Dictionaries | References
d

disappointed

   
Script: Latin

disappointed     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmকুণ্ঠিত
bdगोसो बायनाय , जेननाय
benকুঠিত , কুন্ঠিত
hinकुंठित , कुण्ठित
kasپریشانِ حال , پریشان
kokनिरशेल्लें
marवैफल्यग्रस्त
nepलज्जित , कुण्ठित
oriନିରାଶ
panਹਾਰ ਤੋਂ ਨਿਰਾਸ਼ ਬੰਦਾ
sanअवसादित , खिलीभूत , पर्यवपन्न
telనిరాశ , నిష్ఫలమైన , భంగపడ్డ
urdاداس , ناکا , مایوس , نامراد , شکست خوردہ , ہزیمت خوردہ

disappointed     

A Dictionary: English and Sanskrit | English  Sanskrit
DISAPPOINTED , p. p.भग्नाशः -शा -शं, हताशः -शा -शं, मनोहतः -ता -तं,खण्डितः -ता -तं, खण्डिताशंसः -सा -सं, भग्नसङ्कल्पः -ल्पा -ल्पं, भग्नोद्यमः-मा -मं, आशाविभिन्नः -न्ना -न्नं, मोघाशः -शा -शं, मोघवाञ्छितः -ता -तं,अनधिगतमनोरथः -था -थं, अलब्धाभीप्सितः -ता -तं, विफलीकृतः -ता -तं,प्रतिहतः -ता -तं, अकृतार्थः -र्था -र्थं, विलक्षितः -ता -तं, प्रतिबद्धः -द्धा -द्धं,विप्रलब्धः -ब्धा -ब्धं, वञ्चितः -ता -तं.
ROOTS:
भग्नाशशाशंहताशमनोहततातंखण्डितखण्डिताशंससासंभग्नसङ्कल्पल्पाल्पंभग्नोद्यममामंआशाविभिन्नन्नान्नंमोघाशमोघवाञ्छितअनधिगतमनोरथथाथंअलब्धाभीप्सितविफलीकृतप्रतिहतअकृतार्थर्थार्थंविलक्षितप्रतिबद्धद्धाद्धंविप्रलब्धब्धाब्धंवञ्चित

Related Words

disappointed   disappointed donee   disappointed legatee   आशाविभिन्न   अमोघवाञ्छित   भग्नचेष्ट   मनोहत   अलब्धाभीप्सित   भग्नमनस्   खण्डिताशंस   स्खलितवीर्य   अनधिगतमनोरथ   विघ्नितेच्छ   विफलाश   उपवञ्चित   भग्नमनोरथ   अंबटवाणा   खिजाणा   प्रतिहन्यमान   विप्रलब्धा   विसंवादित   भग्नाश   अंबट करणें   खिशाण   उत्साहभंग   जन्मतांना रडणें, वाढतां चिंता वाहणें, मरतां निराशी होणें   अलब्ध   व्यंसित   व्याहत   खिशाणा   अव्याहत   विप्रलब्ध   आविद्ध   भग्न   अकरणि   प्रतिहत   हृषित   अप्रतिहत   अर्थहीन   निर्भेद्य   विडम्बित   शक्तिभद्र   खण्डित   प्रतिबद्ध   विभिन्न   सम्भोग   अहत   foil   हृष्ट   तामिस्र   मङ्कि   निषद्   विप्रलम्भ   विहन्   वरण्ड   व्यवसित   हताश   अंबट   कलावती   निराश   विमुख   हत   मन्दोदरी   पतञ्जलि   वृथा   त्वष्टा   आशा   इन्द्रद्युम्न   अमोघ   भवभूति   मयूरध्वज   शूर्पणखा   डोई   इन्द्रजित्   रुरु   वासुकि   दशरथ   गोकर्ण   आश्रम   बलभद्र   मार्कण्डेय   मनस्   संज्ञा   महिष   त्रिशङ्कु   नारायण   निमि   पार्वती   वररुचि   गरुड   चन्द्र   उर्वशी   नहुष   पाञ्चाली   अगस्त्य   बृहस्पति   नल   लोक   सीता   पञ्चतन्त्र   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP