात्मन्शुद्धमतिवेदाध्ययनंब्रह्मज्ञानंश्रुतिवेदानिगमपुण्यभूमितीर्थंक्षेत्रंपुण्यस्थानंतीर्थं
-ly,adv.पुण्यं, पवित्रतया, शुचिवत्.
ROOTS:
पुण्यंपवित्रतयाशुचिवत्
-ness,s.पवित्रता, पुण्यता, शुचिता, वैमल्यं, पुण्यशीलता, धार्मिकत्वं; ‘his or her h.’ भगवान्, भगवती.
ROOTS:
पवित्रतापुण्यताशुचितावैमल्यंपुण्यशीलताधार्मिकत्वंभगवान्भगवती
-Holiday,s. पुण्याहं, पुण्यदिनं.
ROOTS:
पुण्याहंपुण्यदिनं
2अनध्यायः, अनध्याय- -दिवसः-महोत्सवः.
ROOTS:
अनध्यायअनध्यायदिवसमहोत्सव
3उत्सवः, पर्वन्n., उद्धर्षः, उत्सव-उद्धर्ष-दिनं; ‘h. people’ यात्राजनः.
ROOTS:
उत्सवपर्वन्उद्धर्षउत्सवउद्धर्षदिनंयात्राजन

holy     

A Dictionary: English and Sanskrit | English  Sanskrit
HOLY , a.पुण्यः -ण्या -ण्यं, पुण्यवान् -वती -वत् (त्), पुण्यशीलः -ला -लं,पुण्यात्मा -त्मा -त्म (न्), पवित्रः -त्रा -त्रं, धर्म्मशीलः -ला -लं, शुचिः -चिः-चि, शुचिमनाः -नाः -नः (स्), शुचिव्रतः -ता -तं, विमलः -ला -लं,अमलात्मा -त्मा -त्म (न्), निर्म्मलान्तःकरणः -णा -णं, शुद्धमतिः -तिः -ति,पवित्रमतिः -तिः -ति, शुद्धात्मा &c., शुद्धहृदयः -या -यं, धार्म्मिकः -की-कं, साधुः -धुः -ध्वी -धु;
‘holy land,’ पुण्यभूमिःf., पुण्यभूःf.;
‘holy writ,’ श्रुतिःf.;
‘holy place of pilgrimage,’ तीर्थः -र्थं, पुण्यतीर्थं,क्षेत्रं, पुण्यस्थानं.
ROOTS:
पुण्यण्याण्यंपुण्यवान्वतीवत्(त्)पुण्यशीललालंपुण्यात्मात्मात्म(न्)पवित्रत्रात्रंधर्म्मशीलशुचिचिचिशुचिमनाना(स्)शुचिव्रततातंविमलअमलात्मानिर्म्मलान्तकरणणाणंशुद्धमतितितिपवित्रमतिशुद्धात्माशुद्धहृदययायंधार्म्मिककीकंसाधुधुध्वीधुपुण्यभूमिपुण्यभूश्रुतितीर्थर्थंपुण्यतीर्थंक्षेत्रंपुण्यस्थानं

Related Words

holy-water   holy   पाणिखात   holy father   holy man   holy person   holy place   holy scripture   holy see   holy writ   the holy see   विश्वपावनी   धर्मनिबन्धिन्   पूतपत्त्री   श्रेष्ठतमा   अश्र्वत्थ   सम्यग्गत   साठ्यांचा   गंगाजळी उचलणें   गंगाजळी घेणें   तीर्थवटी   तीर्थोटी   नागनामन्   निगमज्ञ   पवित्रातिपवित्र   प्रणीताचरु   वृन्दावनी   शुच्युपचार   शुन्धावत्   अश्वत्थशाखा   आचार्यवचस   चिय्यालि   कालिकासङ्ग   बृशी   ब्रह्मनीड   ब्रह्मपुरोगव   ब्राह्मि   भगवत्तम   भगवत्तर   द्व्यार्षेय   धर्मकूप   कोकामुखम्   क्षीरद्रुम   पुण्यजन्मन्   पुण्यमहेशाख्य   पत्त्रपुष्पा   पवित्रदर्भ   पुष्पसारा   पोतन   विश्वपूजिता   संतमार्ग   संयमपुण्यतीर्थ   क्षेत्रसीमा   क्षेत्रस्थ   वातरङ्ग   वानल   सांठ्याचा   गोकर्णेश्वर   अश्वत्थकुण   अश्वत्थोद्यापन   तीर्थपूजा   तीर्थवासी   किञ्जप्य   किन्दान   अनोंकृत   कृष्णावास   दुष्कृतवहिष्कृत   ब्रह्मग्राहिन्   मन्त्रोदक   क्षेत्रसंन्यास   पुण्याह   प्रणीताप्रणयन   शुचिद्रुम   सत्चर्चा   सिकताक्ष   तीर्थोदक   वासुकितीर्थ   सिन्धुतम   सैन्धवारण्य   सोमाश्रम   सम्प्रोक्षित   सरस्वतीसागरसङ्गम   आर्यावर्त्त   ज्ञानपावनतीर्थ   ज्येष्ठिल   उर्वशीतीर्थ   कुञ्जराशन   केशवालय   बिल्वकतीर्थ   धेनुतीर्थ   नन्दाश्रम   पावनी   पुण्यक्षेत्र   पुण्यभू   रुद्रपद   रुद्राणीरुद्र   रुद्रावर्त्त   विमलाशोकतीर्थ   वीरमोक्ष   वीराश्रम   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP