Dictionaries | References
f

fast

   
Script: Latin

fast     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmদ্রুতগামী , তীব্রগামী , বেগৱান , অধঃপতিত , অধোগত , পতিত , অৱনত , অৱনমিত
bdगोख्रै थांग्रा , गोरसा थांग्रा , फाफि
benদ্রুত , দ্রুতগামী , দ্রুতগতিসম্পন্ন , ফাস্ট , অবনত , অধোগত , অধঃপতিত , অপকৃষ্ট , পতিত
gujઝડપી , દ્રુતગામી , દ્રુતગતિ , પતિત , અધોગત , નીતિભ્રષ્ટ , આચારભ્રષ્ટ , અવનત , ચ્યૂત , સ્ખલિત , અપકૃષ્ટ , અબતર
hinद्रुतगामी , तीव्रगामी , शीघ्रगामी , आशुग , चलबाँक , आसुग , तेज , तेज़ , तेज , तेज़ , द्रुतगामी , अरगलीय , अवनत , अधोगत , अधोपतित , गिरा , पतित , अनुपतित , अपकृष्ट , अपभ्रंशित , अबतर , अवरोहित , च्यूत , स्खलित , अस्तंगत
kasتیز , گِریومُت
kokवेगवान , गतिशील , वेगवान , आडाम्याचें , आड्याचें , पनवतीचो
malതാഴേക്കു പോകുന്നവന്‍.
marवेगवान , जलद , द्रुतगामी , अधोगत , पतित
nepद्रुतगामी , तीव्रगामी , अवनत , अधोगत , अधोपतित , झरेको , पतित , अनुपतित , अपकृष्ट , अपभ्रंशित
oriଦ୍ରୁତଗାମୀ , ତୀବ୍ରଗାମୀ , ଶୀଘ୍ରଗାମୀ , ଦ୍ରୁତଗାମୀ , ଦ୍ରୁତି , ଅରଗଳୀୟ , ଅଧପତିତ , ଅବନତ , ଅଧୋଗତ , ପତିତ
panਬਹੁਤ ਤੇਜ਼ , ਬਹੁਤ ਤੀਵਰ , ਤੇਜ਼ , ਫਾਸ਼ਟ , ਅਰਗਲ ਸੰਬੰਧੀ , ਕਮੀਨਾ , ਘਟੀਆ , ਗਿਰਿਆ ਹੋਇਆ , ਅਦਨਾ ਝੁਕਿਆ ਹੋਇਆ , ਪਤਿਤ , ਪਖੰਡੀ , ਗਿਰਾਵਟੀ
sanद्रुतगामिन् , तीव्रगामिन् , शीघ्रगामिन् , पतित , अनुपतित , अधोगत , अधोपतित , अवनत , अपकृष्ट , अपभ्रंशित , अबतर , अवरोहित , च्यूत , स्खलित , अपभ्रंशित , दूषित , दुष्ट , परिभ्रष्ट
tamஅற்பமான
telవేగంగా వెళ్లగల , త్వరగా వెళ్లగల , శీఘ్రంగా వెళ్లగల , పతితమైన , అపవిత్రమైన , చెడుఅలవాటుగల , నీచమైన , హీనమైన , నిక్రుష్టమైన
urdتیزرفتار , تیزرو , تیز , برق رفتار , ارگل کا , ابتر , بدحال , منتشر , گرا , تنزل , انحطاط , ادبار , پستی
noun  
Wordnet:
hinअतिकृच्छ
sanअतिकृच्छः
verb  
Wordnet:
hinटपना
kokटपप
oriକଷ୍ଟରେ ରହିବା , ବ୍ୟଥିତ ହେବା
panਆਸਰੇ ਬੈਠਣਾ
adv  
Wordnet:
asmজোৰেৰে
bdगोख्रैयै
hinतेज , तेज़ , तेज़ी से , तेजी से , रफ़्तार से , रफ्तार से , तेज गति से
kokनेटान , वेगान
oriତୀବ୍ରବେଗରେ , ତୀବ୍ର ଗତିରେ , ଯୋରରେ
panਤੇਜ਼ , ਤੇਜ , ਤੇਜ਼ੀ ਨਾਲ , ਤੇਜੀ ਨਾਲ , ਰਫਤਾਰ ਨਾਲ , ਰਫ਼ਤਾਰ ਨਾਲ

fast     

 पु. उपवास
 न. उपोषण
जलद
(as a colour) पक्का

fast     

भूगोल  | English  Marathi
द्रुत
(as colour) पक्का

fast     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Fast,a.दृढ, गाढ, स्थिर, अचल, स्थावर, नि- -श्चल, स्थायिन्, दृढबद्ध; ‘f. friend’ दृढ- -सौहृदः; ‘f. sleep’ गाढनिद्रा, सुनिद्रा.
ROOTS:
दृढगाढस्थिरअचलस्थावरनिश्चलस्थायिन्दृढबद्धदृढसौहृदगाढनिद्रासुनिद्रा
2 द्रुतगमिन्, त्वरितगति, शीघ्र, जविन्, जववत्, शीघ्रगति. -adv.दृढं, गाढं, स्थिरं; in comp. ex. by दृढ or सु; ‘f. bound’ सु-दृढ- -बद्ध; ‘f. roote’ बद्धमूल, सुरूढ; ‘f. asleep’ सुखसुप्त, गाढनिद्रां गत.
ROOTS:
द्रुतगमिन्त्वरितगतिशीघ्रजविन्जववत्शीघ्रगतिदृढंगाढंस्थिरंदृढसुसुदृढबद्धबद्धमूलसुरूढसुखसुप्तगाढनिद्रांगत
2शीघ्रं, आशु, सत्वरं, क्षिप्रं, त्वरितं ‘not so ’ अलमलमीदृश्या त्वरया.
ROOTS:
शीघ्रंआशुसत्वरंक्षिप्रंत्वरितंअलमलमीदृश्यात्वरया
-ness,s. दृढता, स्थिरता.
ROOTS:
दृढतास्थिरता
2दुर्गं, कोटः.
ROOTS:
दुर्गंकोट
-Fasten,v. t.बंध् 9 P, स-नि°, पि- -नह् 4 U, ग्रंथ् 9 P, (together); संयुज् 7 U, 10, सं-श्लिष् c., सं-धा 3 U, योक्त्रयति (D.).
ROOTS:
बंध्सनि°पिनह्ग्रंथ्संयुज्संश्लिष्संधायोक्त्रयति
2पि-धा 3 U, सं-वृ 5 U, निरुध् 7 U, अर्गलेन बंध्.
ROOTS:
पिधासंवृनिरुध्अर्गलेनबंध्
3दृढीकृ 8 U, स्थिरीकृ, संस्तंभ् 9 P or c.
ROOTS:
दृढीकृस्थिरीकृसंस्तंभ्
-ing,s.बंधनं-नी, ग्रंथिः.
ROOTS:
बंधनंनीग्रंथि
2संधिः, कुडुपः.
ROOTS:
संधिकुडुप
Fast,-v. i.उप-वस् 1 P, आहाराद् निवृत् 1 A; ‘f. to death’ प्रा-योपवेशनं कृ 8 U, अनशनेन मृ 6 A. -s.,
ROOTS:
उपवस्आहाराद्निवृत्प्रायोपवेशनंकृअनशनेनमृ
-ing,s. उपवासः, अनशनं, अनाहारः, लं-घनं, उपोषणं, आक्षेपणं, प्रायः; ‘f. ing to death’ प्रायो- -पवेशनं.
ROOTS:
उपवासअनशनंअनाहारलंघनंउपोषणंआक्षेपणंप्रायप्रायोपवेशनं
-er,s.सोपवासः, कृतोपवासः.
ROOTS:
सोपवासकृतोपवास

fast     

A Dictionary: English and Sanskrit | English  Sanskrit
FAST , a.
(Firm, close) दृढः -ढा -ढं, स्थिरः -रा -रं, स्थावरः -रा -रं,स्तब्धः -ब्धा -ब्धं, अचलः -ला -लं, निश्चलः -ला -लं, दृढसन्धिः -न्धिः-न्धि, गाढः -ढा -ढं. —
(Fixed) बद्धः -द्धा -द्धं, सन्निवद्धः -द्धा -द्धं;
‘a fast colour,’ स्थिररङ्गः;
‘a fast friend,’ दृढसौहृदः, दृढभक्तिःm;
‘a fast sleep,’ सुषुप्तिःf., सुनिद्रा, अतिशयनिद्रा, अघोरनिद्रा. —
(Quick in motion) त्वरितगतिः -तिः -ति, शीघ्रगामी -मिनी -मि (न्),द्रुतगतिः -तिः -ति, शीघ्रः -घ्रा -घ्रं, महावेगः -गा -गं, वेगवान् -वती -वत् (त्)
ROOTS:
दृढढाढंस्थिररारंस्थावरस्तब्धब्धाब्धंअचललालंनिश्चलदृढसन्धिन्धिन्धिगाढबद्धद्धाद्धंसन्निवद्धद्धंस्थिररङ्गदृढसौहृददृढभक्तिसुषुप्तिसुनिद्राअतिशयनिद्राअघोरनिद्रात्वरितगतितितिशीघ्रगामीमिनीमि(न्)द्रुतगतिशीघ्रघ्राघ्रंमहावेगगागंवेगवान्वतीवत्(त्)
FAST , adv.
(Firmly) दृढं, गाढं, स्थिरं;
‘fast-rooted,’ बद्धमूलः -ला-लं;
‘held fast,’ सुगृहीतः -ता -तं, सुधृतः -ता -तं, कररुद्धः -द्धा -द्धं;
‘fast bound,’ दृढबद्धः -द्धा -द्धं;
‘shut fast,’ दृढसंवृतः -ता -तं, दृढपिहितः -ता -तं;
‘fast asleep,’ सुषुप्तः -प्ता -प्तं, सुनिद्रितः -ता -तं,अतिशयनिद्रितः -ता -तं, सुखसुप्तः -प्ता -प्तं, or सुखं सुप्तः -प्ता -प्तं. —
(Swiftly) शीघ्रं, त्वरितं, द्रुतं, क्षिप्रं, सत्वरं, आशु, अविलम्बितं, अशनैः;
‘going fast,’ त्वरितगतिः -तिः -ति;
‘spoken fast,’ त्वरितोदितः -ता -तं.
ROOTS:
दृढंगाढंस्थिरंबद्धमूललालंसुगृहीततातंसुधृतकररुद्धद्धाद्धंदृढबद्धदृढसंवृतदृढपिहिततंसुषुप्तप्ताप्तंसुनिद्रितअतिशयनिद्रितसुखसुप्तसुखंसुप्तशीघ्रंत्वरितंद्रुतंक्षिप्रंसत्वरंआशुअविलम्बितंअशनैत्वरितगतितितित्वरितोदित

To FAST , v. n.उपवस् (c. 1. -वसति -वस्तुं), लङ्घ् (c. 1. लङ्घते -ङ्घितुं), निरूपितकालपर्य्यन्तं भोजनात् or आहाराद् निवृत् (c. 1. -वर्त्तते -र्त्तितुं), उपवासं कृ, अनशनं कृ, आहारनिवृत्तिं कृ;
‘to death,’ प्रायोपवेशनं कृ.
ROOTS:
उपवस्वसतिवस्तुंलङ्घ्लङ्घतेङ्घितुंनिरूपितकालपर्य्यन्तंभोजनात्आहाराद्निवृत्वर्त्ततेर्त्तितुंउपवासंकृअनशनंआहारनिवृत्तिंकृप्रायोपवेशनं
FAST , s.उपवासः, उपवस्तं, उपोषितं, उपोषणं, औपवस्तं, अनशनं, अनाहारः,अभोजनं, लङ्घनं, आक्षपणं.
ROOTS:
उपवासउपवस्तंउपोषितंउपोषणंऔपवस्तंअनशनंअनाहारअभोजनंलङ्घनंआक्षपणं

Related Words

fast bases   fast-day   fast   fast fission factor   hard and fast   hard and fast rule   hard and fast rules   fast and loose pulley   fast charger   fast coupling   fast layer   fast linear sweep voltammetry   fast motion exposure   fast movers   fast needle surveying   fast needle traverse   fast neutron   fast neutron flux   fast neutrons   fast pulley   fast quenching oil   fast reaction   fast reactor   fast salt   fast sheet   fast track facility   acid-fast   acid fast bacilli   acid-fast bacteria   acid - fast staining   acis-fast   hold fast   milk fast test   no hard and fast rules can be laid down in the matter   pull a fast one on   rapid fast dyes   right coupling   घोडचाल   असुषुप्त   चिकटभेंडी   उपवसनीय   उपवस्तम्   आशू   औपवस्तम्   पोषधोषित   शीघ्रेण   अतिवास   high speed layer   आशुरथ   उपासकरी   औपवस्त्रक   दृढबन्धनबद्ध   पीडितम   श्रवस्या   व्रतपारणा   उपवासक   अबद्धमूल   उपवसनम्   मिटकाविणें   यावद्गमम्   प्रत्यास्था   दृढरङ्गा   निग्रभीतृ   निषत्स्नु   वीडुहरस्   वेगग   शिवचतुर्दशीव्रत   सत्ताधारण   श्वसनमनोग   संनिबन्धन   अपतृप्   अप्रगम   उपवस्त   उपोषणम्   फेट   व्रतपारण   cyclic voltammetry   clincher   सुवेग   सोमवृद्धिवर्धन   चौदा इंद्र   ढेप्या   उपासकर   बद्धमंत्र   माकडमिठी   निद्रान्ध   निद्रालस   पचेलक   शीघ्रास्त्र   सत्यस्थ   सन्निबन्धन   षेडशाह   वर्षाम्भःपारणव्रत   व्रतयति   व्राजिक   कररुद्ध   औपवस्त   औपवासिक   गंठीछोड   गठीछोड   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP