Dictionaries | References
d

devote

   
Script: Latin

devote     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmসমর্পিত কৰা , ৰখা , সমর্পিত কৰা
benসর্মপিত করা , দেওয়া , সর্মপন করা , সঁপে দেওয়া , রাখা , সমর্পিত করা
hinसमर्पित करना , देना , रखना , समर्पित करना
kokओंपप , समर्पीत करप , दिवप , दवरप , समर्पीत करप , ओंपप
marसमर्पण करणे , सर्वस्व देणे , ठेवणे
oriସମର୍ପିତ କରିବା| , ରଖା ଯିବା , ସମର୍ପିତ ହେବା|
panਲਾ ਦੇਣਾ , ਸਮਰਪਿਤ ਕਰਨਾ , ਰੱਖਣਾ , ਟਿਕਾਉਣਾ
urdوقف کرنا , نذر کرنا , رکھنا , وقف کرنا , نذرکرنا

devote     

वाहून घेणे

devote     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Devote,v. t.प्र-विनि-युज् 7 A, 10, सम्-ऋ c. (अर्पयति), निक्षिप् 6 P, उत्सृज् 6 P, सं-उप-कॢप् c.
ROOTS:
प्रविनियुज्सम्ऋअर्पयतिनिक्षिप्उत्सृज्संउपकॢप्
2 (Oneself to) आसंज्- -अनुरंज् -pass., मनः युज् or बंध् 9 P or अभि- -निविश् c., आसक्त-अभिनिविष्टa.भू (all with loc.); भज् 1 U, आसेव् 1 A.
ROOTS:
आसंज्अनुरंज्मनयुज्बंध्अभिनिविश्आसक्तअभिनिविष्टभूभज्आसेव्
3ना- -शाय कॢप् c; See
ROOTS:
नाशायकॢप्
Doom. -ed,a.सक्त, आ-प्र-व्या-सक्त; नि-, रत, अभिनिविष्ट, समा- -हित, पर-तत्पर-परायण in comp.
ROOTS:
सक्तआप्रव्यासक्तनिरतअभिनिविष्टसमाहितपरतत्परपरायण
2भक्त, दृढभक्ति, अनुरक्त, अनुरागिन्; ‘d. to the king’ राजनिष्ठ, नृपासक्तचित्त; ‘a d. wife’ एकपत्नी, पतिव्रता, साध्वी, सती, ‘a d. husband’ भार्यानिरतः, पत्नीसेविन्m. ‘a d. friend’ स्थिरप्रेम मित्रं, रूढसख्यः सुहृ- -द्
ROOTS:
भक्तदृढभक्तिअनुरक्तअनुरागिन्राजनिष्ठनृपासक्तचित्तएकपत्नीपतिव्रतासाध्वीसतीभार्यानिरतपत्नीसेविन्स्थिरप्रेममित्रंरूढसख्यसुहृद्
-edly,adv.चित्तैकाग्रतया, भक्त्या, नि- -ष्ठ्या, अभिनिविष्टं, मनोभिनिवेशेन, मनोयोगेन, सुसमाहितं.
ROOTS:
चित्तैकाग्रतयाभक्त्यानिष्ठ्याअभिनिविष्टंमनोभिनिवेशेनमनोयोगेनसुसमाहितं
-edness,sआसक्तिf.,भक्ति f.,अभिनिवेशः, परायणता.
ROOTS:
आसक्तिभक्तिअभिनिवेशपरायणता
-oe,s.तापसः, यतिः, योगिन्m.,तपस्विन्m.,मुनिः, व्रतिन्m.
ROOTS:
तापसयतियोगिन्तपस्विन्मुनिव्रतिन्
2भक्तजनः, प्रणयिजनः:, उपासकः, भक्तः.
ROOTS:
भक्तजनप्रणयिजन:उपासकभक्त
-ion,s.अभियोगः, अभिनिवेशः, अनुरागः, [Page106] सेवा, उपासना, प्रसक्तिf.,आसक्तिf., भक्तिः, निरतिf,परायणता.
ROOTS:
अभियोगअभिनिवेशअनुरागसेवाउपासनाप्रसक्तिआसक्तिभक्तिनिरतिपरायणता
2नियमः, धर्मक्रिया, तपस्n.,ईश्वरभक्तिf.सेवा; ‘self-d.’ आत्मोत्सर्गः-परित्यागः; ‘d. to a husband’ पातिव्रत्यं, पतिसेवा; ‘to per- -form d. s.’ तपश्चर् 1 P or तप् 4 A, तप- -स्यति (D.)
ROOTS:
नियमधर्मक्रियातपस्ईश्वरभक्तिसेवाआत्मोत्सर्गपरित्यागपातिव्रत्यंपतिसेवातपश्चर्तप्तपस्यति
-ional,a.धर्मपर, धर्मनिष्ठ, भजनशील.
ROOTS:
धर्मपरधर्मनिष्ठभजनशील
2धर्मक्रियाविषयक, तपोमय (यीf.).
ROOTS:
धर्मक्रियाविषयकतपोमययी

devote     

A Dictionary: English and Sanskrit | English  Sanskrit

To DEVOTE , v. a.
(Appropriate to any use, dedicate, conse- crate) विनियुज् (c. 7. -युनक्ति -योक्तुं), प्रयुज्, समृ in caus. (-अर्पयति-यितुं), निविद् in caus. (-वेदयति -यितुं), उत्सृज् (c. 6. -सृजति -स्रष्टुं), प्रणी (c. 1. -णयति -णेतुं), उपकॢप् (c. 10. -कल्पयति -यितुं), प्रतिष्ठा in caus. (-ष्ठापयति -यितुं), सङ्कल्पं कृत्वा दा or समृ, वितॄ (c. 1. -तरति-रितुं -रीतुं). — (Addict one's self to any thing) आसञ्ज् in pass. (-सज्यते or -सज्जते -संक्तुं) with loc., भज् (c. 1. भजति -ते, भक्तुं), आसेव् (c. 1. -सेवते -वितुं), मनो निविश् in caus. (-वेशयति -यितुं), अनुरञ्ज्in pass. (-रज्यते), समायत् (c. 1. -यतते -तितुं), आसक्तः -क्ता -क्तं भू;
‘he is devoted to his wife,’ भार्य्यायाम् अनुरज्यते. —
(Doom to destruction) नरकं गम्या इति शप्तं कृ.
ROOTS:
विनियुज्युनक्तियोक्तुंप्रयुज्समृ(अर्पयतियितुं)निविद्(वेदयतिउत्सृज्सृजतिस्रष्टुंप्रणीणयतिणेतुंउपकॢप्कल्पयतियितुंप्रतिष्ठा(ष्ठापयतिसङ्कल्पंकृत्वादावितॄतरतिरितुंरीतुंआसञ्ज्सज्यतेसज्जतेसंक्तुंभज्भजतितेभक्तुंआसेव्सेवतेवितुंमनोनिविश्(वेशयतिअनुरञ्ज्(रज्यते)समायत्यततेतितुंआसक्तक्ताक्तंभूभार्य्यायाम्अनुरज्यतेनरकंगम्याइतिशप्तंकृ

Related Words

devote   उपनिषेव्   अनुजुष्   समर्पिणें   उपास्था   मुंड मुंडाविणें   समुपवस्   अभिसंश्रि   उपसंश्रि   अभिनिविश्   प्रघट्   समुपास्   अभिपद्   प्रधा   प्रयत्   अभिया   समालम्ब्   prostitute   अभितद्   पुरोधा   consecrate   आदृ   उपविश्   दृ   सेव्   उपयुज्   प्रविश्   लशकर   लषकर   जुष्   उपे   नियुज्   design   अवलम्ब्   समाधा   श्रि   सती   sacrifice   प्राण   भू   प्रह्लाद   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP