FIGURATIVE , a.रूपकः -का -कं, व्यञ्जकः -का -कं, लाक्षणिकः -की -कं,उपलक्षितः -ता -तं, ध्वनितः -ता -तं, गौणः -णी -णं;
‘figurative style,’ व्यञ्जनं -ना, व्यञ्जनावृत्तिःf., व्यङ्ग्यः, उपक्षेपः.
ROOTS:
रूपककाकंव्यञ्जकलाक्षणिककीउपलक्षिततातंध्वनितगौणणीणंव्यञ्जनंनाव्यञ्जनावृत्तिव्यङ्ग्यउपक्षेप