Dictionaries | References d disguised Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 disguised A Dictionary: English and Sanskrit | English Sanskrit | | DISGUISED , p. p.वेशधारी -रिणी -रि (न्), कपटवेशी -शिनी -शि (न्)or लद्मवेशी, कपटवेशः -शा -शं, कपटरूपी -पिणी -पि (न्), अलक्ष्य-लिङ्गः -ङ्गा -ङ्गं, अलक्षितः -ता -तं; ‘disguised as a Brahman,’ द्विजरूपीm.(न्), द्विजवेशः; ‘disguised censure,’ व्याजनिन्दा. ROOTS:वेशधारीरिणीरि(न्)कपटवेशीशिनीशिलद्मवेशीकपटवेशशाशंकपटरूपीपिणीपिअलक्ष्यलिङ्गङ्गाङ्गंअलक्षिततातंद्विजरूपीद्विजवेशव्याजनिन्दा Related Words disguised disguised unemployment कपटरूपी अलक्ष्यलिङ्ग hidden unemployment मायारावण कपटवेशिन् छद्मिन् कपटनिंदा सवर्णिलिङ्गिन् गूढपुरुष कपटवेश वेशभृत् वेषधर गूहयित्वा छद्मरूपिन् कपटस्तुति unemployment व्याजनिंदा व्याजोक्ति वेष्य अन्यरूप अरुणी किरातार्जुनीय शुनस्सख छादित परिच्छन्न masked हेममृग अन्योक्ति प्रच्छन्न विडम्बित अध्यस्त प्रतिच्छन्न सत्त्रिन् व्याजस्तुति अवरुद्ध आडि उञ्छवृत्ति अन्तर्हित छन्न mask गूढ कीर्तिसेना वर्णिन् वेश अम्बालिका अलक्ष्य चिटी लिङ्गिन् कालनेमि जटासुर हनूमान् उन्मदा कपट वाग्भट जटिल भद्रश्रवस् रूपम् शूर्पणखा अरुन्धती तपती तालध्वज भवभूति मयूरध्वज सारण राहु नाटोटिप्पाट्टु कीचक अरिष्ट चार्वाक तारक भद्रा मान्धाता कल्माषपाद जरा तक्षक सुभद्रा उत्तङ्क आस्तीक घट शङ्कराचार्य अहल्या गालव द्वि सुब्रह्मण्य कपिल अश्विनीकुमार जनक कृष्ण इन्द्र कंस कुबेर गौतम सहदेव गरुड चन्द्र निर् अग्नि अर्जुन Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP