Dictionaries | References
e

every

   
Script: Latin

every     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmপ্রত্যেক , প্রতিটো , প্রতিজন , সকলো , চব
bdसाफ्रोम , मोनफ्रोम , गासै
gujપ્રત્યેક , એકેએક , હરેક , દરેક , બધા જ
hinप्रत्येक , हर एक , हर , हरेक , सकल , सब , सभी , सारा , सारा का सारा
kasپرٛٮ۪تھ کانٛہہ , پَرٛٮ۪تھ اکھ
kokदर , प्रत्येक , दर एक
marप्रत्येक , एकेक
nepप्रत्येक , सबै
oriପ୍ରତ୍ୟେକ , ପ୍ରତ୍ୟେକ ଜଣ , ସବୁ
panਹਰ ਇਕ , ਹਰ , ਹਰੇਕ
sanप्रत्येक
telప్రతి ఒక్క , ప్రతి , అందరిని
urdہرایک , سب , سبھی , تمام , سارا , کل

every     

प्रत्येक

every     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Every,a. Ex. by प्रति-अनु- in comp.; ‘e. day’ प्रतिदिवसं; प्रतिवर्षं, अनुदिनं, &c., oft. by repeating the word; ‘in e. place’ स्थाने स्थाने; दिवसे दिवसे ‘e. day’ &c.; ‘at e. discussion’ वादे वादे.
ROOTS:
प्रतिअनुप्रतिदिवसंप्रतिवर्षंअनुदिनंस्थानेस्थानेदिवसेदिवसेवादेवादे
2 सर्व, विश्व, सकल;See
ROOTS:
सर्वविश्वसकल
Each; ‘knowing e. thing’ सर्वज्ञः; ‘suffering e. thing’ सवंसहा (पृथ्वी); ‘e. one’ ‘e. body’ सर्वः, सर्वजनः, प्रत्येकः, एकैकः; एकैकशः, पृथक् पृथक्; ‘e.-day’ (a.) प्रात्यहिक (कीf.); ‘e. thing’ सर्वं; ‘e. other’ एकैकं परित्यज्य अन्य-अपर; ‘in e. way’ सर्वथा; ‘e. where’ विष्वक्, सर्वतः, सर्वत्र, यत्र तत्र; ‘e. time’ यदा यदा; ‘on e. side’ सर्वतः, विश्वतः, समंततः.
ROOTS:
सर्वज्ञसवंसहापृथ्वीसर्वसर्वजनप्रत्येकएकैकएकैकशपृथक्पृथक्प्रात्यहिककीसर्वंएकैकंपरित्यज्यअन्यअपरसर्वथाविष्वक्सर्वतसर्वत्रयत्रतत्रयदायदासर्वतविश्वतसमंतत

every     

A Dictionary: English and Sanskrit | English  Sanskrit
EVERY , a.सर्व्वः -र्व्वा -र्व्वं, विश्वः -श्वा -श्वं, सकलः -ला -लं, सर्व्वकः -का-कं;
‘every art,’ सर्व्वकर्म्मn.(न्);
‘knowing every thing,’ सर्व्वज्ञः;
‘every road,’ सर्व्वपथः;
‘the maker of every thing,’ सर्व्वभूतकृत्, सर्व्वकर्त्ताm.(र्त्तृ), विश्वङ्करः;
‘enduring every thing,’ सर्व्वंसहः, विश्वसहः;
‘every one,’ सर्व्वजनाःm.pl., विश्वजनं;
‘dear to every one,’ सर्व्वप्रियः;
‘sustaining every thing,’ विश्वम्भरः.
‘Every,’ may often be expressed by प्रति or अनु prefixed; as,
‘every day,’ प्रतिदिनं, प्रतिदिवसं, अनुदिनं, अन्वहं, प्रत्यहं;
‘every night,’ प्रतिरात्रं;
‘every month,’ प्रतिमासं;
‘every moment,’ अनुक्षणं;
‘to every one,’ प्रत्येकं. Or by doubling the word; as,
‘every day,’ दिने दिने, दिवसे दिवसे, अहरहः;
‘in every house,’ गृहे गृहे;
‘every one,’ एकैकः -का -कं,एकैकशम्, पृथक् पृथक्;
‘every man,’ एकैकजनः, प्रतिजनं;
‘in every direction,’ प्रतिदिशं, सर्व्वदिक्षु, सर्व्वपथीनः -ना -नं;
‘on every side,’ सर्व्वतस्, समन्ततस्, समन्तात्, विश्वतस्, परितस्.
ROOTS:
सर्व्वर्व्वार्व्वंविश्वश्वाश्वंसकललालंसर्व्वककाकंसर्व्वकर्म्म(न्)सर्व्वज्ञसर्व्वपथसर्व्वभूतकृत्सर्व्वकर्त्ता(र्त्तृ)विश्वङ्करसर्व्वंसहविश्वसहसर्व्वजनाविश्वजनंसर्व्वप्रियविश्वम्भरप्रतिअनुप्रतिदिनंप्रतिदिवसंअनुदिनंअन्वहंप्रत्यहंप्रतिरात्रंप्रतिमासंअनुक्षणंप्रत्येकंदिनेदिवसेअहरहगृहेगृहेएकैककंएकैकशम्पृथक्पृथक्एकैकजनप्रतिजनंप्रतिदिशंसर्व्वदिक्षुसर्व्वपथीननानंसर्व्वतस्समन्ततस्समन्तात्विश्वतस्परितस्

Related Words

every   every care should be taken   every day   every description   every now and then   every second day   every which way   क्षणक्षणां   क्षणोक्षणीं   हरयेक   पदोपदीं   हरएक   हाडहाड   अनुक्षणी   उठल्यांबसल्यां   उठल्या सुटल्या   क्षणक्षणीं   कोणेकोणीं   हाडोहाड   सर्वपथ   सर्वप्रकारम्   सर्वार्थें   प्रतिमन्दिरम्   प्रतिवेलम्   प्रतिगेहम्   सार्व्वकामिक   स्कन्धस्कन्ध   सर्वनर   सर्वप्रयत्न   अनुदिनीं   अनुदिशम्   अनुभवम्   कालकालेषु   अनुसूपम्   दर्शंदर्शं   प्रतिमन्वन्तर   प्रतिमुहूर्त्तम्   प्रतियामिनि   प्रतिरजनि   प्रतिरथ्यम्   प्रतिलिङ्गम्   प्रतिलोक   प्रतिवक्त्रम्   प्रतिवर्ण   प्रतिवाक्यम्   प्रतिविटपम्   प्रतिविद्यम्   प्रतिवेश्म   प्रतिश्लोकम्   प्रतिसंस्कारम्   प्रतिसद्म   प्रत्यगम्   प्रत्यालयम्   प्रत्यावासम्   प्रतिक्षपम्   प्रतिगृहम्   प्रतिग्रामम्   प्रतिजनम्   प्रतिनदि   प्रतिनिशम्   प्रतिपर्यायम्   प्रतिपलम्   प्रतिपादपम्   रस्तोरस्तीं   हरजिनमी   हरवख्त   सर्व्वपथ   अनुक्षणम्   अन्वङ्गम्   यथादर्शन   यथादर्शनम्   प्रतिमासम्   प्रतिवत्सरम्   प्रतिगात्रम्   प्रतिचरणम्   प्रतिपदीं   विश्वध   हरदम   हरवखत   सर्वशास्त्र   सर्वहत्या   सर्वातोंडीं   सर्वार्थीं   अनुपिण्डम्   अनूपसदम्   अर्धमासशस्   प्रतिमहानस   प्रतिमुकुल   प्रतिमुहूर्तम्   प्रतिवनम्   प्रतिवसति   प्रतिवेदम्   प्रतिवेदान्तम्   प्रतिसर्गम्   प्रतिस्वाहाकारम्   प्रतिहृदयम्   प्रत्यङ्कम्   प्रत्यब्दम्   प्रत्ययनम्   प्रातरध्येय   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP