Dictionaries | References
c

conversant

   
Script: Latin

conversant     

अभिज्ञ
सुपरिचित

conversant     

A Dictionary: English and Sanskrit | English  Sanskrit
CONVERSANT , a.विज्ञः -ज्ञा -ज्ञं, अभिज्ञः -ज्ञा -ज्ञं, निपुणः -णा -णं, शिक्षितः-ता -तं, सम्पन्नः -न्ना -न्नं, व्युत्पन्नः -न्ना -न्नं, विप्रतिपन्नः -न्ना -न्नं, चतुरः -रा-रं, पटुः -टुः -टु, कुशलः -ला -लं, अभिनिविष्टः -ष्टा -ष्टं, विचक्षणः -णा-णं, विशारदः -दा -दं, वेत्ता -त्त्री -त्तृ (त्तृ), पण्डितः -ता -तं, कृती -तिनी-ति (न्), व्यवहर्त्ता -र्त्ती -र्तृ (र्तृ), चञ्चुरः -रा -रं, शीलितः -ता -तं, ज्ञः ज्ञाज्ञं in comp.;
‘well read,’ स्वधीतः -ता -तं;
‘conversant with law,’ स्मृतिज्ञः;
‘with the Scriptures,’ शास्त्रविद्.
ROOTS:
विज्ञज्ञाज्ञंअभिज्ञनिपुणणाणंशिक्षिततातंसम्पन्नन्नान्नंव्युत्पन्नविप्रतिपन्नचतुररारंपटुटुटुकुशललालंअभिनिविष्टष्टाष्टंविचक्षणविशारददादंवेत्तात्त्रीत्तृ(त्तृ)पण्डितकृतीतिनीति(न्)व्यवहर्त्तार्त्तीर्तृ(र्तृ)चञ्चुरशीलितज्ञज्ञाज्ञंस्वधीततंस्मृतिज्ञशास्त्रविद्

Related Words

conversant   ऋग्वेदिन्   केलेलापुरुष   इदंविद्   उक्थविद्   शास्त्रपारंगत   सार्ववैद्य   ऋग्यजुःसामवेदिन्   यज्ञधीर   योगपारंग   पदविद्   परिंद   प्रचिकित   वैतानकुशल   चार्चिक   हरमळणें   चिकित्वित   किंछन्दस्   ऋतचित्   भरतज्ञ   यावक्रीतिक   मन्त्रिश्रोत्रिय   धातुवादी   निर्ग्रन्थिक   पारनेतृ   लोकज्ञ   रहाळणें   नीतिकुशल   वापरणें   अभिक्रान्तिन्   मान्त्रिक   नातळणें   क्रियाविधिज्ञ   सार्व्ववेद्य   जयबाहु   कलाविद्   ऋतज्ञा   बह्वृची   यायातिक   मर्मपारग   पर्यवदात   श्रुताध्ययनसम्पन्न   सार्ववेद्य   सर्व्वकर्म्मीण   जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञ   कृतमुख   धर्म्मज्ञ   विवेकदृश्वन्   निष्णात   आन्तराल   अन्तग   बह्वृच   दृश्वन्   निभंणें   पारीय   प्रजज्ञि   रससिद्ध   विज्ञानिक   अनिपुण   चञ्चुर   चिकित्वस्   अबाह्य   उदितोदित   पदकम्   शास्त्रविद्   छांदस   अभ्यासी   पारग   प्रज्ञ   निपुण   प्रवीण   अनृच्   निर्यात   व्यवहारज्ञ   सामन्य   सुज्ञ   सराईत   आग्निष्टोमिक   अभिप्रवृत्   यज्यु   योगविद्   निर्ग्रन्थक   पारावारीण   लाक्षण्य   विडङ्ग   वेदविद्   शीलित   सन्निविष्ट   श्रुतिविषय   अभिनिविष्ट   विप्रतिपन्न   व्युत्पन्न   आध्वर्यव   अनीति   चीर्ण   नवखा   निष्ण   पाठिन्   विज्ञ   शिक्षित   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP