-
घोषित, अधिकथित
-
जाहीर केलेला, जाहीर
-
जाहीर केलेला, जाहीर
-
DECLARED , p. p.
ख्यातः -ता -तं, आख्यातः -ता -तं, प्रोक्तः -क्ता -क्तं, उक्तः-क्ता -क्तं, आवेदितः -ता -तं, निवेदितः -ता -तं, कथितः -ता -तं, सूचितः-ता -तं, ज्ञापितः -ता -तं, विज्ञप्तः -प्ता -प्तं, अभिहितः -ता -तं, कीर्त्तितः-ता -तं, प्रकीर्त्तितः -ता -तं, परिकीर्त्तितः -ता -तं, विघुष्टः -ष्टा -ष्टं, आघो-षितः -ता -तं, उच्चारितः -ता -तं, उदितः -ता -तं, प्रकाशितः -ता -तं,निरूपितः -ता -तं, व्यवस्थितः -ता -तं.
Site Search
Input language: