Dictionaries | References h hither Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 hither व्यवसाय व्यवस्थापन | English Marathi | | इकडे या बाजूस इकडचा इकडील Rate this meaning Thank you! 👍 hither Student’s English-Sanskrit Dictionary | English Sanskrit | | Hither,adv.अत्र, इह, इतः. ROOTS:अत्रइहइत -most,a. आसन्नतम, नेदिष्ठ, अत्यंतिक. ROOTS:आसन्नतमनेदिष्ठअत्यंतिक -ward,adv. इतः, अत्र. ROOTS:इतअत्र -Hitherto,adv.अद्ययावत्, आवर्तमानकालात्, अद्यावधि, एतत्कालपर्यंतं. ROOTS:अद्ययावत्आवर्तमानकालात्अद्यावधिएतत्कालपर्यंतं Rate this meaning Thank you! 👍 hither A Dictionary: English and Sanskrit | English Sanskrit | | HITHER , adv.इतस्, अत्र, इह, इहस्थाने, अस्मिन् देशे; ‘come hither,’ उपैहि, इत इतस्; ‘hither and thither,’ इतस्ततस्, इतश्चेतस्. ROOTS:इतस्अत्रइहइहस्थानेअस्मिन्देशेउपैहिइतइतस्इतस्ततस्इतश्चेतस् HITHER , a.ऐहिकः -की -कं, ऐहस्थानिकः -की -कं, उपस्थः -स्था -स्थं,उप्मन्तः -न्ता -न्तं, आसन्नतरः -रा -रं, नेदीयान् -यसी -यः (स्). ROOTS:ऐहिककीकंऐहस्थानिकउपस्थस्थास्थंउप्मन्तन्तान्तंआसन्नतररारंनेदीयान्यसीय(स्) Related Words hither hither bank near bank इहागत विभृत्वन् विभ्रमिन् वनीवाहित अलीकडेस लडित पुनराहारम् इहमनस् विसंचारिन् सरसराय अभिषिद्ध पुनरासृत हिंगें ऐलथडी धांवाधांव इतश्चेतस् विधावन विनटन लासनम् फेरूनफारून निर्व्यवस्थ इतस्ततस् प्रवेरित अलीकडे उपमन्त्रित इहभोजन विद्रुता समुद्धुत समुद्धू समुद्धूत वनीवाहन अभिप्रहित अभिविपश् ततस्ततस् परिप्रवृत् हेरून फेरून इकडेस इतरतस् विष्कन्त्तृ विस्फुल् फेरणें आपथि विलोलित विस्कन्त्तृ लोलित अस्तव्यस्त लासन ने आण परिभ्रामिन् हेरीफेरी wend इकडे तिकडे सरासर अड्याल आझुणी आझूण आझून अर्वाक् अलाड रानोमाळ धावदवडा प्रत्याहरण इकडे सरसर लासक उपमन्त्र् इकडेतिकडे विभृ विलुलित वळसा अभिश्वस् नेदीयस् हंगये हंगे हंगें अरता लस हिंगे हेरफेर इतस् इत्था विकृष्ट विक्षिप् परिपत् यत्र आयम् ऐला संचारिन् द्रा पारावार विचर् विवृत् संवृत् अणी आचर् अर्वाच् परिवृत् Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP