Dictionaries | References f formerly Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 formerly व्यवसाय व्यवस्थापन | English Marathi | | पूर्वी Rate this meaning Thank you! 👍 formerly A Dictionary: English and Sanskrit | English Sanskrit | | FORMERLY , adv.पूर्व्वं, पूर्व्वे, पूर्व्वकाले, प्राक्काले, पूर्व्वतस्, पुरा, प्राक्, भूतपूर्व्वं,भूतकाले, अतीतकाले, गतकाले, अग्रे, पुरस्तात्, पुरस्; ‘as formerly,’ यथापूर्व्वं; ‘done formerly,’ पूर्व्वकृतः -ता -तं; ‘formerly stated,’ पूर्व्वोक्तः -क्ता -क्तं, पूर्व्वचोदितः -ता -तं; ‘formerly seen,’ पूर्व्वदृष्टः -ष्टा-ष्टं; ‘formerly informed,’ विज्ञापितपूर्व्वः -र्व्वा -र्व्वं. ROOTS:पूर्व्वंपूर्व्वेपूर्व्वकालेप्राक्कालेपूर्व्वतस्पुराप्राक्भूतपूर्व्वंभूतकालेअतीतकालेगतकालेअग्रेपुरस्तात्पुरस्यथापूर्व्वंपूर्व्वकृततातंपूर्व्वोक्तक्ताक्तंपूर्व्वचोदितपूर्व्वदृष्टष्टाष्टंविज्ञापितपूर्व्वर्व्वार्व्वं Related Words formerly भूतपूर्वम् भूतपूर्व्वम् पेशजी पेशजीं आयथापुर्यम् कृतपूर्व सनम् autre fois acquit autre fois convict पुरातने पूर्वाध्युषित पूर्वावधीरित प्रथमपरिगृहीत पूर्वथा उक्तपूर्व सरकानूगो autre fois पूर्वचोदित पूर्वाचरित पूर्वानुभूत पूर्वोपार्जित प्रथमवास्य प्रागूढा अयथापुरम् पूर्वसुप्त पूर्वार्जित पुरोपनीत आढ्यपूर्व कृतपूर्ब्ब चरितपूर्व भातवडी रुपया देवदत्तचर पूर्वप्रवृत्त पूर्विक पूर्वोपकारिन् पूर्व्यम् पूर्व्वगङ्गा पूर्व्वदृष्ट पूर्व्वप्रवृत्त पूर्व्वाचरित प्रत्नथा यथापूर्व्व कृष्णचर yore आयथापुर्य सखिपूर्व अशितंगवीन छेदोपस्थापनीय जरापटका जहानपन्हा यथापूर्व परपूर्व्वा पूर्ब्बकृत पूर्वनिविष्ट पूर्व्वचोदित पूर्व्वयक्ष पूर्व्वोक्त प्रदिवस् प्राक्तनकर्मन् प्राक्तनकर्म्मन् प्राग्वचन pioneer community हिंगाचें पोतें पुराकृत आढ्यचर आशितङ्गवीन उषितङ्गवीन कृतपूर्ब्बिन् कृतपूर्विन् वज्राकार वज्राकृति अशितङ्गवीन गल्लेपट्टी पूर्वकृत पूर्ववृत्त प्राग्वत् sometime आशितंगवीन कृष्णरूप्य सनङ्गु संजाबी विडा बेलवांगी रामचन्द्रतीर्थ भिकाबंद पचंबा प्रत्यक वसन्तोत्सव समरूप्य लोहाभिसा inhabited जरीपटका यवनी पालटणें पुरः पुरोद्भव साबीक वेलाकूल पूर्वम् प्राक्तन Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP