|
EASILY , adv.
(Without difficulty) सुखेन, सुखं, यथासुखं, अनायासेन,अनायासं, निरायासं, सुकरं, सौकर्य्येण, अयत्नेन, अयत्नतस्, अदुःखेन,अकष्टेन, अक्लेशेन, अश्रमेण, दुःखं विना, क्लेशं विना, हेलया. Often expressed by सु or सुख prefixed; as, ‘easily borne,’ सुसहः-हा -हं; ‘easily obtained,’ सुलभः -भा -भं; ‘easily cut,’ सुखछेद्यः -द्या -द्यं; ‘easily attained,’ सुखसाध्यः -ध्या -ध्यं; ‘easily done,’ अनायासकृतः -ता -तं; ‘doing easily,’ सुखकरः -रा -रं. —
(With tranquillity) सविश्रामं, शान्त्या, शमेन, निरुद्विग्नं, स्वास्थ्येन. —
(Leisurely) सावकाशं. —
(Readily) कामं.
|