Dictionaries | References
e

exhausted

   
Script: Latin

exhausted     

थकलेला, दमलेला
निशेषित

exhausted     

औषधशास्त्र | English  Marathi
श्रांत
निःशेषित

exhausted     

A Dictionary: English and Sanskrit | English  Sanskrit
EXHAUSTED , p. p.
(Drained) शोषितः -ता -तं, उच्छोषितः -ता -तं,शुष्कीकृतः -ता -तं. —
(Consumed) क्षीणः -णा -णं, परिक्षीणः -णा-णं. —
(Fatigued, wearied) श्रान्तः -न्ता -न्तं, परिश्रान्तः -न्ता -न्तं,क्लान्तः -न्ता -न्तं, अवसन्नः -न्ना -न्नं, खिन्नः -न्ना -न्नं, ग्लानः -ना -नं,परिग्लानः -ना -नं, क्लमी -मिनी -मि (न्), आहितक्लमः -मा -मं, क्षतः-ता -तं. —
(Expended) व्ययितः -ता -तं;
‘exhausted of strength,’ गतसत्त्वः -त्त्वा -त्त्वं, गततेजाः -जाः -जः (स्), च्युतोत्साहः -हा -हं.
ROOTS:
शोषिततातंउच्छोषितशुष्कीकृतक्षीणणाणंपरिक्षीणश्रान्तन्तान्तंपरिश्रान्तक्लान्तअवसन्नन्नान्नंखिन्नग्लाननानंपरिग्लानक्लमीमिनीमि(न्)आहितक्लममामंक्षतव्ययिततंगतसत्त्वत्त्वात्त्वंगततेजाजा(स्)च्युतोत्साहहाहं

Related Words

exhausted   exhausted benzoin   exhausted permit   amount of leave exhausted   ग्लौतृ   सुपरिश्रान्त   साङ्गग्लानि   आहितक्लम   श्रमक्लान्त   श्रान्तक्लान्त   चिरकीस येणें   तरसणें   प्रम्लानशरीर   क्षीणसुकृत   परिक्लम्   विह्वलतनु   सन्नशरीर   जातश्रम   निझूर   परिक्लान्त   ग्लैतृ   सुश्रान्त   सशेष   जागरितवत्   डेंगणें   अभिपरिग्लान   भागवटा   क्षीणकोश   परिखेदित   विह्वलसालसाङ्ग   सतन्द्र   श्रमार्त्त   संश्रान्त   च्युतोत्साह   अभिप्रतप्त   उपक्षीण   प्रग्ल   ग्लेय   निप्राण   परिग्लान   प्रतम्   रेंगळणें   रेंगाळणें   ग्लायत्   काहीर   उठवणकरू   अर्त्तगल   फारीक   फारीख   मट्ट्यास येणें   निष्पीत   निष्प्राण   क्लमिन्   क्षतपुण्यलेश   परिखिन्न   परिग्नान   पर्युपयुक्त   विदस्त   विश्रमित   शाषित   संतम्   टणकणें   revolving credit   मुसळणें   निखराड   परिक्लिष्ट   उठवणकर   उठवणकरी   कोशपीथिन्   विदस्   ग्लपित   आयासिन्   परिक्षीण   spent   बुद्दा   यातयामन्   निरमण   ग्लास्नु   खलास   चिटणें   तिरडाफांक   उपक्षि   अवसादित   यातयाम   दमणें   क्लान्त   श्रान्त   ग्लान   आदित्यहृदय   तन्द्रालु   तुटार   उत्तम्   कुस्त   मरगत   प्रक्षि   वेंगणें   शिणणें   खिन्न   समाप्त   चकनाचूर   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP