Dictionaries | References
f

far

   
Script: Latin

far     

सुदूर
जास्त
दूर
लांब, लांबवर

far     

भूगोल  | English  Marathi
सुदूर

far     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Far,a.दूर (with abl. or gen.), विप्रकृष्ट; See
ROOTS:
दूरविप्रकृष्ट
Distant; ‘f. from comfort’ सुखादपेत. -adv.दूरं- रे आरात् (with abl.), विदूरतः. अत्यंतं, भृशं, अतीव, सु-अति ‘pr.; f. away’ दूरे, सुदूरं; ‘from f.’ दूरात्, दूरतः (एव); [Page155] ‘how f.’ कियद्दूरं, कियत्यध्वनि; कियत्- -प्रमाणं, किंपर्यंतं, कियतांशेन; ‘f. off’ दूर, दूरस्थ, दूरवर्तिन्, दूरस्थायिन्; ‘as f. as’ ex. by with abl. or in comp.; ‘as as the sea’ आसमुद्रात् or आसमुद्रं; oft. by यावत् (with acc.) or पर्यंत in comp; ‘so far as’ ‘as f. as’ इति; See under
ROOTS:
सुखादपेतदूरंरेआरात्विदूरत.अत्यंतंभृशंअतीवसुअतिदूरेसुदूरंदूरात्दूरतएवकियद्दूरंकियत्यध्वनिकियत्प्रमाणंकिंपर्यंतंकियतांशेनदूरदूरस्थदूरवर्तिन्दूरस्थायिन्आसमुद्रात्आसमुद्रंयावत्पर्यंतइति
As ‘not f. from the tree’ तस्य वृक्ष्यस्य नातिदूरे; ‘by f.’ भूयसा; ‘your statement is not f. from the truth’ भूतार्थकल्पं तव वचः; ‘f. gone in love’ दूरगतमन्मथा (S. 3). In comp.ex. by अति, बहु, दूर; ‘f. -extended’ बहु- -विस्तीर्ण; ‘f. -famed’ प्रथितयशस्, उरु- कीर्ति; ‘f. -fetched’ क्लिष्ट, यत्नकृत, अ- -सुगम, असुकर; ‘f. -reaching’ दूराधिरूढ, ‘f. -seeing’, ‘f. -sighted’ दूरदर्शिन्, दीर्घदृष्टि, दूरदृष्टि.
ROOTS:
तस्यवृक्ष्यस्यनातिदूरेभूयसाभूतार्थकल्पंतववचदूरगतमन्मथाअतिबहुदूरबहुविस्तीर्णप्रथितयशस्उरुकीर्तिक्लिष्टयत्नकृतसुगमअसुकरदूराधिरूढदूरदर्शिन्दीर्घदृष्टिदूरदृष्टि

far     

A Dictionary: English and Sanskrit | English  Sanskrit
FAR , a.दूरः -रा -रं, विदूरः -रा -रं, दूरस्थः -स्था -स्थं -स्थायी -यिनी -यि(न्), दूरवर्त्ती -र्त्तिनी -र्त्ति (न्), दूरीभूतः -ता -तं, अनुपस्थायी -यिनी-यि (न्), अनुपस्थः -स्था -स्थं, असन्निकृष्टः -ष्टा -ष्टं, विप्रकृष्टः -ष्टा -ष्टं,असन्निहितः -ता -तं;
‘very far,’ सुदूरः -रा -रं, दविष्ठः -ष्ठा -ष्ठं, दवीयान्-यसी -यः (स्).
ROOTS:
दूररारंविदूरदूरस्थस्थास्थंस्थायीयिनीयि(न्)दूरवर्त्तीर्त्तिनीर्त्तिदूरीभूततातंअनुपस्थायीअनुपस्थअसन्निकृष्टष्टाष्टंविप्रकृष्टअसन्निहिततंसुदूरदविष्ठष्ठाष्ठंदवीयान्यसी(स्)
FAR , adv.
(At a distance) दूरं, दूरे, दूरतस्, विदूरतस्, आरात्. —
(To a distance) दूरं, दूरपर्य्यन्तं. —
(By a distance) दूरेण. —
(From far) दूरात्, दूरतस्. —
(To a great extent) अत्यन्तं, भृशं,बहु, सु or अति or अतिशय prefixed. —
(As far as) expressed by prefixed governing the abl. c., or by पर्य्यन्तं or अन्तaffixed; as,
‘the earth as far as the ocean,’ आसमुद्रात् or समुद्रपर्य्यन्तं or सागरान्ता पृथिवी. —
(By far) दूरेण;
‘action is by far inferior to devotion,’ कर्म्म दूरेण अवरं योगात्. — (How far?) किं पर्य्यन्तं, कियत् पर्य्यन्तं, कियत् प्रमाणं. —
(So far) तदन्तं, तत्पर्य्यन्तं. —
(Far off) दरस्थः -स्था -स्थं, दूरसंस्थः -स्था -स्थं, दूरीभूतः -ता -तं;
‘the day being far spent,’ अतिक्रान्ते दिवसे;
‘a woman far gone in love,’ दूरगतमन्मथा.
ROOTS:
दूरंदूरेदूरतस्विदूरतस्आरात्दूरपर्य्यन्तंदूरेणदूरात्अत्यन्तंभृशंबहुसुअतिअतिशयपर्य्यन्तंअन्तआसमुद्रात्समुद्रपर्य्यन्तंसागरान्तापृथिवीदूरेणकर्म्मअवरंयोगात्किंकियत्प्रमाणंतदन्तंतत्पर्य्यन्तंदरस्थस्थास्थंदूरसंस्थदूरीभूततातंअतिक्रान्तेदिवसेदूरगतमन्मथा

Related Words

far fetched   far sighted   far-gone   far-extended   far-seeing   far-famed   far   far and wide   far east   far field   far-flung   far infrared region   far point   far point of the eye   far red radiation   far sightedness   far ultraviolet   in so far as   interior and far flung areas   only if and as far as   on the far side   as far as feasible and convenient   as far as may be   as far as possible   as far as practicable   save in so far as   so far as   so far as it relates   so far as may be   so far as possible   so far as practicable   so far as regards   जितपावेतों   पृथुदर्शिन्   विदूरम्   आपाटलिपुत्रम्   आयतविक्रम   आवारिधि   अतिदर्शिन्   अदीर्घदर्शिन्   तहद्   एतदवधि   यशोविशाल   दूरप्रसारिन्   दूरयायिन्   कोठपावेंतो   पुरूरुणा   आरकात्   जितपर्यंत   अन्तम्   अन्तर्वावत्   उरुया   अतिप्रणुद्य   अदूरतस्   अदूरात्   अधस्तराम्   अधिकन्धरम्   कियद्दूरम्   कियद्दूरे   कुक्षिमती   यावत्त्मूतम्   यावदन्ताय   यावद्यजुस्   यावद्वचनम्   दूरगत   दूरगमन   दूरेदृश्   नातिदूरनिरीक्षिन्   नातिव्यस्त   पृथुपाजस्   विदूरगमन   विश्लिष्टतर   वृद्धगर्भा   समाकर्षिणी   उर्विया   सुभूयस्   अतिपाद   अतिव्याप्त   अदूरे   आकर्णवरी   आकालिकातीरम्   तितपावतों   अपस्तन   इषुमात्रम्   किम्पर्यन्तम्   बहुव्यापिन्   यथाभिवृष्टम्   यथासम्भविन्   यथासम्भावित   यावच्छस्त्रम्   यावता   यावति   यावदन्तम्   यावदीप्सितम्   यावद्वीर्यवत्   युगमात्रदृश्   युगमात्रप्रेक्षिन्   तेथपावतों   दूरंकरण   दूरवर्तिन्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP