-
दुःसह
-
असमर्थनीय
-
Insupportable,a.
दुःसह, असह्य, निःसह, दुरुद्वह, दुर्वह.
-
INSUPPORTABLE , a.
असह्यः -ह्या -ह्यं, असहनीयः -या -यं, दुःसहः -हा -हं,दुःसहनीयः -या -यं, अक्षन्तव्यः -व्या -व्यं, न क्षन्तव्यः -व्या -व्यं, निःसहः-हा -हं, दुर्वहः -हा -हं, दुरुद्वहः -हा -हं.
Site Search
Input language: